ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     5 Anusāsikajātakaṃ
     yāyaññamanusāsatīti idaṃ satthā jetavane viharanto ekaṃ
anusāsikabhikkhuniṃ ārabbha kathesi.
     Sā kira sāvatthīvāsinī ekā kuladhītā pabbajitvā upasampannakālato
paṭṭhāya samaṇadhamme ananuyuttā āmisagiddhā hutvā yattha
aññā bhikkhuniyo na gacchanti tādise nagarassa ekadese piṇḍāya
carati. Athassā manussā paṇītapiṇḍapātaṃ denti. Sā rasataṇhāya
bajjhitvā sace imasmiṃ padese aññā bhikkhuniyo piṇḍāya
carissanti mayhaṃ lābho parihāyissati yathā etaṃ padesaṃ aññā
nāgacchanti evaṃ mayā kātuṃ vaṭṭatīti cintetvā bhikkhunīupassayaṃ
gantvā ayye asukaṭṭhāne caṇḍo hatthī caṇḍo asso
caṇḍo kukkuro carati saparissayaṭṭhānaṃ mā tattha piṇḍāya
caritthāti bhikkhuniyo anusāsati. Tassā sutvā ekā bhikkhunīpi
taṃ padesaṃ gīvaṃ parivattetvā na olokesi. Tassā ekasmiṃ
divase piṇḍāya carantiyā vegenekaṃ gehaṃ pavisantiyā caṇḍo
meṇḍako paharitvā ūruṭṭhikaṃ bhindi. Manussā vegena upadhāvitvā
dvidhā bhinnaṃ ūruṭṭhikaṃ ekato bandhitvā taṃ bhikkhuniṃ mañcenādāya
bhikkhunīupassayaṃ nayiṃsu. Bhikkhuniyo ayaṃ aññā bhikkhuniyo
anusāsitvā sayaṃ tasmiṃ padese carantī ūruṃ bhindāpetvā āgatāti
parihāsaṃ akaṃsu. Taṃpi tāya katakāraṇaṃ nacirasseva bhikkhusaṅghe pākaṭaṃ
Ahosi. Athekadivasaṃ dhammasabhāyaṃ bhikkhū āvuso anusāsikabhikkhunī
aññā anusāsitvā sayaṃ tasmiṃ padese caramānā caṇḍena meṇḍakena
ūruṃ bhindāpesīti tassā aguṇakathaṃ kathesuṃ. Satthā āgantvā
kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva pubbepesā aññe
anusāsatiyeva sayampana na vattati niccakālaṃ dukkhameva anubhavatīti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
araññasakuṇayoniyaṃ nibbattitvā vayappatto sakuṇajeṭṭhako hutvā
anekasakuṇasataparivāro himavantaṃ pāvisi. Tassa tattha vasanakāle
ekā caṇḍālasakuṇikā mahāvattanimaggaṃ gantvā gocaraṃ gaṇhāti.
Sā tattha sakaṭehi patitāni vīhimuggavījādīni labhitvā yathā idāni
imaṃ padesaṃ aññe sakuṇā nāgacchanti tathā karissāmīti cintetvā
sakuṇasaṅghassa ovādaṃ deti vattanimahāmaggo nāma sappaṭibhayo
hatthiassādayo ceva caṇḍagoṇayuttayānāni ca sañcaranti sahasā
uppatituṃ na sakkā hoti na tattha gantabbanti. Sakuṇasaṅgho
tassā anusāsikātveva nāmaṃ akāsi. Sā ekadivasaṃ
vattanimahāmagge carantī atimahāvegena āgacchantassa yānassa saddaṃ
sutvā nivattitvā oloketvā dūre tāvāti caratiyeva. Atha
naṃ yānaṃ vātavegena sīghameva sampāpuṇi. Sā uṭṭhātuṃ nāsakkhi.
Cakkaṃ bhinditvā gataṃ. Sakuṇajeṭṭhako sakuṇe samānento taṃ
Adisvā anusāsikā na dissati upadhāretha nanti āha.
Sakuṇā upadhārentā taṃ mahāmagge dvedhā bhinnaṃ disvā
sakuṇajeṭṭhakassa ārocesuṃ. Sakuṇajeṭṭhako sā aññā sakuṇikā
nivāretvā sayaṃ tattha caramānā dvidhā bhinnāti vatvā imaṃ gāthamāha
         yāyaññamanusāsati       sayaṃ loluppacārinī
         sāyaṃ vipakkhikā seti    hatā cakkena sālikāti.
     Tattha yāyaññamanusāsatīti yakāro padasandhikaro yā
aññamanusāsatīti attho. Sayaṃ lolupcārinīti attano loluppacārinī
samānā. Sāyaṃ vipakkhikā setīti sā esā vigatapakkhā hutvā
mahāmagge sayati. Hatā cakkena sālikāti yānacakkena hatā
sālikā sakuṇikāti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
anusāsikā sakuṇikā anusāsikā bhikkhunī ahosi sakuṇajeṭṭhako pana
ahamevāti.
                   Anusāsikajātakaṃ pañcamaṃ.
                       --------



             The Pali Atthakatha in Roman Book 36 page 291-293. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5806              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5806              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=115              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=761              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=758              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=758              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]