ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      2. Sigālajātakaṃ
     etaṃ hi te durājānanti idaṃ satthā veḷuvane viharanto
devadattassa vadhāya parisakkanaṃ ārabbha kathesi .pe.
     Dhammasabhāyaṃ hi bhikkhūnaṃ kathaṃ sutvā satthā na bhikkhave
devadatto idāneva mayhaṃ vadhāya parisakkati pubbepi parisakkiyeva
na ca maṃ māretuṃ asakkhi sayameva pana kilantoyevāti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sigālayoniyaṃ nibbattitvā sigālarājā hutvā sigālagaṇaparivuto
susānavane vihāsi. Tena samaye rājagahe ussavo ahosi.
Yebhuyyena manussā suraṃ pivanti . Surāchaṇoyeva kireso.
Athettha sambahulā dhuttā bahuṃ surañca maṃsañca āharāpetvā
maṇḍitappasādhitā gāyitvā surañca pivanti maṃsañca khādanti.
Tesaṃ paṭhamayāmāvasāne maṃsaṃ khīṇaṃ surā pana bahukāva. Atheko
maṃsakhaṇḍaṃ dehīti āha maṃsaṃ khīṇanti ca vutte mayi ṭhite
maṃsakkhayo nāma natthīti vatvā āmakasusāne matamanussamaṃsaṃ
khādanatthāya āgataṃ sigālaṃ māretvā maṃsaṃ āharissāmīti muggaraṃ
gahetvā niddhamanamaggena nagarā nikkhamitvā susānaṃ gantvā muggaraṃ
gahetvā matako viya uttāno nipajji. Tasmiṃ khaṇe bodhisatto
Sigālagaṇaparivuto tattha gato taṃ disvā nāyaṃ matakoti ñatvāpi
suṭṭhutaraṃ upaparikkhissāmīti tassa adhovāte ṭhatvā sarīragandhaṃ ghāyitvā
tattatovassa amatabhāvaṃ ñatvā lajjāpetvā naṃ uyyojessāmīti
gantvā muggarakoṭiyaṃ ḍaṃsitvā ākaḍḍhi. Dhutto muggaraṃ na
vissajjesi upasaṅkamantaṃpi na olokento naṃ gāḷhataraṃ aggahesi.
Bodhisatto paṭikkamitvā bho purisa sace tvaṃ matako bhaveyyāsi
na mayi muggaraṃ ākaḍḍhante gāḷhataraṃ gaṇheyyāsi iminā
kāraṇena tava matabhāvo vā amatabhāvo vā dujjānoti vatvā
imaṃ gāthamāha
         etaṃ hi te durājānaṃ      yaṃ sesi matasāyitaṃ
         yassa te kaḍḍhamānassa      hatthā daṇḍo na muccatīti .
     Tattha etaṃ hi te durājānanti etaṃ kāraṇaṃ tava duviññeyyaṃ.
Yaṃ sesi matasāyitanti yena kāraṇena tvaṃ matasāyitaṃ sesi matako viya
hutvā sayasi. Yassa te kaḍḍhamānassāti yassa tava daṇḍakoṭiyaṃ
gahetvā kaḍḍhiyamānassa hatthato daṇḍo na muccati so pana
tvaṃ tattato matako nāma nāhosīti.
     Evaṃ vutte so dhutto ayaṃ mama amatabhāvaṃ jānātīti
uṭṭhāya daṇḍaṃ khipi. Daṇḍo virajjhi. Dhutto gacchasi
viraddhodāni siyāti āha. Bodhisatto nivattitvā bho purisa
maṃ virajjhantopi tvaṃ aṭṭha mahāniraye soḷasa ca ussadaniraye
aviraddhoyevāsīti vatvā pakkāmi. Dhutto kiñci alabhitvā
Susānā nikkhamitvā parikkhāyaṃ nhāyitvā āgatamaggeneva nagaraṃ
pāvisi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
dhutto devadatto ahosi sigālarājā pana ahamevāti.
                      Sigālajātakaṃ dutiyaṃ.
                        -------



             The Pali Atthakatha in Roman Book 36 page 382-384. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7592              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7592              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=142              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=944              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=932              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=932              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]