ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                    6. Āsiṃsavaggavaṇṇanā
                     ------------
                     1. Mahāsīlavajātakaṃ
     āsiṃsetheva purisoti idaṃ satthā jetavane viharanto
ossaṭṭhaviriyaṃ bhikkhuṃ ārabbha kathesi.
     Taṃ hi satthā saccaṃ kira tvaṃ bhikkhu ossaṭṭhaviriyoti  pucchitvā
āma bhanteti vutte kasmā tvaṃ bhikkhu evarūpe niyyānikasāsane
pabbajitvā viriyaṃ ossajji pubbe paṇḍitā rajjā parihāyitvāpi
attano viriye ṭhatvāva naṭṭhampi yasaṃ puna uppādayiṃsūti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
rañño aggamahesiyā kucchimhi nibbatto. Tassa nāmagahaṇadivase
sīlavakumāroti nāmaṃ akaṃsu. So soḷasavassuddesiko sabbasippesu
nipphattiṃ patvā aparabhāge pitu accayena rajje patiṭṭhito
mahāsīlavarājā nāma ahosi dhammiko dhammarājā. So nagarassa
catūsu dvāresu catasso majjhe ekaṃ nivesanadvāre ekanti cha dānasālāyo
kāretvā kapaṇaddhikānaṃ dānaṃ deti sīlaṃ rakkhati uposathakammaṃ
karoti khantimettānuddayasampanno aṅke nisinnaṃ puttaṃ paritosayamāno
Viya sabbasatte paritosayamāno dhammena rajjaṃ kāresi. Tasseko
amacco antepure padussitvā aparabhāge pākaṭo jāto.
Amaccā rañño  ārocesuṃ. Rājā pariggaṇhanto attanā
paccakkhato ñatvā taṃ amaccaṃ pakkosāpetvā andhabāla ayuttante
kataṃ na tvaṃ mama vijite vasituṃ arahasi attano dhanañca puttadārañca
gahetvā aññattha yāhīti raṭṭhā pabbājesi.
     So kāsīraṭṭhaṃ atikkamma kosalajanapadaṃ gantvā kosalarājānaṃ
upaṭṭhahanto anukkamena rañño abbhantare vissāsiko jāto. So
ekadivasaṃ kosalarājānaṃ āha deva bārāṇasīrajjaṃ nāma
nimmakkhikamadhupaṭalasadisaṃ rājā atimuduko appeneva balavāhanena sakkā
bārāṇasīrajjaṃ gaṇhitunti. Rājā tassa vacanaṃ sutvā
bārāṇasīrajjaṃ nāma mahā ayañca appeneva balavāhanena sakkā
bārāṇasīrajjaṃ gaṇhitunti āha kiṃ nu kho payuttakacoro siyāti cintetvā
payuttakosi maññeti āha. Nāhaṃ deva payuttako saccameva
vadāmi sace me na saddahatha manusse pesetvā paccantagāmaṃ
hanāpetha te manusse gahetvā attano santakaṃ corānaṃ dhanaṃ
datvā vissajjessatīti. Rājā ayaṃ ativiya sūro hutvā kathesi
vīmaṃsissāmi tāva nanti attano purise pesetvā bārāṇasīrañño
paccantagāmaṃ hanāpesi. Te core gahetvā bārāṇasīrañño
dassesuṃ. Rājā te disvā tātā kasmā gāmaṃ hanathāti
pucchi. Jīvituṃ asakkontā devāti. Atha kasmā mama santikaṃ
Na āgamittha itodāni paṭṭhāya evarūpaṃ mā karitthāti tesaṃ dhanaṃ
datvā vissajjesi. Te gantvā kosalarañño taṃ pavuttiṃ ārocesuṃ.
So ettakenāpi gantuṃ avisahanto puna majjhe janapadaṃ hanāpesi.
Tepi core rājā tatheva dhanaṃ datvā vissajjesi. So ettakenapi
agantvā puna pesetvā antaravīthiṃ vilumpāpesi. Rājāpi tesaṃ
corānaṃ dhanaṃ datvā vissajjesiyeva. Tadā kosalarājā ativiya
dhammiko rājāti ñatvā bārāṇasīrajjaṃ gahessāmīti balavāhanaṃ
ādāya niyyāsi.
     Tadā pana bārāṇasīrañño mattavāraṇepi abhimukhaṃ āgacchante
anivattanadhammā asuniyāpi sīse patantiyā asantāsanasabhāvā
sīlavamahārājassa ruciyā sati sakalajambūdīpe rajjaṃ gahetuṃ samatthā
sahassamattā abhejjavarasūrā mahāyodhā honti. Te kosalarājā
gacchatīti sutvā rājānaṃ upasaṅkamitvā deva kosalarājā kira
bārāṇasīrajjaṃ gaṇhissāmīti āgacchati gacchāma mayaṃ amhākaṃ
rajjasīmaṃ anokkantameva naṃ pothetvā gaṇhāmāti vadiṃsu. Rājā
tātā maṃ nissāya aññesaṃ kilamanakiccaṃ natthi rajjatthiko rajjaṃ
gaṇhatu mā gamitthāti nivāresi. Kosalarājā rajjasīmaṃ
atikkamitvā janapadamajjhaṃ pāvisi. Amaccā punapi rājānaṃ
upasaṅkamitvā tatheva vadiṃsu. Rājā purimanayeneva nivāresi. Kosalarājā
bahinagareyeva ṭhatvā rajjaṃ vā detu yuddhaṃ vāti sīlavamahārājassa
sāsanaṃ pesesi. Rājā taṃ sutvā natthi tayā saddhiṃ yuddhaṃ
Rajjaṃ gaṇhatūti paṭisāsanaṃ pesesi. Punapi amaccā rājānaṃ
upasaṅkamitvā deva na mayaṃ kosalarañño nagaraṃ pavisituṃ dema
bahinagareyeva pothetvā gaṇhāmāti āhaṃsu. Rājā purimanayeneva
nivāretvā nagaradvārāni avāpurāpetvā saddhiṃ amaccasahassena
mahātale pallaṅkamajjhe nisīdi. Kosalarājā mahantena balavāhanena
bārāṇasiṃ pāvisi. So ekaṃpi paṭisattuṃ apassanto rañño
nivesanadvāraṃ gantvā amaccagaṇaparivuto apārutadvāre nivesane
alaṅkatapaṭiyattaṃ mahātalaṃ āruyha nisinnaṃ niraparādhaṃ sīlavamahārājānaṃ
saddhiṃ amaccasahassena gaṇhāpetvā gacchatha imaṃ rājānaṃ saddhiṃ
amaccehi pacchābāhuṃ gāḷhabandhanaṃ bandhitvā āmakasusānaṃ netvā
galappamāṇe āvāṭe khaṇitvā yathā ekopi hatthaṃ ukkhipituṃ na
sakkoti evaṃ paṃsuṃ pakkhipitvā nikkhaṇatha rattiṃ sigālā āgantvā
etesaṃ kattabbayuttakaṃ karissantīti āha. Manussā corarañño
āṇaṃ sutvā rājānaṃ saddhiṃ amaccehi pacchābāhuṃ gāḷhabandhanaṃ
bandhitvā nikkhamiṃsu.
     Tasmiṃpi kāle sīlavamahārājā corarañño āghātamattampi
nākāsi. Tesupi amaccesu evaṃ bandhitvā nīyamānesu ekopi
rañño vacanaṃ bhindituṃ samattho nāma nāhosi. Evaṃ suvinītā
kirassa parisā. Atha te rājapurisā sāmaccaṃ sīlavamahārājānaṃ
āmakasusānaṃ netvā galappamāṇe āvāṭe khaṇitvā sīlavamahārājānaṃ
majjhe ubhosu passesu sesaamacce sabbepi āvāṭesu
Otāretvā paṃsuṃ ākiritvā ghanaṃ ākoṭetvā āgamiṃsu.
Sīlavamahārājā amacce āmantetvā corarañño upari kopaṃ akatvā
mettameva bhāvetha tātāti ovadi.
     Atha aḍḍharattikasamaye manussamaṃsaṃ khādissāmāti sigālā
āgamiṃsu. Te disvā rājā ca amaccā ca ekappahāreneva
saddamakaṃsu. Siṅgālā bhītā palāyiṃsu. Te nivattitvā olokentā
pacchato kassaci anāgamanabhāvaṃ ñatvā puna paccāgamiṃsu. Itarepi
tatheva saddamakaṃsu. Evaṃ yāvatatiyaṃ palāyitvā puna olokentā tesu
ekassāpi anāgamanabhāvaṃ ñatvā vajjhappattā ete bhavissantīti sūrā
hutvā nivattitvā puna tesu saddaṃ karontesupi na palāyiṃsu.
Jeṭṭhakasigālo rājānaṃ upagacchi. Sesā sesānaṃ santikaṃ agamaṃsu.
Upāyakusalo rājā tassa attano santikaṃ āgatabhāvaṃ ñatvā ḍaṃsituṃ
okāsaṃ dento viya gīvaṃ ukkhipitvā taṃ gīvāyaṃ ḍaṃsamānaṃ hanukaṭṭhikena
ākaḍḍhitvā yantena pakkhipitvā viya gāḷhaṃ gaṇhi. Nāgabalena
raññā hanukaṭṭhikena ākaḍḍhitvā gīvāyaṃ daḷhagahitasiṅgālo attānaṃ
mocetuṃ asakkonto maraṇabhayatajjito mahāviravaṃ viravi. Avasesā
sigālā tassa  taṃ saddaṃ sutvā etena purisenesa gahito bhavissatīti
amacce upasaṅkamituṃ asakkontā maraṇabhayatajjitā sabbe palāyiṃsu.
Rañño hanukaṭṭhikena yantena pakkhipitvā viya daḷhaṃ katvā
gahitasigāle aparāparaṃ sañcarante paṃsu sithilā ahosi. Sopi siṅgālo
maraṇabhayabhīto catūhi pādehi rañño uparibhāge paṃsuṃ apabyūhati.
Rājā paṃsūnaṃ sithilabhāvaṃ ñatvā sigālaṃ vissajjetvā nāgabalo
thāmasampanno aparāparaṃ sañcālento ubho hatthe ukkhipitvā
āvāṭamukhavaṭṭiyaṃ olubbha vātacchinnavalāhako viya nikkhamitvā ṭhito
amacce assāsetvā paṃsuṃ viyūhitvā te sabbe uddharitvā
amaccaparivuto āmakasusāne aṭṭhāsi.
     Tasmiṃ samaye manussā ekaṃ matamanussaṃ āmakasusāne chaḍḍentā
dvinnaṃ yakkhānaṃ sīmantarikāya chaḍḍesuṃ. Te yakkhā taṃ manussaṃ
bhājetuṃ asakkontā vivādamakaṃsu mayaṃ imaṃ bhājetuṃ na sakkoma
ayaṃ sīlavamahārājā dhammiko esa no bhājetvā dassati etassa
santikaṃ gacchāmāti taṃ matamanussaṃ pāde gahetvā kaḍḍhantā rañño
santikaṃ gantvā deva amhākaṃ imaṃ bhājetvā dehīti āhaṃsu.
Bho yakkhā ahaṃ imaṃ tumhākaṃ bhājetvā dadeyyaṃ aparisuddhasarīro
panamhi nhāyissāmi tāvāti. Yakkhā corarañño ṭhapitaṃ
vāsitaudakaṃ attano ānubhāvena āharitvā rañño nhāpanatthāya adaṃsu.
Nhātvā ṭhitassa cassa saṃharitvā ṭhapite corarañño sāṭake
āharitvā adaṃsu. Te nivāsetvā ṭhitassa catujjātiyagandhasamuggaṃ
āharitvā adaṃsu. Gandhe vilimpitvā ṭhitassa suvaṇṇasamugge
maṇitālavaṇṭesu ṭhapitāni nānāpupphāni āharitvā adaṃsu. Pupphāni
pilandhitvā ṭhitakāle aññaṃ kiṃ karomāti pucchiṃsu. Rājā
attano chātakākāraṃ dassesi. Te yakkhā gantvā corarañño
sampāditaṃ nānaggarasabhojanaṃ āharitvā adaṃsu. Rājā nhānānulitto
Sumaṇḍitappasādhito nānaggarasabhojanaṃ bhuñji. Yakkhā corarañño
ṭhapitaṃ vāsitapānīyaṃ suvaṇṇabhiṅgāreneva suvaṇṇasarakenapi saddhiṃ
āharitvā adaṃsu. Athassa pānīyaṃ pivitvā mukhaṃ vikkhāletvā
hatthe dhovitvā ṭhitakāle corarañño sampāditaṃ pañcasugandhikaparivāraṃ
tambūlaṃ āharitvā adaṃsu. Taṃ khāditvā ṭhitakāle aññaṃ
kiṃ karomāti pucchiṃsu. Gantvā corarañño ussīsake nikkhittaṃ
maṅgalakhaggaṃ āharathāti. Te tampi gantvā āhariṃsu. Rājā
khaggaṃ gahetvā taṃ matamanussaṃ ujukaṃ ṭhapetvā matthakamajjhe asinā
paharitvā dve koṭṭhāse katvā dvinnaṃ yakkhānaṃ samavibhattameva
vibhajitvā adāsi datvā ca pana khaggaṃ dhovitvā sannayhitvā
aṭṭhāsi. Atha te yakkhā manussamaṃsaṃ khāditvā suhitā hutvā
tuṭṭhacittā aññaṃ te mahārāja kiṃ karomāti pucchiṃsu. Tenahi
tumhe attano ānubhāvena maṃ corarañño sirigabbhe otāretha
ime ca amacce attano gehe patiṭṭhāpethāti. Te sādhu
devāti sampaṭicchitvā tathā akaṃsu.
     Tasmiṃ samaye corarājā alaṅkatasirigabbhe sirisayanapiṭṭhe nipanno
niddāyati. Rājā tassa pamattassa niddāyantassa khaggatalena
udaraṃ pahari. So bhīto pabujjhitvā dīpālokena sīlavamahārājānaṃ
sañjānitvā sayanato uṭṭhāya satiṃ upaṭṭhapetvā ṭhito rājānaṃ
āha mahārāja evarūpāya rattiyā gahitārakkhe pihitadvāre bhavane
ārakkhamanussehi nirokāse ṭhāne khagagaṃ sannayhitvā
Alaṅkatapaṭiyatto kathannāma tvaṃ imaṃ sayanapiṭṭhaṃ āgatoti. Rājā attano
āgamanakāraṇaṃ sabbaṃ vitthārato kathesi. Taṃ sutvā corarājā
saṃviggamānaso mahārāja ahaṃ manussabhūtopi samāno tumhākaṃ guṇe na
jānāmi paresaṃ lohitamaṃsaṃ khādakehi pana kakkhaḷehi pharusehi yakkhehi
tava guṇā ñātā na idānāhaṃ narinda evarūpe sīlasampanne tayi
dubbhissāmīti khaggaṃ ādāya sapathaṃ katvā rājānaṃ khamāpetvā
mahāsayane nipajjāpetvā attano khuddakamañcake nipajjitvā pabhātāya
rattiyā uṭṭhite suriye bheriñcārāpetvā sabbaseniyo ca
amaccabrāhmaṇagahapatike ca sannipātāpetvā tesaṃ purato ākāse
puṇṇacandaṃ ukkhipanto viya sīlavarañño guṇe kathetvā
parisamajjheyeva puna rājānaṃ khamāpetvā rajjaṃ paṭicchāpetvā ito
paṭṭhāya tumhākaṃ uppanno corupaddavo mayhaṃ bhāro mayā
gahitārakkhā tumhe rajjaṃ kārethāti vatvā pesuññakārakassa āṇaṃ katvā
attano balavāhanaṃ ādāya sakaraṭṭhameva gato.
     Sīlavamahārājāpi kho alaṅkatapaṭiyatto setacchattassa heṭṭhā
sarabhapādake kāñcanapallaṅke nisinno attano sampattiṃ oloketvā
ayañca evarūpā sampatti amaccasahassassa ca jīvitapaṭilābho mayi
viriyaṃ akaronte kiñci na abhavissa viriyabalena panāhaṃ naṭṭhañca
imaṃ yasañca paṭilabhiṃ amaccasahassassa ca jīvitadānaṃ adāsiṃ āsacchedaṃ
vata akatvā viriyameva kattabbaṃ kataviriyassa hi phalaṃ nāma evaṃ
samijjhatīti cintetvā udānavasena imaṃ gāthamāha
         Āsiṃsetheva puriso       na nibbindeyya paṇḍito
         passāmi vohaṃ attānaṃ     yathā icchiṃ tathā ahūti.
     Tattha āsiṃsethevāti evāhaṃ viriyaṃ ārabhanto imamhā dukkhā
muccissāmīti attano viriyabalena āsaṃ karotheva. Na nibbindeyya
paṇḍitoti upāyakusalo yuttappayuttaṭṭhāne viriyaṃ karonto ahaṃ
imassa viriyassa phalaṃ na labhissāmīti na ukkaṇṭheyya āsācchedakammaṃ na
kareyyāti attho. Passāmi vohaṃ attānanti ettha voti nipātamattaṃ
ahaṃ ajja attānaṃ passāmi. Yathā icchiṃ tathā ahūti ahaṃ hi
āvāṭe nikkhāto tamhā dukkhā muccitvā puna attano
rajjasampattiṃ icchiṃ sohaṃ imaṃ sampattiṃ pattaṃ attānaṃ passāmi yathevāhaṃ
pubbe icchiṃ tatheva me attā jātoti.
     Evaṃ bodhisatto aho vata bho sīlasampannānaṃ viriyaphalaṃ nāma
samijjhatīti imāya gāthāya udānaṃ udānetvā yāvajīvaṃ puññāni
karitvā yathākammaṅgato.
     Satthāpi imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne ossaṭṭhaviriyo bhikkhu arahatte patiṭṭhāsi. Satthā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā duṭṭhāmacco devadatto
ahosi amaccasahassā buddhaparisā sīlavamahārājā pana ahamevāti.
                   Mahāsīlavajātakaṃ paṭhamaṃ.
                     -------------



             The Pali Atthakatha in Roman Book 36 page 41-49. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=796              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=796              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=51              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=342              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=336              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=336              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]