ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      8. Sigālajātakaṃ
     nāhaṃ punaṃ na ca punanti idaṃ satthā jetavane viharanto
kilesaniggahaṃ ārabbha kathesi.
     Sāvatthiyaṃ kira pañcasatamattā sahāyakā mahāvibhavā seṭṭhiputtā
satthu dhammadesanaṃ sutvā sāsane uraṃ datvā pabbajitvā jetavane
antokoṭisaṇṭhāre vihariṃsu. Athekadivasaṃ tesaṃ aḍḍharattasamaye
kilesanissito saṅkappo uppajji. Te ukkaṇṭhitā attano
jahitakilese puna gaṇhituṃ cittaṃ uppādayiṃsu. Atha satthā
aḍḍharattasamanantare sabbaññutañāṇadaṇḍadīpakaṃ ukkhipitvā katarāya nu
kho ratiyā jetavane bhikkhū viharantīti bhikkhūnaṃ ajjhāsayaṃ
olokento tesaṃ bhikkhūnaṃ abbhantare kāmarāgasaṅkappassa uppannabhāvaṃ
aññāsi. Satthā ca nāma ekaputtikā itthī attano puttaṃ viya
Ekacakkhuko puriso cakkhuṃ viya attano sāvake rakkhati pubbaṇhādīsu
yasmiṃ yasmiṃ samaye tesaṃ kilesā uppajjanti te tesaṃ
kilese tato paraṃ vaḍḍhituṃ adatvā tasmiṃ tasmiṃyeva samaye
niggaṇhāti. Tenassa etadahosi ayaṃ cakkavattirañño
antonagareyeva corānaṃ uppajjanakālo viya vattati idāneva tesaṃ
dhammadesanaṃ sutvā kilese niggaṇhitvā arahattaṃ dassāmīti. So
surabhigandhakuṭito nikkhamitvā madhurassarena ānandāti āyasmantaṃ
dhammabhaṇḍāgārikaṃ ānandattheraṃ āmantesi. Thero kiṃ bhanteti
āgantvā vanditvā aṭṭhāsi. Ānanda yattakā bhikkhū
antokoṭisaṇṭhāre viharanti sabbeva gandhakuṭipariveṇe sannipātehīti.
Evaṃ kirassa ahosi sacāhaṃ teyeva pañcasate bhikkhū pakkosāpessāmi
satthārā no abbhantare kilesānaṃ uppannabhāvo ñātoti
saṃviggamānasā dhammadesanaṃ paṭicchituṃ na sakkhissantīti. Tasmā
sabbe sannipātehīti āha. Thero sādhu bhanteti apāpuraṇaṃ
ādāya pariveṇena pariveṇaṃ āhiṇḍitvā sabbe bhikkhū
gandhakuṭipariveṇe sannipātetvā buddhāsanaṃ paññāpesi.
     Satthā pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya silāpaṭhaviyaṃ
patiṭṭhahamāno sineru viya paññattabuddhāsane nisīdi āveḷāveḷāyamakayamakā
chabbaṇṇaghanabuddharaṃsiyo vissajjento. Tāpi raṃsiyo
pātīmattā chattamattā kūṭāgārakucchimattā chijjitvā chijjitvā
gaganatale vijjulatā viya sañcariṃsu. Aṇṇavakucchiṃ khobhetvā
Bālasuriyuggamanakālo viya ahosi. Bhikkhusaṅghopi satthāraṃ vanditvā
garucittaṃ paccupaṭṭhapetvā rattakambalasāṇiṃ parikkhipanto viya parivāretvā
nisīdi. Satthā brahmassaraṃ nicchārento bhikkhū āmantetvā
bhikkhave bhikkhunā nāma kāmavitakkaṃ byāpādavitakkaṃ vihiṃsāvitakkanti
ime tayo akusalavitakke vitakketuṃ na vaṭṭati anto uppannakileso
hi parittakoti avaññātuṃ na vaṭṭati kileso nāma paccāmittasadiso
paccāmitto ca khuddako nāma natthi okāsaṃ labhitvā vināsameva
pāpeti evameva appamattakopi kileso uppajjitvā vaḍḍhituṃ
labhanto mahāvināsaṃ pāpeti kileso nāmesa halāhalavisūpamo
uppāditacchavikaṇḍusadiso āsīvisappaṭibhāgo asaniaggisadiso allīyituṃ
na yutto āsaṅkitabbo uppannakkhaṇeyeva paṭisaṅkhābalena bhāvanābalena
yathā muhuttaṃpi hadaye aṭṭhatvā paduminipattā udakavindūni viya
vivattanti evaṃ vijahitabbo porāṇakapaṇḍitāpi appamattakaṃ kilesaṃ
garahitvā yathā puna abbhantare na uppajjati evaṃ niggaṇhiṃsūti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sigālayoniyaṃ paṭisandhiṃ gahetvā araññe nadītīre nivāsaṃ kappesi.
Atheko jarahatthī gaṅgātīre kālamakāsi. Sigālo gocarappasuto
taṃ hatthisarīraṃ disvā mahā me gocaro uppannoti taṃ gantvā
soṇḍe ḍaṃsi. Naṅgalīsāya daṭṭhakālo viya ahosi. So
Natthettha khāditabbayuttakanti dantesu ḍaṃsi. Thambhe daṭṭhakālo
viya ahosi. Kaṇṇe ḍaṃsi. Suppakoṭiyaṃ daṭṭhakālo viya
ahosi. Udare ḍaṃsi. Kusūle daṭṭhakālo viya ahosi. Pāde
ḍaṃsi. Udukkhale daṭṭhakālo viya ahosi. Naṅguṭṭhe ḍaṃsi.
Musale daṭṭhakālo viya ahosi. So etthāpi natthi
khāditabbayuttakanti sabbattha assādaṃ alabhanto vaccamagge ḍaṃsi. Mudupūve
daṭṭhakālo viya ahosi. So laddhandāni me imasmiṃ sarīre muduṃ
khāditabbayuttakaṭṭhānanti tato paṭṭhāya khāditvā antokucchiṃ pavisitvā
vakkahadayādīni khāditvā pipāsitakāle lohitaṃ pivitvā nipajjitukāmakāle
udaraṃ ottharitvā nipajjati. Athassa etadahosi idaṃ hatthisarīraṃ
mayhaṃ nivāsanasukhatāya gehasadisaṃ khāditukāmatāya sati pahūtamaṃsaṃ
kindāni me aññattha gamananti. So aññattha agantvā
hatthikucchiyameva maṃsaṃ khāditvā vasati.
     Gacchante gacchante kāle nidāghasamaye vātasamphassena ceva
suriyarasmisantāpena ca taṃ kuṇapaṃ sussitvā valiyo gaṇhi.
Sigālassa paviṭṭhadvāraṃ pihitaṃ. Antokucchi andhakāro ahosi.
Sigālassa lokantarikanivāso viya jāto. Kuṇape sussante maṃsampi
sussi. Lohitampi pacchijji. So nikkhamanadvāraṃ alabhanto
bhayappatto hutvā sandhāvanto ito cito ca paharitvā nikkhamanadvāraṃ
pariyesamāno vicarati. Evaṃ tasmiṃ ukkhaliyaṃ piṭṭhapiṇaḍaṃ viya
antokucchiyaṃ nipajjamāne katipāhaccayena mahāmegho pāvassi. Atha
Naṃ kuṇapaṃ temitvā uṭṭhāya pakatisaṇṭhānena aṭṭhāsi. Vaccamaggo
vivaṭo hutvā tārakā viya paññāyi. Sigālo taṃ chiddaṃ disvā
idāni me jīvitaṃ laddhanti yāva hatthisīsā paṭikkamitvā vegena
pakkhanditvā vaccamaggaṃ sīsena paharitvā nikkhami. Tassa sussinnasarīrattā
sabbalomāni vaccamaggeyeva allīyiṃsu. So tālakkhandhasadisena
nillomena sarīrena ubbiggacitto muhuttaṃ dhāvitvā nivattitvā
nisinno sarīraṃ oloketvā idaṃ dukkhaṃ mayhaṃ na aññena kataṃ
lobhahetu pana lobhakāraṇā lobhaṃ nissāya mayā etaṃ kataṃ
itodāni paṭṭhāya na lobhavasiko bhavissāmi puna hatthisarīrannāma na
pavisissāmīti saṃviggahadayo hutvā imaṃ gāthamāha
         nāhaṃ punaṃ na ca punaṃ     na cāpi apunappunaṃ
         hatthibondiṃ pavekkhāmi   tathā hi bhayatajjitoti.
     Tattha na cāpi apunappunanti akāro nipātamatto. Ayampanesa
sakalāyapi gāthāya attho. Ahañhi ito puna tato ca punanti
vuttavārato puna tatopi punappunaṃ vāraṇasarīrasaṅkhātaṃ hatthibondiṃ
na pavekkhāmi. Kiṃkāraṇā. Tathā hi bhayatajjitoti tathā hi
ahaṃ imasmiṃyeva pavesane bhayatajjito maraṇabhayena santāsaṃ saṃvegaṃ
āpāditoti.
     Evañca pana vatvā tatova palāyitvā puna taṃ vā aññaṃ
vā hatthisarīraṃ nāma nivattitvāpi na oloketi. Tato paṭṭhāya
na lobhavasiko ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā bhikkhave anto uppannakilesassa
nāma vaḍḍhituṃ adatvā tattha tattheva niggaṇhituṃ vaṭṭatīti
vatvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne
pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsu. Avasesesu keci
sotāpannā keci sakadāgāmino keci anāgāmino ahesuṃ.
Tadā pana sigālo ahamevāti.
                    Sigālajātakaṃ aṭṭhamaṃ.
                        -------



             The Pali Atthakatha in Roman Book 36 page 399-404. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7945              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7945              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=148              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=976              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=966              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=966              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]