ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      7 Kalaṇḍukajātakaṃ
     te desā tāni vatthūnīti idaṃ satthā jetavane viharanto ekaṃ
vikatthikaṃ bhikkhuṃ ārabbha kathesi.
     Tattha dvepi vatthūni kaṭāhakajātakasadisāneva. Idha panesa
bārāṇasīseṭṭhino dāso kalaṇḍuko nāma ahosi. Tassa palāyitvā
paccantaseṭṭhidhītaraṃ gahetvā mahantena parivārena vasanakāle
Bārāṇasīseṭṭhī pariyesāpetvāpi tassa gataṭṭhānaṃ ajānanto gaccha kalaṇḍukaṃ
pariyesāti attanā vuṭṭhaṃ sukapotakaṃ pesesi. Sukapotako ito
cito ca caranto taṃ nagaraṃ sampāpuṇi. Tasmiñca kāle kalaṇḍuko
nadiṃ kīḷitukāmo bahuṃ mālāgandhavilepanañceva khādanīyabhojanīyañca
gāhāpetvā nadiṃ gantvā seṭṭhidhītāya saddhiṃ nāvaṃ āruyha udake
kīḷati. Tasmiñca dese nadīkīḷaṃ kīḷantā issarajātikā tikhiṇabhesajjaparivāraṃ
khīraṃ pivanti. Tena tesaṃ divasabhāgampi udake kīḷantānaṃ
sītaṃ na bādhati. Ayampana kalaṇḍuko khīragaṇḍusaṃ gahetvā mukhaṃ
vikkhāletvā taṃ khīraṃ nuṭṭhubhati nuṭṭhubhantopi udake anuṭṭhubhitvā
seṭṭhidhītāya sīse nuṭṭhubhati. Sukapotakopi nadītīraṃ gantvā ekissā
udumbarasākhāya nisīditvā olokento kalaṇḍukaṃ  sañjānitvā
seṭṭhidhītāya sīse nuṭṭhubhantaṃ disvā are kalaṇḍuka dāsa attano
jātiñca vasanaṭṭhānañca anussara khīragaṇḍusaṃ gahetvā mukhaṃ
vikkhāletvā jātisampannāya sukhasaṃvaḍḍhāya seṭṭhidhītāya sīse mā
nuṭṭhubhi attano pamāṇaṃ na jānāsīti vatvā imaṃ gāthamāha
         te desā tāni vatthūni    ahañca vanagocaro
         anuvicca kho taṃ gaṇheyyuṃ   piva khīraṃ kalaṇḍukāti.
     Tattha te desā tāni vatthūnīti mātukucchiṃ sandhāya vadati.
Ayamettha adhippāyo yattha te vasitaṃ na te khattiyadhītādīnaṃ kucchidesā
yattha vasi patiṭṭhito tāni na khattiyadhītānaṃ kucchivatthūni atha kho
dāsīkucchiyaṃ tvaṃ vasi ceva patiṭṭhito cāti. Ahañca vanagocaroti
Tiracchānagatopi etamatthaṃ jānāmīti dīpeti. Anuvicca kho taṃ
gaṇheyyunti evaṃ anācāraṃ caramānaṃ mayā gantvā ārocite
anuvicca jānitvā tava sāmikā tāḷetvā ceva lakkhaṇāhatañca
katvā taṃ gaṇheyyuṃ gahetvā gamissanti  tasmā attano pamāṇaṃ
katvā seṭṭhidhītāya sīse anuṭṭhubhitvā piva khīraṃ. Kalaṇḍukāti taṃ
nāmena ālapati.
     Kalaṇḍukopi sukapotakaṃ sañjānitvā maṃ pākaṭaṃ kareyyāti
bhayena ehi sāmi kadā āgatosīti āha. Sukapotakopi na
esa maṃ hitakāmatāya pakkosati gīvaṃ pana me vaṭṭetvā
māretukāmoti ñatvā na me tayā atthoti tato uppatitvā bārāṇasiṃ
gantvā yathādiṭṭhaṃ seṭṭhino vitthārena kathesi. Seṭṭhī ayuttakaṃ
tena katanti gantvā tassa āṇaṃ kāretvā bārāṇasimeva naṃ
netvā dāsaparibhogena paribhuñji.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kalaṇḍuko ayaṃ bhikkhu ahosi bārāṇasīseṭṭhī pana ahamevāti.
                   Kalaṇḍukajātakaṃ  sattamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 36 page 335-337. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6693              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6693              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=127              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=838              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=831              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=831              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]