ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page294.

6 Dubbacajātakaṃ atikaramakarācariyāti idaṃ satthā jetavane viharanto ekaṃ dubbacaṃ bhikkhuṃ ārabbha kathesi. Tassa vatthuṃ navanipāte gijjhajātake āvibhavissati. Satthā pana taṃ bhikkhuṃ āmantetvā bhikkhu na tvaṃ idāneva dubbaco pubbepi dubbaco dubbacabhāvena paṇḍitānaṃ ovādaṃ akaronto sattippahārena jīvitakkhayaṃ pattosīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto laṅghananaṭakayoniyaṃ paṭisandhiṃ gahetvā vayappatto paññavā upāyakusalo ahosi. So ekassa laṅghanakassa santike sattilaṅghanasippaṃ sikkhitvā ācariyena saddhiṃ sippaṃ dassento vicarati. Ācariyo panassa catunnaññeva sattīnaṃ laṅghanasippaṃ jānāti na pañcannaṃ. So ekadivasaṃ ekasmiṃ gāmake sippaṃ dassento surāmadamatto pañca sattiyo laṅghissāmīti paṭipāṭiyā ṭhapesi. Atha naṃ bodhisatto āha ācariya tvaṃ pañcasattilaṅghanasippaṃ na jānāsi ekaṃ sattiṃ hara sace laṅghissasi pañcamāya sattiyā viddho marissasīti. So pana surāmadamattatāya tvampi mayhaṃ pamāṇaṃ na jānāsīti tassa vacanaṃ anādiyitvā catasso laṅghitvā pañcamāya sattiyā daṇḍake madhukapupphaṃ viya āvuto paridevamāno nipajji. Atha naṃ bodhisatto paṇḍitānaṃ vacanaṃ akatvā imaṃ byasanaṃ pattosīti vatvā imaṃ gāthamāha

--------------------------------------------------------------------------------------------- page295.

Atikaramakarācariya mayhampetaṃ na ruccati catutthe laṅghayitvāna pañcamāyasi āvutoti. Tattha atikaramakarācariyāti ācariya ajja tvaṃ atikaraṃ akari attano karaṇato atirekakaraṇaṃ akarīti attho. Mayhampetaṃ na ruccatīti mayhaṃ antevāsikassa samānassa etaṃ tava karaṇaṃ na ruccati tena te ahaṃ paṭhamameva kathesinti dīpeti. Catutthe laṅghayitvānāti catutthe sattiphale apatitvā attānaṃ laṅghitvā. Pañcamāyasi āvutoti paṇḍitānaṃ vacanaṃ agaṇhanto idāni pañcamāya sattiyā āvutosīti. Idaṃ vatvā ācariyaṃ sattito apanetvā kattabbayuttakaṃ akāsi. Satthā imaṃ atītaṃ āharitvā jātakaṃ samodhānesi tadā ācariyo ayaṃ dubbaco ahosi antevāsiko pana ahamevāti. Dubbacajātakaṃ chaṭṭhaṃ. -------


             The Pali Atthakatha in Roman Book 36 page 294-295. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5863&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5863&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=116              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=766              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=764              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=764              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]