ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                    9. Ubhatobhaṭṭhajātakaṃ
     akkhī bhinnā paṭo naṭṭhoti idaṃ satthā veḷuvane viharanto
devadattaṃ ārabbha kathesi.
     Tadā kira dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso
seyyathāpi nāma chavālātaṃ ubhato padittaṃ majjhe gūdhamakkhitaṃ
nevāraññe kaṭṭhatthaṃ pharati na gāme kaṭṭhatthaṃ pharati evameva
devadatto evarūpe niyyānikasāsane pabbajitvā ubhato paribhaṭṭho
ubhato paribāhiro jāto gihibhogā ca parihīno sāmaññatthañca
na paripūretīti. Satthā āgantvā kāya nuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave
devadatto idāneva ubhato paribhaṭṭho atītepi ubhato paribhaṭṭho
ahosiyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
rukkhadevatā hutvā nibbatti. Tadā ekasmiṃ gāmake bālisikā
vasanti. Atheko bālisiko balisaṃ ādāya daharena puttena saddhiṃ
yasmiṃ sobbhe pakatiyāpi bālisikā macche gaṇhanti tattheva
gantvā balisaṃ khipi. Baliso udakapaṭicchanne ekasmiṃ khāṇuke
laggi. Bālisiko ākaḍḍhituṃ asakkonto cintesi ayaṃ baliso
mahāmacche laggo bhavissati puttakaṃ mātu santikaṃ pesetvā
paṭivissakehi saddhiṃ kalahaṃ kārāpemi evaṃ ito na koci koṭṭhāsaṃ
Paccāsiṃsatīti. So puttaṃ āha gaccha tāta amhehi
mahāmacchassa laddhabhāvaṃ mātu ācikkhāhi paṭivissakehi saddhiṃ kalahaṃ karohīti
vadehīti. So puttaṃ pesetvā balisaṃ ākaḍḍhituṃ asakkonto
rajjucchedanabhayena uttarisāṭakaṃ thale ṭhapetvā udakaṃ otaritvā
macchalobhena macchaṃ upadhārento khāṇukehi paharitvā dvepi akkhīni bhindi.
Thale ṭhapitaṃ sāṭakaṃpissa coro hari. So vedanāpatto hutvā
hatthena akkhīni uppīḷayamāno gahetvā udakā uttaritvā kampamāno
sāṭakaṃ pariyesati. Sāpissa bhariyā kalahaṃ katvā kassaci apaccāsiṃsanabhāvaṃ
karissāmīti ekasmiṃyeva kaṇṇe tālapaṇṇaṃ pilandhitvā
ekaṃ akkhiṃ ukkhalimasiyā añjitvā kukkuraṃ aṅkenādāya paṭivissakagharaṃ
agamāsi. Atha naṃ ekā sahāyikā evamāha ekasmiṃyeva
te kaṇṇe tālapaṇṇaṃ pilandhitaṃ ekaakkhi añjitaṃ piyaputtaṃ viya
kukkuraṃ aṅkenādāya gharato gharaṃ gacchasi kiṃ ummattikāsi jātāti.
Nāhaṃ ummattikā tvaṃ pana maṃ akāraṇena akkosasi paribhāsasi
idāni taṃ gāmabhojakassa santikaṃ gantvā aṭṭhakahāpaṇena
daṇḍāpessāmīti. Evaṃ kalahaṃ katvā ubhopi gāmabhojakassa santikaṃ
agamaṃsu. Tāsaṃ kalahe visodhiyamāne  tassāyeva matthake daṇḍo
pati. Atha naṃ bandhitvā daṇḍaṃ dehīti pothetuṃ ārabhiṃsu.
Rukkhadevatā gāme tassā imaṃ pavuttiṃ araññe cassā patino taṃ byasanaṃ
disvā khandhantare ṭhitā bho purisa tuyhaṃ udakepi kammanto
paduṭṭho thalepi ubhato bhaṭṭhosi jātoti vatvā imaṃ gāthamāha
         Akkhī bhinnā paṭo naṭṭho    sakhīgehe ca bhaṇḍanaṃ
         ubhato paduṭṭhā kammantā    udakamhi thalamhi cāti.
     Tattha sakhīgehe ca bhaṇḍananti sakhī nāma sahāyikā. Tassā
gehe tava bhariyāya bhaṇḍanaṃ kataṃ bhaṇḍanaṃ katvā bandhitvā
pothetvā daṇḍaṃ dāpiyati. Ubhato paduṭṭhāti evaṃ tava dvīsupi
ṭhānesu kammantā paduṭṭhā bhinnāyeva. Kataresu dvīsu. Udakamhi
thalamhi cāti akkhibhedena paṭanāsena udake kammantā paduṭṭhā
sakhīgehe bhaṇḍanena thale kammantā paduṭṭhāti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
bālisiko devadatto ahosi rukkhadevatā pana ahamevāti.
                    Ubhatobhaṭṭhajātakaṃ navamaṃ.
                        -------



             The Pali Atthakatha in Roman Book 36 page 372-374. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7401              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7401              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=919              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=909              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=909              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]