ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      8 Sakuṇagghijātakaṃ
     seno balasā patamānoti idaṃ satthā jetavane viharanto attano
ajjhāsayaṃ sakuṇovādasuttaṃ ārabbha kathesi.
     Ekadivasaṃ hi satthā bhikkhū āmantetvā gocare bhikkhave caratha
sake pettike visayeti imaṃ saṃyuttaṃ mahāvagge suttantaṃ kathento
tumhe tāva tiṭṭhatha, pubbepi tiracchānagatāpi sakaṃ visayaṃ pahāya
agocare carantā paccāmittānaṃ hatthapathaṃ gantvā attano
paññāsampattiyā upāyakosallena paccāmittānaṃ hatthā mucciṃsūti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
lāpasakuṇayoniyaṃ nibbattitvā naṅgalakaṭṭhakaraṇe leḍḍuṭṭhāne vāsaṃ
kappesi. So ekadivasaṃ sakavisaye gocaragahaṇaṃ pahāya paravisaye
gocaraṃ gahessāmīti aṭavipariyantaṃ agamāsi. Atha naṃ tattha gocaraṃ
pariggaṇhantaṃ disvā sakuṇagghi sahasā ajjhappattā aggahesi.
So sakuṇagghiyā hariyamāno evaṃ paridevesi mayameva mahāalakkhikā
mayaṃ appapuññā yeva, mayaṃ agocare carimhā paravasaye, sacajja mayaṃ
gocare careyyāma sake pettikavisaye, na myāyaṃ sakuṇagghi alaṃ
abhavissa yadidaṃ yuddhāyāti. Ko pana te lāpa gocaro sako pettiko
visayoti. Yadidaṃ naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānanti. Atha naṃ sakuṇagghi
sake bale atthaddhā amuñci gaccha bho tvaṃ lāpa, tatthāpi  gantvā
na mokkhasīti. So tattha gantvā mahantaṃ leḍḍuṃ abhirūhitvā ehi
khodāni sakuṇagghīti senaṃ avhayanto aṭṭhāsi. Sakuṇagghi sake
bale apatthaddhā ubho pakkhe sandhāya lāpasakuṇa sahasā ajjhappattā.
Yadā pana taṃ lāpo bahuāgato kho myāyaṃ sakuṇagghīti
aññāsi, atha parivattitvā tasseva leḍḍussa antaraṃ paccāpādi.
Sakuṇagghi vegaṃ sandhāretuṃ asakkonto tattheva uraṃ paccaphālesi.
Evaṃ so bhinnena hadayena nikkhantehi akkhīhi jīvitakkhayaṃ pāpuṇi.
     Satthā imaṃ atītaṃ dassetvā evaṃ bhikkhave tiracchānagatāpi
agocare carantā amittahatthaṃ gacchanti gocare pana sake pettike
visaye carantā amitte niggaṇhanti, tasmā tumhepi mā agocare
caratha paravisaye, agocare bhikkhave carataṃ paravisaye lacchati māro
otāraṃ lacchati māro ārammaṇaṃ, ko ca bhikkhave bhikkhuno agocaro
paravisayo yadidaṃ pañcakāmaguṇā, katame pañca, cakkhuviññeyyā rūpā
sotaviññeyyā saddā ghānaviññeyyā gandhā jivhāviññeyyā rasā
kāyaviññeyyā phoṭṭhabbā, ayaṃ kho bhikakhave bhikkhuno agocaro
Paravisayoti vatvā abhisambuddho hutvā paṭhamaṃ gāthamāha
         seno balasā patamāno   lāpaṃ gocaraṭṭhāyinaṃ
         sahasā ajjhappatto va    maraṇaṃ tenupāgamīti.
     Tattha basasā patamānoti lāpaṃ gaṇhissāmīti balena thāmena
patamāno. Gocaraṭṭhāyinanti sakavisayā nikkhamitvā gocaratthāya
aṭavipariyante ṭhitaṃ. Ajjhappattoti sampatto. Tenupāgamīti tena
kāraṇena maraṇaṃ patto.
     Tasmiṃ pana maraṇaṃ upagate lāpo nikkhamitvā diṭṭhā vata me
paccāmittassa piṭṭhīti tassa hadayeva ṭhatvā udānaṃ udānento dutiyaṃ
gāthamāha
         sohaṃ nayena sampanno    pettike gocare rato
         apetasattu modāmi      sampassaṃ atthamattanoti.
     Tattha nayenāti upāyena. Atthamattanoti attano
arogabhāvasaṅkhātaṃ vuḍḍhiṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne bahū bhikkhū sotāpattiphalādīni
sampāpuṇiṃsu. Tadā seno devadatto ahosi, lāpo pana ahamevāti.
                   Sakuṇagghijātakaṃ aṭṭhamaṃ.
                     -------------



             The Pali Atthakatha in Roman Book 37 page 76-78. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1517              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1517              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=185              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1188              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1172              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1172              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]