ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      9 Aggikajātakaṃ
     nāyaṃ sikhā puññahetūti idaṃ satthā jetavane viharanto
kuhakaññeva bhikkhuṃ ārabbha kathesi. Paccuppannavatthu heṭṭhāvuttasadisaṃ.
     Atītasmiñhi bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
mūsikarājā hutvā araññe vasati. Atheko sigālo vanaḍāhe
uṭṭhite palāyituṃ asakkonto ekasmiṃ rukkhe sīsaṃ āhacca aṭṭhāsi.
Tassa sakalasarīre lomāni jhāyiṃsu. Rukkhaṃ āhacca ṭhitaṭṭhāne pana
matthake cūḷā viya thokāni lomāni aṭṭhaṃsu. So ekadivasaṃ
soṇḍiyaṃ pānīyaṃ pivanto chāyaṃ olokento cūḷaṃ disvā
uppannaṃdāni me bhaṇḍamūlanti araññe viharanto taṃ mūsikādariṃ disvā
imā mūsikā vañcetvā khādissāmīti heṭṭhā vuttanayeneva avidūre
Aṭṭhāsi. Atha naṃ bodhisatto gocarāya caranto disvā sīlavā
ayanti saññāya upasaṅkamitvā tvaṃ kinnāmosīti pucchi. Ahaṃ
aggikabhāradvājo nāmāti. Atha kasmā āgatosīti. Tumhākaṃ
rakkhanatthāyāti. Kinti katvā amhe rakkhissasīti. Ahaṃ
naṅguṭṭhagaṇanannāma jānāmi tumhākaṃ pāto nikkhamitvā gocarāya gamanakāle
ettakāti gaṇetvā paccāgamanakālepi gaṇessāmi evaṃ sāyaṃ
pātaṃ gaṇento rakkhissāmīti. Tenahi rakkha mātulāti. So
sādhūti sampaṭicchitvā nikkhamanakāle eko dve tayoti gaṇetvā
paccāgamanakālepi tatheva gaṇetvā sabbapacchimaṃ gahetvā khādati.
Sesaṃ purimasadisameva. Idha pana mūsikarājā nivattitvā ṭhito bho
aggikabhāradvāja nāyaṃ tava dhammasudhammatāya matthake cūḷā ṭhapitā
kucchikāraṇā pana ṭhapitāti vatvā imaṃ gāthamāha
         nāyaṃ sikhā puññahetu    ghāsahetu ayaṃ sikhā
         naṅguṭṭhagaṇanaṃ yāti      alante hotu aggikāti.
     Tattha naṅguṭṭhagaṇanaṃ yātīti aṅguṭṭhagaṇanā vuccati. Ayaṃ
mūsikagaṇo aṅguṭṭhagaṇanaṃ na gacchati na upeti na pūrati parikkhayaṃ
gacchatīti attho. Alante hotu aggikāti sigālaṃ nāmena
ālapanto āha. Ettāvatā te alaṃ hotu na ito paraṃ mūsikā
khādissasi amhehi vā tayā vā saddhiṃ saṃvāso alaṃ hotu na
mayaṃ idāni tayā saddhiṃ vasissāmātipi attho. Sesaṃ purimasadisamevāti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sigālo ayaṃ bhikkhu ahosi mūsikarājā pana ahamevāti.
                    Aggikajātakaṃ navamaṃ.
                        ------



             The Pali Atthakatha in Roman Book 36 page 340-342. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6785              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6785              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=129              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=848              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=841              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=841              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]