ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     3. Virocanajātakaṃ
     lasī ca te nipphalitāti idaṃ satthā veḷuvane viharanto
devadattena gayāsīse sugatālayassa dassitabhāvaṃ ārabbha kathesi.
     Devadatto hi parihīnajjhāno lābhasakkārā parihīno attheko
upāyoti cintetvā satthāraṃ pañca vatthūni yācitvā alabhamāno
dvinnaṃ aggasāvakānaṃ saddhivihārike adhunā pabbajite dhammavinayamhi
akovide pañcasate bhikkhū gahetvā gayāsīsaṃ gantvā saṅghaṃ bhinditvā
ekasīmāyaṃ āveṇikaṃ saṅghakammaṃ akāsi. Satthā tesaṃ bhikkhūnaṃ
ñāṇaparipākakālaṃ ñatvā dve aggasāvake pesesi. Te disvā
devadatto tuṭṭhamānaso rattiṃ dhammaṃ desayamāno buddhalīḷhaṃ
karissāmīti sugatālayaṃ dassento vigatathīnamiddho kho āvuso
sārīputta bhikkhusaṅgho paṭibhātu taṃ bhikkhūnaṃ  dhammīkathā piṭṭhi me
āgilāyati tamahaṃ āyamissāmīti vatvā niddaṃ upagato. Dve
aggasāvakā tesaṃ bhikkhūnaṃ dhammaṃ desetvā maggaphalehi pabodhetvā
Sabbe ādāya veḷuvanameva paccāgamiṃsu. Kokāliko vihāraṃ tucchaṃ
disvā devadattassa santikaṃ gantvā āvuso devadatta parisante
bhinditvā dve aggasāvakā vihāraṃ tucchaṃ katvā gatā tvaṃ pana
niddāyasiyevāti vatvā uttarāsaṅgamassa apanetvā bhittiyaṃ
piṭṭhikaṇṭakaṃ phusanto viya pañhikāya naṃ hadaye pahari. Tāvadevassa
mukhato lohitaṃ uggañchi. So tato paṭṭhāya gilāno ahosi.
Satthā theraṃ pucchi sārīputta tumhākaṃ gatakāle devadatto kiṃ
akāsīti. Bhante devadatto amhe disvā buddhalīḷhaṃ karissāmīti
sugatālayaṃ dassento mahāvināsaṃ pattoti. Satthā na kho sārīputta
devadatto idāneva mama anubharonto  vināsaṃ patto pubbepi
pattoyevāti vatvā therena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kesarasīho hutvā himavantappadese kāñcanaguhāyaṃ vāsaṃ kappesi.
So ekadivasaṃ kāñcanaguhāya nikkhamitvā vijambhitvā catuddisaṃ
oloketvā sīhanādaṃ naditvā gocarāya pakkamanto mahāmahisaṃ vadhitvāva
maṃsaṃ khāditvā ekaṃ saraṃ otaritvā maṇivaṇṇassa udakassa kucchiṃ
pūretvā guhaṃ sandhāya pāyāsi. Atheko sigālo gocarappasuto
sahasāva sīhaṃ disvā palāyituṃ asakkonto sīhassa purato pādesu
patitvā nipajjati kiṃ jambukāti vutte ahaṃ te sāmi pāde
upaṭṭhātukāmomhīti āha. Sīho sādhu ehi maṃ upaṭṭhaha
Varamaṃsāni taṃ khādāpessāmīti vatvā sigālaṃ ādāya kāñcanaguhaṃ
agamāsi. Sigālo tato paṭṭhāya sīhavighāsaṃ khādati. So
katipāhaccayena thullasarīro ahosi. Atha naṃ ekadivasaṃ guhāyaṃ
nipannakova sīho āha gaccha jambuka tvaṃ pabbatasikhare ṭhatvā
pabbatapāde sañcarantesu hatthiassamahisādīsu yassa maṃsaṃ
khāditukāmosi taṃ oloketvā āgantvā asukamaṃsaṃ khāditukāmomhīti
vatvā viroca sāmīti vadehi ahaṃ taṃ vadhitvā madhuramaṃsaṃ khāditvā
tuyhampi dassāmīti. Sigālo pabbatasikharaṃ abhiruhitvā nānappakāre
mige oloketvā yasseva maṃsaṃ khāditukāmo ahosi kāñcanaguhaṃ
pavisitvā tameva sīhassa ārocetvā pādesu patitvā viroca sāmīti
vadati. Sīho vegena pakkhanditvā sacepi mattavaravāraṇo ahosi
tattheva naṃ jīvitakkhayaṃ pāpetvā sayaṃpi varamaṃsaṃ khādati sigālassāpi
deti. Sigālo kucchipūraṃ maṃsaṃ khāditvā guhaṃ pavisitvā niddāyati.
     So gacchante kāle mānaṃ vaḍḍheti ahampi catuppadova
kiṃkāraṇā divase divase parehi posiyamāno viharāmi ito paṭṭhāya
ahampi hatthiādayo paharitvā maṃsaṃ khādissāmi sīhopi migarājā
viroca sāmīti vuttameva padaṃ nissāya vāraṇe vadhesi ahaṃ sīhena
viroca jambukāti maṃ vadāpetvā ekaṃ varavāraṇaṃ vadhitvā maṃsaṃ
khādissāmīti. So sīhaṃ upasaṅkamitvā etadavoca sāmi mayā
dīgharattaṃ tumhehi vadhitavaravāraṇānaṃ maṃsaṃ khāditaṃ ahampi ekaṃ vāraṇaṃ
paharitvā maṃsaṃ khāditukāmo tasmā tumhehi nipannaṭṭhāne
Kāñcanaguhāyaṃ nipajjissāmi tumhe pabbatapāde vicarantaṃ varavāraṇaṃ
oloketvā mama santikaṃ āgantvā viroca jambukāti vadetha
ettakamattampi maccheraṃ mā karitthāti. Atha naṃ sīho āha na tvaṃ
jambuka vāraṇe vadhituṃ samattho sīhakule uppanno vāraṇaṃ paharitvā
maṃsaṃ khādanasamattho sigālo nāma loke natthi mā te evaṃ rucci
mayā vadhitavaravāraṇānaññeva maṃsaṃ khāditvā vasassūti. So evaṃ
vuttopi oramituṃ na icchi punappunaṃ yāciyeva. Sīho taṃ nivāretuṃ
asakkonto sampaṭicchitvā tenahi mama vasanaṭṭhānaṃ pavisitvā
nipajjāti jambukaṃ kāñcanaguhāyaṃ nipajjāpetvā sayaṃ pabbatapāde
mattavaravāraṇaṃ oloketvā guhādvāraṃ gantvā viroca jambukāti
āha. Sigālo kāñcanaguhāya nikkhamitvā vijambhitvā catuddisaṃ
oloketvā tikkhattuṃ vassitvā mattavāraṇassa kumbhe  patissāmīti
virajjhitvā pādamūle pati. Vāraṇo dakkhiṇapādaṃ ukkhipitvā
tassa sīsaṃ akkami. Sīsaṭṭhīni cuṇṇavicuṇṇāni ahesuṃ. Athassa
sarīraṃ vāraṇo pādena ghaṃsitvā rāsiṃ katvā upari laṇḍaṃ pātetvā
koñcanādaṃ nadanto araññaṃ pāvisi. Bodhisatto imaṃ pavuttiṃ
disvā idāni viroca jambukāti vatvā imaṃ gāthamāha
        lasī ca te nipphalitā        matthako ca paphālito
        sabbā te phāsukā bhaggā    ajja kho tvaṃ virocasīti.
     Tattha lasīti matthaluṅgaṃ. Nipphalitāti nikkhantā.
     Bodhisatto imaṃ gāthaṃ vatvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sigālo devadatto ahosi sīho pana ahamevāti.
                    Virocanajātakaṃ tatiyaṃ.
                        ------



             The Pali Atthakatha in Roman Book 36 page 384-388. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7638              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7638              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=143              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=949              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=937              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=937              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]