ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      7 Samiddhijātakaṃ
     abhutvā bhikkhasi bhikkhūti idaṃ satthā rājagahaṃ upanissāya
tapodārāme viharanto samiddhittheraṃ ārabbha kathesi.
     Ekadivasaṃ hi āyasmā samiddhitthero sabbarattiṃ padhānaṃ padahitvā
aruṇuggamanavelāya nhātvā suvaṇṇavaṇṇaṃ attabhāvaṃ sukkhāpayamāno
antaravāsakaṃ nivāsetvā uttarāsaṅgaṃ hatthena gahetvā aṭṭhāsi.
Suparikammakatā viya suvaṇṇapaṭimā attabhāvasamiddhiyā yeva hissa
samiddhīti nāmaṃ ahosi. Athassa sarīrasobhaggaṃ disvā ekā
devadhītā paṭibaddhacittā theraṃ evamāha tvaṃ khosi bhikkhu daharo
yuvā susu kāḷakeso bhaddena yobbanena samannāgato abhirūpo dassanīyo
pāsādiko, evarūpassa tava kāme aparibhuñjitvā ko attho
Pabbajjāya, kāme tāva paribhuñjassu, pacchā pabbajitvā samaṇadhammaṃ
karissasīti. Atha naṃ thero āha devadhīte asukasmiṃ nāma vaye
ṭhito marissāmīti mama maraṇakālaṃ na jānāmi, esa me kālo
aparicchinno, tasmā taruṇakāle yeva samaṇadhammaṃ katvā dukkhassa
antaṃ karissāmīti. Sā therassa santikā paṭisanthāraṃ alabhitvā
tattheva antaradhāyi. Thero satthāraṃ upasaṅkamitvā etamatthaṃ
ārocesi. Satthā na kho samiddhi tvañceva etarahi devadhītāya
palobhito, pubbepi devadhītaro paṇḍitapabbajite palobhiṃsu yevāti
tena yācito atītaṃ āhari.
     Atīte  bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ kāsikagāme brāhmaṇakule nibbattitvā vayappatto
sabbasippesu nipphattiṃ patvā isipabbajjaṃ pabbajitvā abhiññā ca
samāpattiyo ca nibbattetvā himavantappadese ekaṃ jātassaraṃ nissāya
vāsaṃ kappesi. Sopi sabbarattiṃ padhānaṃ padahitvā  aruṇuggamanavelāya
nhātvā ekaṃ vakkalaṃ nivāsetvā ekaṃ hatthena gahetvā sarīraṃ
nirodakaṃ karonto aṭṭhāsi. Athassa rūpasobhaggappattaṃ attabhāvaṃ
oloketvā paṭibaddhacittā ekā devadhītā bodhisattaṃ palobhayamānā
paṭhamaṃ gāthamāha
         abhutvā bhikkhasi bhikkhu,   na hi bhutvāna bhikkhasi,
         bhutvāna bhikkhu bhikkhassu,  mā taṃ kālo upaccagāti.
     Tattha abhutvā bhikkhasi bhikkhūti bhikkhu tvaṃ daharakāle
kilesakāmavasena vatthukāme abhuñjitvā bhikkhāya carasi. Na hi bhutvāna
bhikkhasīti nanu nāma pañcakāmaguṇe bhuñjitvā bhikkhāya caritabbaṃ,
tvaṃ kāme abhuñjitvāva bhikkhācariyaṃ upagatosi. Bhutvāna bhikkhu
bhikkhassūti bhikkhu daharakāle tāva kāme bhuñjitvāna pacchā
mahallakakāle bhikkhassu. Mā taṃ kālo upaccagāti ayaṃ kāme
bhuñjanakālo daharakāle mā taṃ atikkamatūti.
     Bodhisatto devadhītāya vacanaṃ sutvā attano ajjhāsayaṃ
pakāsento dutiyaṃ gāthamāha
         kālaṃ vohaṃ na jānāmi,    channo kālo na dissati,
         tasmā abhutvā bhikkhāmi,   mā maṃ kālo upaccagāti.
     Tattha kālaṃ vohaṃ na jānāmīti voti nipātamattaṃ. Ahaṃ paṭhamavaye
vā mayā maritabbaṃ majjhimavaye vā pacchimavaye vāti evaṃ attano
maraṇakālaṃ na jānāmi. Atipaṇḍitenāpi hi puggalena
         jīvitaṃ byādhi kālo ca     dehanikkhepanaṃ gati
         pañcete jīvalokasmiṃ      animittā na ñāyareti.
Channo kālo na dissatīti yasmā asukasmiṃ nāma vayakāle vā hemantādi-
utukāle vā mayā maritabbanti mayhampesa channo kālo na dissati
supaṭicchanno hutvā ṭhito na paññāyati. Tasmā abhutvā bhikkhāmīti
tena kāraṇena kāmaguṇe abhutvā va bhikkhāmi. Mā maṃ kālo
upaccagāti  maṃ samaṇadhammassa karaṇakālo mā atikkamatu, iminā
Kāraṇena daharova samāno pabbajitvā samaṇadhammaṃ karomīti.
     Devadhītā bodhisattassa vacanaṃ sutvā tattheva antaradhāyi.
     Satthā imaṃ dhammadesanaṃ āharitvā, jātakaṃ samodhānesi. Tadā
devadhītā ayañca devadhītā, ahameva tena samayena tāpaso ahosinti.
                    Samiddhijātakaṃ sattamaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 37 page 73-76. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1459              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1459              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=183              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1178              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1165              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1165              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]