ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                     3. Ghatasanajatakam
     khemam yahinti idam sattha jetavane viharanto annataram bhikkhum
arabbha kathesi.
     So hi bhikkhu satthu santika kammatthanam gahetva ekam
paccantagamam gantva ekam gamakam nissaya arannasenasane vassam
upagacchi. Tassa pathamamaseyeva pindaya pavitthassa pannasala
jhayittha. So vasanatthanabhavena kilamanto upatthakanam acikkhi.
Te hotu bhante pannasalam karissama kasama tava vapama
tavati adini vadanta temasam vitinamesum. So senasanasappayabhavena
kammatthanam matthakam papetum nasakkhi. So nimittamattampi
anuppadetva vutthavasso jetavanam gantva sattharam vanditva ekamantam
nisidi. Sattha tena saddhim patisantharam katva kinnu kho te
bhikkhu kammatthanam sappayam jatanti pucchi. So adito patthaya
asappayabhavam kathesi. Sattha pubbe kho bhikkhu tiracchanapi
attano sappayasappayam natva sappayakale vasitva asappayakale
vasanatthanam pahaya annattha agamamsu kasma attano sappayasappayam
na annasiti vatva tena yacito atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
sakunayoniyam nibbattitva vinnutam patva sobhaggappatto sakunaraja
hutva ekasmim arannayatane jatassaratire sakhavitapasampannam
Bahalapattapalasam maharukkham upanissaya saparivaro vasam kappesi.
Bahu sakuna tassa rukkhassa udakamatthake patthatasakhasu vasanta
sariravalanjam udake patenti. Tasminca jatassare cando
nagaraja vasati. Tassa etadahosi ime sakuna mayham
nivasajatassare sariravalanjam patenti yannunaham udakato aggim
utthapetva rukkham jhapetva ete palapeyyanti. So kuddhamanaso
rattibhage sabbasakunanam sannipatitva rukkhasakhasu nipannakale pathamam
tava uddhanaropitam viya udakam pakkutthapetva dutiyavare dhumam
upatthapetva tatiyavare talakkhandhappamanam jalam utthapesi.
Bodhisatto udakato jalam utthahamanam disva bho sakuna aggina
adittam nama udakena nibbapenti idani pana udakameva adittam
na sakka amhehi idha vasitum annattha gamissamati vatva imam
gathamaha
              khemam yahim tattha ari udirito
              dakassa majjhe jalate ghatasano
              na ajja vaso mahiya mahiruhe
              disa bhajavho saranajja no bhayanti.
     Tattha khemam yahim tattha ari udiritoti yasmim udakapitthe
khemabhavo nibbhayabhavo tasmim sattu paccatthiko sampatto.
Dakassati udakassa. Ghatasanoti aggi so hi ghatam asanati
tasma ghatasanoti vuccati. Na ajja vasoti ajja no vaso
Natthi. Mahiya mahiruheti mahiruhoti vuccati rukkho. Tasmim.
Imissa mahiya jate rukkheti attho. Disa bhajavhoti disa bhajatha
gacchatha. Saranajja no bhayanti ajja amhakam saranatova bhayam
jatam patisaranatthanato bhayam uppannanti attho.
     Evam vatva bodhisatto attano vacanakare sakune adaya
uppatitva annattha gato. Bodhisattassa vacanam agahetva
thitasakuna jivitakkhayam patta.
     Sattha imam dhammadesanam aharitva saccani pakasetva jatakam
samodhanesi. Saccapariyosane so bhikkhu arahatte patitthasi.
Tada bodhisattassa vacanakara sakuna buddhaparisa ahesum sakunaraja
pana ahamevati.
                    Ghatasanajatakam tatiyam.
                        -------



             The Pali Atthakatha in Roman Book 36 page 355-357. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7058&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7058&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=133              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=881              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=874              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=874              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]