ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     9 Akālarāvijātakaṃ
     amātāpitusaṃvaḍḍhoti idaṃ satthā jetavane viharanto ekaṃ
akālarāviṃ bhikkhuṃ ārabbha kathesi.
     So kira sāvatthīvāsikulaputto sāsane pabbajitvā vattaṃ vā
sikkhaṃ vā na uggaṇhi. So imasmiṃ kāle mayā vattaṃ kātabbaṃ
imasmiṃ kāle upaṭṭhātabbaṃ imasmiṃ kāle uggahetabbaṃ imasmiṃ
kāle sajjhāyitabbanti na jānāti paṭhamayāmepi majjhimayāmepi
pacchimayāmepi pabuddhakkhaṇeyeva mahāsaddaṃ karoti. Bhikkhū niddaṃ na
labhanti. Dhammasabhāyaṃ bhikkhū āvuso asukabhikkhu evarūpe
ratanasāsane pabbajitvā vattaṃ vā sikkhaṃ vā kālaṃ vā akālaṃ na
jānātīti tassa aguṇaṃ kathesuṃ. Satthā āgantvā kāya nuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte na bhikkhave idānevesa akālarāvī pubbepi akālarāvīyeva
kālākālaṃ ajānanabhāvena ca gīvāya valitāya jīvitakkhayaṃ pattoti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
Udiccabrāhmaṇakule nibbattitvā vayappatto sabbasippe pāraṃ
gantvā bārāṇasiyaṃ disāpāmokkho ācariyo hutvā pañcasate
māṇave sippaṃ vācesi. Tesaṃ māṇavānaṃ eko kālarāvī kukkuṭo
atthi. Te tassa vassitasaddena uṭṭhāya sippaṃ sikkhanti. So
kālamakāsi. Te aññaṃ kukkuṭaṃ pariyesantā caranti. Atheko māṇavako
susānavane dārūni uddharanto ekaṃ kukkuṭaṃ disvā ānetvā pañjare
ṭhapetvā paṭijaggati. So susāne vaḍḍhitattā asukavelāya
vassitabbanti ajānanto kadāci atirattiṃ vassati kadāci
aruṇuggamane. Māṇavā tassa atirattiṃ vassitakāle sippaṃ sikkhantā
yāva aruṇuggamanā sikkhituṃ asakkontā niddāyamānā gahitaṭṭhānaṃpi
na passanti atippabhāte vassitakāle sajjhāyassa okāsameva
na labhanti. Māṇavā atirattiṃ vā vassati atippabhāte vā
imaṃ nissāya amhākaṃ sippaṃ na niṭṭhāyissatīti taṃ gahetvā gīvaṃ
vaṭṭetvā jīvitakkhayaṃ pāpetvā akālarāvī kukkuṭo amhehi
ghātitoti ācariyassa kathesuṃ. Ācariyo ovādaṃ agahetvā
saṃvaḍḍhitabhāvena maraṇaṃ pattoti vatvā imaṃ gāthamāha
         amātāpitusaṃvaḍḍho    anācariyakule vasaṃ
         nāyaṃ kālamakālaṃ vā  abhijānāti kukkuṭoti.
     Tattha amātāpitusaṃvaḍḍhoti mātāpitaro nissāya tesaṃ ovādaṃ
agahetvā saṃvaḍḍho. Anācariyakule vasanti ācariyakulepi avasamāno
ācariyasikkhāpakaṃ kañci nissāya vasitattāti attho. Kālamakālaṃ
Vāti imasmiṃ kāle vassitabbaṃ imasmiṃ kāle na vassitabbanti
evaṃ vassitabbayuttakaṃ kālaṃ akālaṃ vā esa kukkuṭo na jānāti
ajānanabhāveneva jīvitakkhayaṃ pattoti .
     Idaṃ kāraṇaṃ dassetvā bodhisatto yāvatāyukaṃ ṭhatvā yathākammaṃ
gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
akālarāvī kukkuṭo ayaṃ bhikkhu ahosi antevāsikā buddhaparisā
ācariyo pana ahamevāti.
                   Akālarāvijātakaṃ navamaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 36 page 302-304. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6031              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6031              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=119              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=782              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=779              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=779              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]