ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                       8 Mūsikajātakaṃ
     yo ve dhammaddhajaṃ katvāti idaṃ satthā jetavane viharanto
ekaṃ kuhakaṃ bhikkhuṃ ārabbha kathesi.
     Tadā hi satthā tassa kuhakabhāve ārocite na bhikkhave idāneva
pubbepesa kuhakoyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
mūsikayoniyaṃ paṭisandhiṃ gahetvā vuḍḍhimanvāya mahāsarīro
sūkaracchāpakasadiso hutvā anekasatamūsikāhi parivuto araññe vicarati.
Atheko sigālo ito cito ca vicaranto taṃ mūsikayūthaṃ disvā
imā mūsikā vañcetvā khādissāmīti cintetvā mūsikānaṃ āsayassa
avidūre suriyābhimukho vātaṃ pivanto ekena pādena aṭṭhāsi.
Bodhisatto gocarāya caramāno taṃ disvā sīlavā eso bhavissatīti
tassa santikaṃ gantvā bhante tvaṃ ko nāmāti pucchi. Dhammiko
nāmāti. Cattāro pāde bhūmiyaṃ aṭṭhapetvā kasmā ekeneva
ṭhitosīti. Mayi cattāro pāde paṭhaviyaṃ ṭhapente paṭhavī sahituṃ na
sakkoti tasmā ekeneva tiṭṭhāmīti. Mukhaṃ vivaritvā kasmā
ṭhatosīti. Mayaṃ aññaṃ na bhakkhayāma vātameva bhakkhayāmāti.
Atha kasmā suriyābhimukhā tiṭṭhathāti. Suriyaṃ namassāmāti.
Bodhisatto tassa vacanaṃ sutvā sīlavā eso bhavissatīti tato
Paṭṭhāya mūsikagaṇena saddhiṃ sāyaṃ pātaṃ tassa upaṭṭhānaṃ gacchati.
Athassa upaṭṭhānaṃ katvā gamanakāle sigālo sabbapacchimaṃ mūsikaṃ
gahetvā maṃsaṃ khāditvā ajjhoharitvā mukhaṃ puñchitvā tiṭṭhati.
Anupubbena mūsikagaṇo tanuko jāto. Mūsikā pubbe amhākaṃ
āsayo nappahoti mayaṃ nirantarā tiṭṭhāma idāni sithilo evampi
āsayo na pūrateva kiṃ nu kho etanti bodhisattassa pavuttiṃ
ārocesuṃ. Bodhisatto kena nu kho kāraṇena mūsikā tanukāti cintento
sigāle āsaṅkaṃ ṭhapetvā vīmaṃsissāmi nanti upaṭṭhānakāle
sesamūsikā purato katvā sayaṃ pacchato ahosi. Sigālo tassa upari
pakkhandi. Bodhisatto attano gahaṇatthāya taṃ pakkhantaṃ disvā
nivattetvā bho sigāla idante vattasamādānaṃ na dhammasudhammatāya
paresampana vihiṃsanatthāya dhammaddhajaṃ katvā carasīti vatvā imaṃ gāthamāha
         yo ve dhammaddhajaṃ katvā  niguyho pāpamācare
         vissāsayitvā bhūtāni     biḷārannāma taṃ vatanti.
     Tattha yo veti khattiyādīsu yokocideva. Dhammaddhajaṃ katvāti
dasakusalakammapathaṃ dhammaddhajaṃ katvā taṃ karonto viya ussāpetvā
dassentoti attho. Vissāsayitvāti sīlavā ayanti saññāya
sañjātavissāsāni katvā. Biḷārannāma taṃ vatanti taṃ evaṃ dhammaddhajaṃ
katvā raho pāpāni karontasseva vataṃ kerāṭikavatannāma hotīti
attho.
     Mūsikarājā kathentova uppatitvā tassa gīvāyaṃ patitvā
Hanukassa heṭṭhā antogalanāḷiyaṃ ḍaṃsitvā jīvitakkhayaṃ pāpesi.
Mūsikagaṇo nivattitvā sigālaṃ murumurāti khāditvā agamāsi.
Paṭhamāgatāpi kirassa maṃsaṃ labhiṃsu pacchā āgatā na labhiṃsu. Tato
paṭṭhāya mūsikagaṇo nibbhayo jāto sukhalābho.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sigālo kuhakabhikkhu ahosi mūsikarājā pana ahamevāti.
                     Mūsikajātakaṃ aṭṭhamaṃ.
                        -------



             The Pali Atthakatha in Roman Book 36 page 338-340. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6737              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6737              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=128              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=843              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=836              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=836              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]