ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      3 Sigālajātakaṃ
     saddahāsi sigālassāti imaṃ satthā veḷuvane viharanto devadattaṃ
ārabbha kathesi.
     Tasmiṃ samaye bhikkhū dhammasabhāyaṃ sannipatitvā āvuso devadattena
pañca bhikkhusatāni ādāya gayāsīsaṃ gantvā yaṃ samaṇo gotamo
Karoti na so dhammo yamahaṃ karomi ayameva dhammoti te
bhikkhū attano laddhiṃ gāhāpetvā ṭhānappattaṃ musāvādaṃ katvā
saṅghaṃ bhinditvā ekasīmāyaṃ dve uposathā katāti devadattassa
aguṇaṃ kathentā nisīdiṃsu. Satthā āgantvā kāya nuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte
na bhikkhave devadatto idāneva musāvādī pubbepi musāvādīyevāti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
susānapasse rukkhadevatā hutvā nibbatti. Tadā bārāṇasiyaṃ
nakkhattaṃ saṅghuṭṭhaṃ. Manussā yakkhabalikammaṃ karomāti tesu tesu
caccararacchādiṭṭhānesu macchamaṃsādīni vippakiritvā kapālakesu bahuṃ suraṃ
ṭhapayiṃsu. Atheko sigālo aḍḍharattisamaye niddhamanena nagaraṃ pavisitvā
macchamaṃsādīni khāditvā suraṃ pivitvā punnāgagacchantaraṃ pavisitvā
yāva aruṇuggamanā niddaṃ okkami. So pabujjhitvā ālokaṃ
disvā idāni nikkhamituṃ na sakkāti maggasamīpaṃ gantvā adissamāno
nipajjitvā aññe manusse disvāpi kiñci avatvā ekaṃ brāhmaṇaṃ
mukhadhovanatthāya gacchantaṃ disvā cintesi brāhmaṇā nāma dhanalobhā
honti imaṃ dhanena palobhetvā yathā maṃ upakacchantare katvā
nagarā nīharati tathā karissāmīti. So manussabhāsāya brāhmaṇāti
āha. So nivattitvā ko maṃ pakkosatīti āha. Ahaṃ
brāhmaṇāti. Kiṃkāraṇāti. Brāhmaṇa mayhaṃ dve kahāpaṇasatāni
Atthi sace maṃ upakacchantare katvā uttarāsaṅgena paṭicchādetvā
yathā na koci passati tathā nagarā nikkhamāpetuṃ sakkosi tuyhaṃ
te kahāpaṇe dassāmīti. Brāhmaṇo dhanalobhena sādhūti sampaṭicchitvā
tathā katvā ādāya nagarā nikkhamitvā thokaṃ agamāsi.
Atha naṃ sigālo pucchi kataraṃ ṭhānaṃ brāhmaṇāti. Asukaṃ
nāmāti. Aññaṃ thokaṃ ṭhānaṃ gacchāti. Evaṃ punappunaṃ vadanto
mahāsusānaṃ patvā idha maṃ otārehīti āha. Atha naṃ otāresi.
Sigālo tenahi brāhmaṇa uttarisāṭakaṃ paṭṭharāti āha. So
dhanalobhena attano uttarāsaṅgaṃ paṭṭhari. Atha naṃ imaṃ rukkhamūlaṃ
khaṇāhīti paṭhavīkhaṇane yojetvā brāhmaṇassa uttarisāṭakaṃ abhiruyha
catūsu kaṇṇesu majjhe cāti pañcasu ṭhānesu sarīranissandaṃ pātetvā
makkhetvā ceva temetvā ca susānavanaṃ pāvisi. Bodhisatto
rukkhaviṭape ṭhatvā imaṃ gāthamāha
         saddahāsi sigālassa      surāpītassa brāhmaṇa
         sippikānaṃ sataṃ natthi      kuto kaṃsasatā duveti.
     Tattha saddahāsīti saddahasi. Ayameva vā pāṭho.
Pattiyāyasīti attho. Sippikānaṃ sataṃ natthīti etassa hi sippikānaṃ
satampi natthi. Kuto kaṃsasatā duveti dve kahāpaṇasatāni panassa
kutoyevāti.
     Bodhisatto imaṃ gāthaṃ vatvā gaccha brāhmaṇa tava sāṭakaṃ
dhovitvā nhāyitvā attano kammaṃ karohīti vatvā antaradhāyi.
Brāhmaṇo tathā katvā vañcito vatamhi imināti domanassappatto
pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sigālo devadatto ahosi rukkhadevatā pana ahamevāti.
                    Sigālajātakaṃ tatiyaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 36 page 285-288. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5703              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5703              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=113              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=750              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=748              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=748              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]