ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      8 Bāhiyajātakaṃ
     sikkheyya sikkhitabbānīti idaṃ satthā vesāliṃ upanissāya mahāvane
kūṭāgārasālāyaṃ viharanto ekaṃ licchaviṃ ārabbha kathesi.
     So kira licchavirājā saddho pasanno buddhappamukhaṃ bhikkhusaṅghaṃ
nimantetvā attano nivesane mahādānaṃ pavattesi. Bhariyā panassa
thūlaṅgappaccaṅgā uddhumātakanimittasadisā anākappasampannā ahosi.
Satthā bhattakiccāvasāne anumodanaṃ katvā vihāraṃ gantvā bhikkhūnaṃ
ovādaṃ datvā gandhakuṭiṃ pāvisi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ
āvuso tassa nāma licchavirañño tāvaabhirūpassa tādisā bhariyā
thūlaṅgappaccaṅgā anākappasampannā kathaṃ so tāya saddhiṃ abhiramatīti.
Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave esa idāneva pubbepi
thūlasarīrāyaeva itthiyā saddhiṃ abhiramīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa amacco ahosi. Athekā janapaditthī thūlasarīrā
Anākappasampannā bhatiṃ kurumānā rājaṅgaṇassa avidūre gacchamānā
sarīravalañjapīḷitā hutvā nivatthasāṭakena sarīraṃ paṭicchādetvā nisīditvā
sarīravalañjaṃ muñcitvā khippameva uṭṭhāsi. Tasmiṃ khaṇe bārāṇasīrājā
vātapānena rājaṅgaṇaṃ olokento taṃ disvā cintesi ayaṃ
evarūpe aṅgaṇaṭṭhāne sarīravalañjaṃ muñcamānā hirottappaṃ appahāya
nivāsaneneva paṭicchannā hutvā sarīravalañjaṃ mocetvā khippaṃ uṭṭhitā
imāya nīrogāya bhavitabbaṃ  etissā vatthu visuddhaṃ bhavissati
visuddhe vatthusmiṃ eko putto labbhamāno visuddho puññavā
bhavissati imaṃ mayā aggamahesiṃ kātuṃ vaṭṭatīti. So tassā
apariggahitabhāvaṃ ñatvā āṇāpetvā aggamahesiṭṭhānaṃ adāsi.
Sā tassa piyā ahosi manāpā nacirasseva ekaṃ puttaṃ vijāyi. So
panassā putto cakkavattirājā ahosi. Bodhisatto tassā
yasasampattiṃ disvā tathārūpaṃ vacanokāsaṃ labhitvā deva sikkhitabbayuttaṃ
nāma sippaṃ kasmā na sikkhitabbaṃ yatra hi nāmāyaṃ mahāpuññā
hirottappaṃ appahāya paṭicchannenākārena sarīravalañjaṃ kurumānā
tumhe ārādhetvā evarūpaṃ sampattiṃ pattāti vatvā sikkhitabbayuttakānaṃ
vaṇṇaṃ kathento imaṃ gāthamāha
         sikkheyya sikkhitabbāni    santi sacchandino janā
         bāhiyāpi suhannena      rājānaṃ abhirādhayīti.
     Tattha santi sacchandinoti tesu sippesu sacchandā janā
atthiyeva. Bāhiyāti bāhiyajanapade jātā saṃvaḍḍhā itthī.
Suhannenāti hirottappaṃ appahāya paṭicchannākārena hannaṃ suhannannāma.
Tena suhannena. Rājānaṃ abhirādhayīti devaṃ abhirādhayitvā
imaṃ sampattiṃ pattāti.
     Evaṃ mahāsatto sikkhitabbayuttakānaṃ sippānaṃ guṇaṃ kathesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
jāyapatikā etarahi jāyapatikāva paṇḍitāmacco pana ahamevāti.
                    Bāhiyajātakaṃ aṭṭhamaṃ.
                        -------



             The Pali Atthakatha in Roman Book 36 page 277-279. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5569              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5569              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=108              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=710              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=707              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=707              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]