ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page382.

2. Sigālajātakaṃ etaṃ hi te durājānanti idaṃ satthā veḷuvane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi .pe. Dhammasabhāyaṃ hi bhikkhūnaṃ kathaṃ sutvā satthā na bhikkhave devadatto idāneva mayhaṃ vadhāya parisakkati pubbepi parisakkiyeva na ca maṃ māretuṃ asakkhi sayameva pana kilantoyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sigālayoniyaṃ nibbattitvā sigālarājā hutvā sigālagaṇaparivuto susānavane vihāsi. Tena samaye rājagahe ussavo ahosi. Yebhuyyena manussā suraṃ pivanti . Surāchaṇoyeva kireso. Athettha sambahulā dhuttā bahuṃ surañca maṃsañca āharāpetvā maṇḍitappasādhitā gāyitvā surañca pivanti maṃsañca khādanti. Tesaṃ paṭhamayāmāvasāne maṃsaṃ khīṇaṃ surā pana bahukāva. Atheko maṃsakhaṇḍaṃ dehīti āha maṃsaṃ khīṇanti ca vutte mayi ṭhite maṃsakkhayo nāma natthīti vatvā āmakasusāne matamanussamaṃsaṃ khādanatthāya āgataṃ sigālaṃ māretvā maṃsaṃ āharissāmīti muggaraṃ gahetvā niddhamanamaggena nagarā nikkhamitvā susānaṃ gantvā muggaraṃ gahetvā matako viya uttāno nipajji. Tasmiṃ khaṇe bodhisatto

--------------------------------------------------------------------------------------------- page383.

Sigālagaṇaparivuto tattha gato taṃ disvā nāyaṃ matakoti ñatvāpi suṭṭhutaraṃ upaparikkhissāmīti tassa adhovāte ṭhatvā sarīragandhaṃ ghāyitvā tattatovassa amatabhāvaṃ ñatvā lajjāpetvā naṃ uyyojessāmīti gantvā muggarakoṭiyaṃ ḍaṃsitvā ākaḍḍhi. Dhutto muggaraṃ na vissajjesi upasaṅkamantaṃpi na olokento naṃ gāḷhataraṃ aggahesi. Bodhisatto paṭikkamitvā bho purisa sace tvaṃ matako bhaveyyāsi na mayi muggaraṃ ākaḍḍhante gāḷhataraṃ gaṇheyyāsi iminā kāraṇena tava matabhāvo vā amatabhāvo vā dujjānoti vatvā imaṃ gāthamāha etaṃ hi te durājānaṃ yaṃ sesi matasāyitaṃ yassa te kaḍḍhamānassa hatthā daṇḍo na muccatīti . Tattha etaṃ hi te durājānanti etaṃ kāraṇaṃ tava duviññeyyaṃ. Yaṃ sesi matasāyitanti yena kāraṇena tvaṃ matasāyitaṃ sesi matako viya hutvā sayasi. Yassa te kaḍḍhamānassāti yassa tava daṇḍakoṭiyaṃ gahetvā kaḍḍhiyamānassa hatthato daṇḍo na muccati so pana tvaṃ tattato matako nāma nāhosīti. Evaṃ vutte so dhutto ayaṃ mama amatabhāvaṃ jānātīti uṭṭhāya daṇḍaṃ khipi. Daṇḍo virajjhi. Dhutto gacchasi viraddhodāni siyāti āha. Bodhisatto nivattitvā bho purisa maṃ virajjhantopi tvaṃ aṭṭha mahāniraye soḷasa ca ussadaniraye aviraddhoyevāsīti vatvā pakkāmi. Dhutto kiñci alabhitvā

--------------------------------------------------------------------------------------------- page384.

Susānā nikkhamitvā parikkhāyaṃ nhāyitvā āgatamaggeneva nagaraṃ pāvisi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā dhutto devadatto ahosi sigālarājā pana ahamevāti. Sigālajātakaṃ dutiyaṃ. -------


             The Pali Atthakatha in Roman Book 36 page 382-384. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7592&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7592&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=142              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=944              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=932              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=932              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]