ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                       3 Susīmajātakaṃ
     kāḷā migā setadantā tava imeti idaṃ satthā jetavane
viharanto chandakadānaṃ ārabbha kathesi.
     Sāvatthiyaṃ hi kadāci ekameva kulaṃ buddhappamukhassa bhikkhusaṅghassa
dānaṃ deti. Kadāci gaṇabandheneva bahukā ekato hutvā denti.
Kadāci vīthisabhāgena. Kadāci sakalanagaravāsino chandakaṃ saṃharitvā
dānaṃ denti. Imasmiṃ pana kāle nagaravāsino chandakaṃ saṃharitvā
sabbaparikkhāradānaṃ sajjetvā dve koṭṭhāsā hutvā ekacce imaṃ
sabbaparikkhāradānaṃ aññatitthiyānaṃ dassāmāti āhaṃsu, ekacce
buddhappamukhassa bhikkhusaṅghassāpi dassāmāti. Evaṃ punappunaṃ kathāya
vattamānāya aññatitthiyasāvakehi aññatitthiyānaññevāti
buddhasāvakehi buddhappamukhassa bhikkhusaṅghassevāti ca vutte yaṃ bahulaṃ
karissāmāti taṃ bahulatāya kathāya buddhappamukhassa bhikkhusaṅghassa
dassāmāti vadanti yeva bahū jātā, tesaññeva kathā patiṭṭhāsi.
Aññatitthiyasāvakā buddhānaṃ dātabbadānassa antarāyaṃ kātuṃ nāsakkhiṃsu.
Nāgarā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sattāhaṃ mahādānaṃ
pavattetvā sattame divase sabbaparikkhāre adaṃsu. Satthā anumodanaṃ
katvā mahājanaṃ maggaphalehi bodhetvā jetavanavihārameva gantvā
bhikkhusaṅghena vatte dassite gandhakuṭippamukhe ṭhatvā sugatovādaṃ datvā
gandhakuṭiṃ pāvisi. Sāyaṇhasamaye bhikkhū dhammasabhāyaṃ sannipatitvā
Kathaṃ samuṭṭhāpesuṃ āvuso aññatitthiyasāvakā buddhānaṃ dātabbadānassa
antarāyakaraṇatthāya vāyamantāpi antarāyaṃ kātuṃ nāsakkhiṃsu, taṃ
sabbaparikkhāradānaṃ buddhānaññeva pādamūle āgataṃ, aho buddhabalannāma
mahantanti. Satthā āgantvā kāya nuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave
ete aññatitthiyasāvakā idāneva mayhaṃ dātabbassa antarāyāya
vāyamanti, pubbepi vāyamiṃsu, so pana parikkhāro sabbakālampi mameva
pādamūle āgacchatīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ susīmo nāma rājā ahosi. Tadā bodhisatto
tassa purohitassa brāhmaṇiyā kucchismiṃ paṭisandhiṃ gaṇhi. Tassa
soḷasavassikakāle pitā kālamakāsi. So pana dharamānakāle rañño
hatthimaṅgalakārako ahosi. Hatthīnaṃ maṅgalakaraṇaṭṭhāne ābhataṃ
upakaraṇabhaṇḍañca hatthālaṅkārañca sabbaso yeva alattha. Evamassa
ekekasmiṃ maṅgale koṭimattaṃ dhanaṃ uppajji. Atha tasmiṃ kālakate
hatthimaṅgalachaṇo sampāpuṇi. Sesabrāhmaṇā rājānaṃ upasaṅkamitvā
mahārāja hatthimaṅgalachaṇo sampatto, maṅgalaṃ kātuṃ vaṭṭati,
purohitabrāhmaṇassa pana putto atidaharo neva tayo vede jānāti,
na hatthisuttaṃ, mayaṃ hatthimaṅgalaṃ karissāmāti āhaṃsu. Rājā
sādhūti sampaṭicchi. Brāhmaṇā purohitaputtassa hatthimaṅgalaṃ kātuṃ
adatvā hatthimaṅgalaṃ katvā mayaṃ dhanaṃ gaṇhissāmāti haṭṭhatuṭṭhā
vicaranti. Atha catutthe divase hatthimaṅgalaṃ bhavissatīti bodhisattassa
Mātā taṃ pavattiṃ sutvā hatthimaṅgalakaraṇaṃ nāma yāva sattamā kulaparivaṭṭā
amhākaṃ, vaṃso ca no osakkhissati, dhanā ca parihāyissāmāti
anusocamānā parodi. Bodhisatto kasmā amma rodasīti
vatvā taṃ kāraṇaṃ sutvā mā soci, nanu amma ahaṃ maṅgalaṃ karissāmīti
āha. Tāta tvaṃ neva tayo vede jānāsi, na hatthisuttaṃ,
kathaṃ maṅgalaṃ karissasīti. Amma kadā pana hatthimaṅgalaṃ karissantīti.
Ito catutthe divase tātāti. Amma ta yo vede paguṇe katvā
hatthisuttaṃ jānanakā ācariyā kahaṃ vasantīti. Tāta evarūpo
disāpāmokkho ācariyo ito vīsatiyojanasatamatthake gandhāraraṭṭhe
takkasilāyaṃ vasatīti. Amma amhākaṃ vaṃsaṃ na nāsessāmi, ahaṃ sve
ekadivaseneva takkasilaṃ gantvā ekaratteneva tayo vede hatthisuttañca
uggaṇhitvā punadivase āgantvā catutthe divase hatthimaṅgalaṃ
karissāmi, mā rodīti mātaraṃ samassāsesi. Bodhisatto punadivase pāto
va bhuñjitvā ekako va nikkhamitvā ekadivaseneva takkasilaṃ gantvā
ācariyaṃ vanditvā ekamante nisīdi. Atha naṃ ācariyo kuto āgatosi
tātāti pucchi. Bārāṇasito ācariyāti. Kenatthenāti. Tumhākaṃ
santike tayo vede hatthisuttañca uggaṇhanatthāyāti. Sādhu tāta
uggaṇhāti. Bodhisatto ācariya mayhaṃ kammaṃ accāyikanti sabbaṃ
pavattiṃ ārocetvā ahaṃ ekadivaseneva vīsayojanasataṃ āgato, ajja
ekarattaṃ mayhaṃ yeva okāsaṃ karotha, ito tatiye hatthimaṅgalaṃ bhavissati,
ahaṃ ekeneva uddesamattena sabbaṃ uggaṇhissāmīti vatvā ācariyaṃ
Okāsaṃ kāretvā ācariyassa pāde dhovitvā sahassatthavikaṃ purato
ṭhapetvā vanditvā ekamantaṃ nisinno pariyattiṃ paṭṭhapetvā aruṇe
uggacchante tayo vede ca hatthisuttañca niṭṭhāpetvā aññampi
atthi ācariyāti pucchitvā natthi tāta sabbaṃ niṭṭhitanti vutte
ācariya imasmiṃ ganthe ettakaṃ padaṃ paccābhaṭṭhaṃ ettakaṃ sajjhāyamuḷhaṭṭhānaṃ,
ito paṭṭhāya antevāsike evaṃ vāceyyāthāti ācariyassa
sippaṃ sodhetvā pātova bhuñjitvā ācariyaṃ vanditvā ekadivaseneva
bārāṇasiyaṃ paccāgantvā mātaraṃ vanditvā uggahitaṃ te tāta sippanti
vutte āmāti vatvā mātaraṃ paritosesi. Punadivase hatthimaṅgalachaṇo
paṭipāṭiyā ṭhapayittha 1-. Sakamatte hatthī sovaṇṇālaṅkāre sovaṇṇadhaje
hemajālapaṭicchanne katvā ṭhapesuṃ. Rājaṅgaṇe alaṅkariṃsu. Brāhmaṇā
mayaṃ hatthimaṅgalaṃ karissāmāti maṇḍitapasādhitā aṭṭhaṃsu. Susīmopi rājā
sabbālaṅkārapaṭimaṇḍito upakaraṇabhaṇḍaṃ gāhāpetvā maṅgalaṭṭhānaṃ
agamāsi. Bodhisattopi kumāraparihārena alaṅkato attano parisāya
purakkhitaparivārito rañño santikaṃ gantvā saccaṃ kira mahārāja tumhe
amhākaṃ ca attano ca vaṃsaṃ nāsetvā aññehi brāhmaṇehi
hatthimaṅgalaṃ kāretvā hatthālaṅkārañceva upakaraṇāni ca tesaṃ
dassāmāti avacutthāti vatvā paṭhamaṃ gāthamāha
                 kāḷā migā setadantā tava ime
                 parosataṃ hemajālābhichannā
@Footnote: 1 paṭiyādiyitthātipi.
                 Tete dadāmīti susīma brūsi
                 anussaraṃ pettipitāmahānanti.
     Tattha tete dadāmīti susīma brūsīti te ete tava santike.
Kāḷā migā setadantāti evaṃ saṅkhyaṃ gate 1- parosataṃ
sabbālaṅkārapaṭimaṇḍite hatthī aññesaṃ brāhmaṇānaṃ dadāmīti, saccaṃ kira bho
susīma evaṃ brūsīti attho. Anussaraṃ pettipitāmahānanti amhākañca
attano ca vaṃse pitupitāmahānaṃ āciṇṇaṃ saranto yeva.
Idaṃ vuttaṃ hoti mahārāja yāva sattamā hi kulaparivaṭṭā tumhākaṃ
pitupitāmahānaṃ amhākaṃ pitupitāmahā hatthimaṅgalaṃ karonti, so tvaṃ
evaṃ anussarantopi amhākañca attano ca vaṃsaṃ nāsetvā saccaṃ
kira evaṃ brūsīti.
     Susīmo rājā bodhisattassa vacanaṃ sutvā dutiyaṃ gāthamāha
               kāḷā migā setadantā mama ime
               parosataṃ hemajālābhichannā
               tete dadāmīti vadāmi māṇava
               anussaraṃ pettipitāmahānanti.
     Tattha tete dadāmīti te ete hatthī aññesaṃ brāhmaṇānaṃ
dadāmīti saccameva māṇava vadāmi. Te te hatthī brāhmaṇānaṃ
dadāmīti te brāhmaṇe saccaṃ evaṃ vadāmīti attho. Anussaranti
pitupitāmahānampi kiriyaṃ anussarāmi yeva, no nānussarāmi. Amhākaṃ
@Footnote: 1 gatantipi.
Pittipitāmahānaṃ hatthimaṅgalaṃ tumhākaṃ pittipitāmahā karontīti puna
anussarantopi evaṃ vadāmi yevāti adhippāyenevamāha.
     Atha naṃ bodhisatto etadavoca mahārāja amhākañca attano ca
vaṃsaṃ anussaranto yeva kasmā maṃ ṭhapetvā aññehi hatthimaṅgalaṃ
kārāpethāti. Tvaṃ kira tāta tayo vede ca hatthisuttañca na
jānāsīti mayhaṃ ārocesuṃ, tenāhaṃ aññehi brāhmaṇehi kārāpemīti.
Tena hi mahārāja ettakesu brāhmaṇesu eko brāhmaṇopi vedesu
vā suttesu vā ekadesampi yadi mayā saddhiṃ kathetuṃ samattho atthi
uṭṭhahatu, tayo vede hatthisuttañca saddhiṃ hatthimaṅgalakaraṇena maṃ
ṭhapetvā añño sakalajambudīpepi jānanto nāma natthīti sīhanādaṃ
nadi. Eko brāhmaṇopi tassa paṭisattu hutvā uṭṭhahituṃ nāsakkhi.
Bodhisatto attano kulavaṃsaṃ patiṭṭhāpetvā maṅgalaṃ katvā bahudhanaṃ
ādāya nivesanaṃ agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne keci sotāpannā ahesuṃ, keci
sakadāgāmino, keci anāgāmino, keci arahattaṃ pāpuṇiṃsu. Tadā
mātā mahāmāyā ahosi, pitā suddhodanamahārājā, susīmo ānando,
disāpāmokkho ācariyo sāriputto, māṇavo pana ahamevāti.
                     Susīmajātakaṃ tatiyaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 37 page 59-64. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1165              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1165              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=175              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1145              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1131              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1131              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]