ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page391.

5. Rādhajātakaṃ na tvaṃ rādha vijānāsīti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Paccuppannavatthuṃ indriyajātake āvibhavissati. Satthā pana taṃ bhikkhuṃ āmantetvā bhikkhu mātugāmo nāma arakkhiyo ārakkhaṃ ṭhapetvā rakkhantopi naṃ rakkhituṃ na sakkoti tvampi bhikkhu pubbe etaṃ ārakkhaṃ ṭhapetvā rakkhantopi rakkhituṃ nāsakkhi idāni kathaṃ rakkhasīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sukayoniyaṃ nibbatti. Kāsīraṭṭhe eko brāhmaṇo bodhisattañca kaniṭṭhabhātikañcassa puttaṭṭhāne ṭhapetvā posesi. Tesu bodhisattassa poṭṭhapādoti nāmaṃ ahosi itarassa rādhoti. Tassa pana brāhmaṇassa bhariyā anācārā hoti dussīlā. So vohāratthāya gacchanto ubhopi bhātaro āha tātā sace vo mātā brāhmaṇī anācāraṃ carati vāreyyātha nanti. Bodhisatto āha sādhu tāta vāretuṃ sakkonto vāressāmi asakkonto tuṇhī bhavissāmīti. Evaṃ brāhmaṇo brāhmaṇiṃ sukānaṃ niyyādetvā vohāratthāya gato. Tassa gatadivasato paṭṭhāya brāhmaṇī aticarituṃ āraddhā. Pavisantānañca nikkhamantānañca pamāṇaṃ natthi. Tassā kiriyaṃ disvā rādho bodhisattaṃ āha bhātika amhākaṃ pitā sace vo

--------------------------------------------------------------------------------------------- page392.

Mātā anācāraṃ carati vāreyyāthāti vatvā gato idānipesā anācāraṃ carati vārema nanti. Bodhisatto tāta tvaṃ attano abyattatāya bālabhāveneva vadesi mātugāmaṃ nāma ukkhipitvā carantāpi rakkhituṃ na sakkonti yaṃ kammaṃ kātuṃ na sakkonti na taṃ kātuṃ vaṭṭatīti vatvā imaṃ gāthamāha. Na tvaṃ rādha vijānāsi aḍḍharatte anāgate abyāyataṃ vilapasi viratte kosiyāyaneti. Tattha na tvaṃ rādha vijānāsi aḍḍharatte anāgateti tāta rādha tvaṃ na jānāsi aḍḍharatte anāgate paṭhamayāmeyeva ettakā janā anāgatā idāni ko jānāti kittakāpi āgamissantīti. Abyāyataṃ vilapasīti tvaṃ abyattavilāpaṃ vilapasi. Viratte kosiyāyaneti mātā no kosiyāyanī brāhmaṇī virattā amhākaṃ pitari nippemā jātāva sacassā tasmiṃ sineho vā pemaṃ vā bhaveyya na evarūpaṃ anācāraṃ kareyyāti imamatthaṃ etehi byañjanehi pakāsesi. Evaṃ pakāsetvā ca pana brāhmaṇiyā saddhiṃ rādhassa vattuṃ na adāsi. Sā yāva brāhmaṇassa anāgamanā yathāruciyā vicari. Brāhmaṇo āgantvā poṭṭhapādaṃ pucchitvā tāta kīdisī vo mātāti. Bodhisatto brāhmaṇassa sabbaṃ yathābhūtaṃ kathetvā kiṃ te tāta evarūpāya dussīlāyāti vatvā tāta amhehi mātuyā dosassa kathitakālato paṭṭhāya na sakkā idha vasitunti brāhmaṇassa pāde vanditvā uppatitvā araññaṃ agamāsi.

--------------------------------------------------------------------------------------------- page393.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā brāhmaṇo ca brāhmaṇī ca eteyeva dvejanā ahesuṃ rādho pana ānando poṭṭhapādo pana ahamevāti. Rādhajātakaṃ pañcamaṃ. --------


             The Pali Atthakatha in Roman Book 36 page 391-393. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7773&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7773&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=145              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=959              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=950              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=950              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]