ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     10. Kosiyajātakaṃ
     yathā vācāva bhuñjassūti idaṃ satthā jetavane viharanto ekaṃ
sāvatthiyaṃ mātugāmaṃ ārabbha kathesi.
     Sā kirekassa saddhassa pasannassa upāsakassa brāhmaṇassa
brāhmaṇī dussīlā pāpadhammā rattiṃ aticaritvā divā kiñci
kammaṃ akatvā gilānālayaṃ dassetvā niṭṭhunamānā nipajji. Atha
naṃ brāhmaṇo bhadde kinte aphāsukanti pucchi. Vātā me
vijjhantīti. Atha kiṃ laddhuṃ vaṭṭatīti. Siniddhamadhurāni
paṇītappaṇītāni yāgubhattatelādīnīti. Brāhmaṇo yaṃ yaṃ icchati taṃ
taṃ āharitvā deti dāso viya sabbakiccāni karoti. Sā pana
brāhmaṇassa gehaṃ paviṭṭhakāle nipajji bahi nikkhantakāle jārehi
saddhiṃ vītināmeti. Atha brāhmaṇo imissāya sarīre vijjhanavātānaṃ
pariyantova na paññāyatīti ekadivasaṃ gandhamālādīni ādāya
jetavanaṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīditvā
kiṃ brāhmaṇa na paññāyasīti vutte bhante brāhmaṇiyā kira
me sarīre vātā vijjhanti svāhaṃ tassā sappitelādīni ceva
Paṇītappaṇītabhojanāni ca pariyesāmi sarīramassā ghanavippasannachavivaṇṇaṃ
jātaṃ vātarogassa pana pariyantova na paññāyati
ahantaṃ paṭijaggantova idhāgamanassa okāsaṃ na labhāmīti. Satthā
brāhmaṇiyā pāpabhāvaṃ ñatvā brāhmaṇa evaṃ nipannassa
mātugāmassa roge avūpasante idañcidañca bhesajjaṃ kātuṃ vaṭṭati
pubbepi te paṇḍitehi kathitaṃ bhavasaṅkhepagatattāpi na sallakkhesīti
vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇamahāsālakule nibbattitvā takkasilāyaṃ sabbasippāni
uggaṇhitvā bārāṇasiyaṃ disāpāmokkho ācariyo ahosi.
Ekasatarājadhānīsu khattiyakumārā ca brāhmaṇakumārā ca yebhuyyena
tasseva santike sippaṃ uggaṇhiṃsu. Atheko janapadavāsī brāhmaṇo
bodhisattassa santike tayo vede aṭṭhārasa vijjaṭṭhānāni uggaṇhitvā
bārāṇasiyaññeva kuṭumbaṃ saṇṭhapetvā divase divase dvittikkhattuṃ
bodhisattassa santikaṃ āgacchati. Tassa brāhmaṇī dussīlā
ahosi pāpadhammāti sabbaṃ paccuppannavatthusadisameva. Bodhisattopi
iminā kāraṇena ovādagamanāya okāsaṃ na labhāmīti vutte sā
māṇavikā imaṃ vañcetvā nipajjatīti ñatvā tassā rogānucchavikaṃ
bhesajjaṃ ācikkhissāmīti cintetvā āha tāta tvaṃ ito paṭṭhāya
tassā sappikhīrarasādīni mā adāsi gomutte pana pañcapaṇṇaṃ
tiphalādīni ca pakkhipitvā koṭṭetvā navatambalohabhājane pakkhipitvā
Lohagandhaṃ gāhāpetvā rajjuṃ vā yottaṃ vā rukkhalataṃ vā gahetvā
idante rogassa anucchavikaṃ bhesajjaṃ idaṃ vā piva uṭṭhāya vā
tayā bhuttassa bhattassa anucchavikaṃ kammaṃ karohīti vatvā imaṃ gāthaṃ
vadeyyāsi sace bhesajjaṃ na pivati atha naṃ rajjuyā vā yottena
vā latāya vā katippahārehi paharitvā kesesu gahetvā ākaḍḍhitvā
kappurena potheyyāsi taṃ khaṇaññeva uṭṭhāya kammaṃ karissatīti.
So sādhūti sampaṭicchitvā vuttaniyāmeneva bhesajjaṃ katvā bhadde
imaṃ bhesajjaṃ pivāhīti āha. Kena te idaṃ ācikkhitanti.
Ācariyena bhaddeti. Apanehi naṃ na pivissāmīti. Māṇavo
na tvaṃ attano ruciyā pivissasīti rajjuṃ gahetvā attano rogassa
anucchavikaṃ bhesajjaṃ vā piva bhuttabhattānucchavikaṃ kammaṃ vā karohīti
vatvā imaṃ gāthamāha
         yathā vācā ca bhuñjassu   yathā bhuttañca byāhara
         ubhayante na sameti      vācā bhuttañca kosiyeti.
     Tattha yathā vācā ca bhuñjassūti yathā te vācā tathā
ca bhuñjassu vātā me vijjhantīti vācāya anucchavikameva katvā
bhuñjassūti attho. Yathāvācaṃ vātipi pāṭho yuttaṃ.
Yathāvācāyātipi paṭhanti. Sabbattha ayamettha attho. Yathābhuttañca
byāharāti yante bhuttaṃ tassa anucchavikameva byāhara arogamhīti
vatvā gehe kattabbakammaṃ karohīti attho. Yathābhūtañcātipi
pāṭho. Athavā. Arogamhīti yathābhūtameva vatvā kammaṃ karohīti
Attho. Ubhayante na sameti vācā bhuttañca kosiyeti yā ca
te ayaṃ vācā vātā maṃ vijjhantīti yañca te idaṃ paṇītabhojanaṃ
bhuttaṃ idaṃ ubhayaṃpi tuyhaṃ na sameti tasmā uṭṭhāya kammaṃ karohi.
Kosiyeti taṃ gottena ālapati.
     Evaṃ vutte kosiyabrāhmaṇadhītā ācariyena ussukkaṃ
āpannakālato paṭṭhāya na sakkā mayā evaṃ vañcetuṃ uṭṭhāya kammaṃ
karissāmīti uṭṭhāya kammaṃ akāsi ācariyena me dussīlabhāvo
ñāto na idāni sakkā ito paṭṭhāya puna evarūpaṃ kātunti
ācariye gāravena pāpakammatopi viramitvā sīlavatī ahosi.
     Sāpi brāhmaṇī sammāsambuddhena kiramhi ñātāti satthari
gāravena na puna anācāraṃ akāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
jāyapatikā idāni jāyapatikāva ācariyo pana ahamevāti.
                    Kosiyajātakaṃ dasamaṃ.
                  Kusanāḷivaggo terasamo.
                       ---------
@Footnote:
@*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***



             The Pali Atthakatha in Roman Book 36 page 342-346. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6820              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6820              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=130              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=853              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=847              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=847              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]