ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      8 Vaṭṭakajātakaṃ
     nācintayanto purisoti idaṃ satthā jetavane viharanto
uttaraseṭṭhiputtaṃ ārabbha kathesi.
     Sāvatthiyaṃ kira uttaraseṭṭhī nāma ahosi mahāvibhavo. Tassa
bhariyāya kucchiyaṃ eko puññavā satto brahmalokā cavitvā
paṭisandhiṃ gahetvā vayappatto abhirūpo pāsādiko ahosi brahmavaṇṇī.
Athekadivasaṃ sāvatthiyaṃ kattikacchaṇanakkhatte saṅghuṭṭhe sabbo

--------------------------------------------------------------------------------------------- page298.

Loko nakkhattanissito ahosi. Tassa sahāyakā aññe seṭṭhiputtā sapajāpatikā ahesuṃ. Uttaraseṭṭhiputtassa pana dīgharattaṃ brahmaloke vasitattā kilesesu cittaṃ na allīyati. Athassa sahāyakā uttaraseṭṭhiputtassāpi ekaṃ itthiṃ ānetvā nakkhattaṃ kīḷissāmāti mantayitvā taṃ upasaṅkamitvā samma imasmiṃ nagare kattikacchaṇo saṅghuṭṭho tuyahaṃpi ekaṃ itthiṃ ānetvā nakkhattaṃ kīḷissāmāti āhaṃsu. Na mamattho itthiyāti ca vuttepi naṃ punappunaṃ nibbandhitvā sampaṭicchāpetvā ekaṃ vaṇṇadāsiṃ sabbālaṅkārappaṭimaṇḍitaṃ katvā tassa gharaṃ netvā tvaṃ seṭṭhiputtassa santikaṃ gacchāhīti sayanagharaṃ pesetvā nikkhamiṃsu. Sayanagharaṃ paviṭṭhampi taṃ seṭṭhiputto na oloketi nālapati. Sā cintesi ayaṃ evarūpaṃ sobhaggappattaṃ uttamavisālasampannaṃ maṃ neva oloketi nālapati idāni naṃ attano itthīkuṭṭaitthīlīḷhāya olokāpessāmīti itthīlīḷhaṃ dassentī pahaṭṭhākārena aggadante vivaritvā hasitaṃ akāsi. Seṭṭhiputto oloketvā dantaṭṭhike nimittaṃ gaṇhi. Aṭṭhikasaññā uppajji. Sakalaṃpi taṃ sarīraṃ aṭṭhikasaṅkhalikā viya paññāyi. So tassā paribbayaṃ datvā gacchāhīti uyyojesi. Taṃ tassā gharā otiṇṇaṃ eko issaro antaravīthiyaṃ disvā paribbayaṃ datvā attano gharaṃ nesi. Sattāhe vītivatte nakkhattaṃ ghositaṃ. Vaṇṇadāsiyā mātā dhītu āgamanaṃ adisvā seṭṭhiputtānaṃ santikaṃ gantvā kahaṃ sāti pucchi. Te uttaraseṭṭhiputtassa

--------------------------------------------------------------------------------------------- page299.

Gharaṃ gantvā kahaṃ sāti pucchiṃsu. Taṃ khaṇaññeva tassā paribbayaṃ datvā uyyojesinti. Athassā mātā rodantī kahaṃ dhītaraṃ me na passāmi dhītaraṃ me samānethāti uttaraseṭṭhiputtaṃ ādāya rañño santikaṃ agamāsi. Rājā aṭṭaṃ vinicchinanto ime te seṭṭhiputtā vaṇṇadāsiṃ ānetvā tuyhaṃ adaṃsūti pucchi. Āma devāti. Idāni sā kahanti. Na jānāmi taṃ khaṇaññeva naṃ uyyojesinti. Idāni tvaṃ samānetuṃ sakkosīti. Na sakkomi devāti. Rājā sace samānetuṃ na sakkoti rājāṇamassa karothāti āha. Atha naṃ pacchābāhuṃ bandhitvā rājāṇaṃ karissāmāti gahetvā pakkamiṃsu. Seṭṭhiputtaṃ kira vaṇṇadāsiṃ samānetuṃ asakkontaṃ rājāṇaṃ kāretīti sakalanagaraṃ ekakolāhalamahosi. Mahājano ure hatthe ṭhapetvā kiṃ nāmetaṃ sāmi attano vo ananucchavikaṃ laddhanti paridevati. Seṭṭhiputtassa pacchato pacchato paridevanto gacchati. Seṭṭhiputto cintesi idaṃ mayhaṃ evarūpaṃ dukkhaṃ agāre vasanabhāvena sampannaṃ sace ito muccissāmi mahāgotamasammāsambuddhassa santike pabbajissāmīti. Sāpi kho vaṇṇadāsī taṃ kolāhalasaddaṃ sutvā kiṃsaddo nāmesoti pucchitvā taṃ pavuttiṃ sutvā vegena otaritvā ussaratha sāmi maṃ rājapurisānaṃ daṭṭhuṃ dethāti attānaṃ dasseti. Rājapurisā taṃ disvā mātaraṃ sampaṭicchāpetvā seṭṭhiputtaṃ muñcitvā pakkamiṃsu. So sahāyaparivutova nadiṃ gantvā sīsaṃ nhāyitvā gehaṃ gantvā

--------------------------------------------------------------------------------------------- page300.

Bhuttapātarāso mātāpitaro pabbajjaṃ anujānāpetvā cīvarasāṭake ādāya mahantena parivārena satthu santikaṃ gantvā vanditvā pabbajjaṃ yācitvā pabbajjañca upasampadañca labhitvā avissaṭṭhakammaṭṭhāno vipassanaṃ vaḍḍhetvā nacirasseva arahatte patiṭṭhāsi. Athekadivasaṃ dhammasabhāyaṃ sannipatitā bhikkhū āvuso uttaraseṭṭhiputto attano bhaye uppanne sāsanassa guṇaṃ jānitvā imamhā dukkhā muccamāno pabbajissāmīti cintetvā tena sucintitena maraṇamutto ceva pabbajito ca aggaphale patiṭṭhitoti tassa guṇakathaṃ kathesuṃ. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave uttaraseṭṭhiputtova bhaye uppanne iminā upāyena imamhā dukkhā muccissāmīti cintetvā maraṇabhayā mutto atīte paṇḍitāpi attano bhaye uppanne imamhā dukkhā muccissāmīti cintetvā maraṇabhayadukkhato mucciṃsuyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto cutipaṭisandhivasena parivattento vaṭṭakayoniyaṃ nibbatti. Tadā eko vaṭṭakaluddako araññā bahū vaṭṭake āharitvā gehe ṭhapetvā gocaraṃ datvā manussānaṃ mūlaṃ gahetvā āgatānaṃ hatthe vaṭṭake vikkiṇanto jīvikaṃ kappeti. So ekadivasaṃ bahūhi vaṭṭakehi saddhiṃ bodhisattampi gahetvā ānesi. Bodhisatto cintesi sacāhaṃ iminā dinnaṃ gocaraṃ pānīyañca paribhuñjissāmi ayaṃ maṃ gahetvā

--------------------------------------------------------------------------------------------- page301.

Āgatānaṃ manussānaṃ dassati sace panāhaṃ na paribhuñjissāmi ahaṃ milāyissāmi atha maṃ milātaṃ disvā manussā na gaṇhissanti evaṃ me sotthi bhavissati imaṃ upāyaṃ karissāmīti. So tathā karonto milāyitvā aṭṭhicammamatto ahosi. Manussā taṃ disvā na gaṇhiṃsu. Luddako bodhisattaṃ ṭhapetvā sesesu vaṭṭakesu parikkhīṇesu pacchito nīharitvā dvāre ṭhapetvā bodhisattaṃ hatthatale katvā kiṃ nu kho ayaṃ vaṭṭakoti naṃ oloketuṃ āraddho. Athassa pamattabhāvaṃ ñatvā bodhisatto pakkhe pasāretvā uppatitvā araññameva gato. Aññe vaṭṭakā taṃ disvā kiṃ nu kho na paññāyasi kahaṃ gatosīti pucchitvā luddakena gahitomhīti vutte kinti katvā muttosīti pucchiṃsu. Bodhisatto ahaṃ tena dinnagocaraṃ agahetvā pānīyaṃ apivitvā upāyacintāvasena muttoti vatvā imaṃ gāthamāha nācintayanto puriso visesamadhigacchati cintitassa phalaṃ passa muttosmi vadhabandhanāti. Tatrāyaṃ piṇḍattho puriso dukkhaṃ patvā iminā nāma upāyena imamhā dukkhā muccissāmīti acintayanto attano dukkhamokkhasaṅkhātaṃ visesaṃ nādhigacchati idāni pana mayā cintitakammassa phalaṃ passa teneva upāyena muttosmi vadhabandhanā maraṇato ca bandhanato ca mutto ahanti. Evaṃ bodhisatto attanā katakāraṇaṃ ācikkhi.

--------------------------------------------------------------------------------------------- page302.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā muttavaṭṭako pana ahamevāti. Vaṭṭakajātakaṃ aṭṭhamaṃ. -------


             The Pali Atthakatha in Roman Book 36 page 297-302. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5936&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5936&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=118              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=777              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=774              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=774              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]