ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     5. Candābhajātakaṃ
     candābhanti idaṃ satthā jetavane viharanto saṅkassanagaradvāre
therasseva pañhassa byākaraṇaṃ ārabbha kathesi.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
araññāyatane kālaṃ karonto antevāsikena pucchito candābhaṃ
suriyābhanti vatvā ābhassaresu nibbatto. Tāpasā jeṭṭhantevāsikassa
na saddahiṃsu. Bodhisatto āgantvā ākāse ṭhito imaṃ gāthamāha
         candābhaṃ suriyābhañca    yodha paññāya gādhati
         avitakkena jhānena    hoti ābhassarūpagoti.
     Tattha candābhanti odātakasiṇaṃ dasseti. Suriyābhanti
pītakasiṇaṃ. Yodha paññāya gādhatīti yo puggalo idha sattaloke
idaṃ kasiṇadvayaṃ paññāya gādhati ārammaṇaṃ katvā anupavisati
tattha vā patiṭṭhahati. Athavā. Candābhaṃ suriyābhañca yodha
paññāya gādhatīti yattakaṃ ṭhānaṃ candābhā ca suriyābhā ca paṭṭhaṭā
tattake ṭhāne paṭibhāgakasiṇaṃ vaḍḍhetvā taṃ ārammaṇaṃ katvā
jhānaṃ nibbatteti ubhayampetaṃ ābhaṃ paññāya gādhati nāma. Tasmā
Ayamettha atthoyeva. Avitakkena jhānena hoti ābhassarūpagoti
so puggalo tathā katvā paṭiladdhena dutiyena jhānena
ābhassarabrahmalokūpago hotīti.
     Evaṃ bodhisatto tāpase bodhetvā jeṭṭhantevāsikassa guṇaṃ
kathetvā brahmalokameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
jeṭṭhantevāsiko sārīputto mahābrahmā pana ahamevāti.
                   Candābhajātakaṃ pañcamaṃ.
                       --------



             The Pali Atthakatha in Roman Book 36 page 359-360. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7142              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7142              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=135              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=896              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=889              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=889              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]