ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     8. Vedabbajātakaṃ
     anupāyena yo atthanti idaṃ satthā jetavane viharanto
dubbacabhikkhuṃ ārabbha kathesi.
     Tañhi bhikkhuṃ satthā na tvaṃ bhikkhu idāneva dubbaco pubbepi
dubbacoyeva teneva kāraṇena paṇḍitānaṃ vacanaṃ akatvā tiṇhena
asinā dvidhā katvā chinno hutvā magge nipatittha tañca ekakaṃ
nissāya purisasahassaṃ jīvitakkhayaṃ pattanti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente ekasmiṃ gāmake
aññataro brāhmaṇo vedabbaṃ nāma mantaṃ jānāti. So kira
manto anaggho mahāraho nakkhattayoge laddhe taṃ mantaṃ parivattetvā
ākāse olokite ākāsato sattaratanavassaṃ vassi. Tadā
bodhisatto tassa brāhmaṇassa santike sippaṃ uggaṇhāti.
Athekadivasaṃ brāhmaṇo bodhisattaṃ ādāya kenacideva karaṇīyena attano
gāmā nikkhamitvā cetiraṭṭhaṃ agamāsi. Antarāmagge ca ekasmiṃ
araññaṭṭhāne pañcasatā pesanakacorā nāma panthaghātaṃ karonti. Te
bodhisattañca vedabbabrāhmaṇañca gaṇhiṃsu. Kasmā panete pesanakacorāti
vuccanti. Te kira dve jane gahetvā ekaṃ dhanāharaṇatthāya
pesenti tasmā pesanakacorātveva vuccanti. Tepi ca ekasmiṃ
araññaṭṭhāne ṭhitā pitāputte gahetvā pitaraṃ tvaṃ amhākaṃ dhanaṃ
āharitvā puttaṃ gahetvā yāhīti vadanti. Etenupāyena mātādhītaro
Gahetvā mātaraṃ vissajjenti jeṭṭhakakaniṭṭhe gahetvā jeṭṭhakabhātikaṃ
vissajjenti  ācariyantevāsike gahetvā antevāsikaṃ vissajjenti.
     Te tasmiṃpi kāle vedabbabrāhmaṇaṃ gahetvā bodhisattaṃ
vissajjesuṃ. Bodhisatto ācariyaṃ vanditvā ahamekāhadvīhaccayena
āgamissāmi tumhe mā bhāyittha apica kho pana mama vacanaṃ
karotha ajja dhanavassāpanakanakkhattayogo bhavissati mā kho tumhe
dukkhaṃ asahantā mantaṃ parivattetvā dhanaṃ vassāpayittha sace
vassāpessatha tumhe ca vināsaṃ pāpuṇissatha ime pañcasatā corā
ghātessantīti evaṃ ācariyaṃ ovaditvā dhanatthāya agamāsi. Corāpi
suriye aṭṭhaṅgate brāhmaṇaṃ bandhitvā nipajjāpesuṃ. Taṃ khaṇaññeva
pācīnalokadhātuto paripuṇṇacandamaṇḍalaṃ uṭṭhahi. Brāhmaṇo
nakkhattaṃ olokento dhanavassāpanakanakkhattayogo laddho kiṃ me
dukkhena anubhūtena mantaṃ parivattetvā ratanavassaṃ vassāpetvā corānaṃ
dhanaṃ datvā yathāsukhaṃ gamissāmīti cintetvā core āmantesi bhonto
corā tumhe maṃ kimatthāya gaṇhathāti. Dhanatthāya ācariyāti.
Sace bho dhanena attho khippaṃ maṃ bandhanā mocetvā sīsaṃ nhāpetvā
ahatavatthāni acchādāpetvā gandhehi vilimpāpetvā pupphāni
pilandhāpetvā ṭhapethāti. Corā tassa kathaṃ sutvā tathā akaṃsu. Brāhmaṇo
nakkhattayogaṃ ñatvā mantaṃ parivattetvā ākāsaṃ olokesi.
Tāvadeva ākāsā ratanāni patiṃsu. Corā dhanaṃ saṅkaḍḍhitvā
uttarāsaṅgesu bhaṇḍikaṃ katvā pāyiṃsu. Brāhmaṇopi tesaṃ pacchatova
Agamāsi. Atha te core aññe pañcasatā corā gaṇhiṃsu.
Kimatthaṃ amhe gaṇhathāti ca vutte dhanatthāyāti āhaṃsu. Yadi
vo dhanenattho etaṃ brāhmaṇaṃ gaṇhatha eso ākāsaṃ
oloketvā dhanaṃ vassāpeti amhākaṃ cetaṃ eteneva dinnanti. Corā
core vissajjetvā amhākampi dhanaṃ dehīti brāhmaṇaṃ gaṇhiṃsu.
Brāhmaṇo ahaṃ tumhākaṃ dhanaṃ dadeyyaṃ dhanavassāpanakanakkhattayogo
pana ito saṃvaccharamatthake bhavissati yadi vo dhanena attho adhivāsetha
tadā dhanavassaṃ vassāpessāmīti āha. Corā kujjhitvā ambho
duṭṭhabrāhmaṇa aññesaṃ idāneva dhanaṃ vassāpetvā amhe aññaṃ
saṃvaccharaṃ adhivāsāpesīti tiṇhena asinā brāhmaṇaṃ dvidhā chinditvā
magge chaḍḍetvā vegena anubandhitvā tehi corehi saddhiṃ yujjhitvā
te sabbepi māretvā dhanaṃ ādāya puna dve koṭṭhāsā hutvā
aññamaññaṃ yujjhitvā aḍḍhateyyāni purisasatāni ghātetvā
etenupāyena yāva dve janā avasiṭṭhā ahesuṃ tāva aññamaññaṃ
ghātayiṃsu. Evantaṃ purisasahassaṃ vināsaṃ pattaṃ.
     Te pana dve janā upāyena taṃ dhanaṃ āharitvā ekasmiṃ gāmasamīpe
gahanaṭṭhāne dhanaṃ paṭicchādetvā eko khaggaṃ gahetvā rakkhanto
nisīdi eko taṇḍule gahetvā bhattaṃ pacāpetuṃ gāmaṃ pāvisi.
Lobho ca nāmeso vināsamūlamevāti. Dhanasantike nisinno cintesi
tasmiṃ āgate idaṃ dhanaṃ dvekoṭṭhāsaṃ bhavissati yannūnāhaṃ taṃ āgatamattameva
khaggena paharitvā ghāteyyanti. So khaggaṃ sannayhitvā tassa
Āgamanaṃ olokento nisīdi. Itaropi cintesi taṃ dhanaṃ dvekoṭṭhāsaṃ
bhavissati yannūnāhaṃ bhatte visaṃ pakkhipitvā taṃ purisaṃ bhojetvā
jīvitakkhayaṃ pāpetvā ekakova dhanaṃ gaṇheyyanti. So niṭṭhite bhatte
sayaṃ bhuñjitvā sesake visaṃ pakkhipitvā taṃ ādāya tattha agamāsi.
Taṃ bhattaṃ otāretvā ṭhitamattameva itaro khaggena dvidhā chinditvā
paṭicchannaṭṭhāne chaḍḍetvā taṃ bhattaṃ bhuñjitvā sayampi tattheva
jīvitakkhayaṃ pāpuṇi. Evaṃ taṃ dhanaṃ nissāya sabbe vināsaṃ pāpuṇiṃsu.
     Bodhisattopi kho ekāhadvīhaccayenapi dhanaṃ ādāya āgato
tasmiṃ ṭhāne ācariyaṃ adisvā vippakiṇṇaṃ pana dhanaṃ disvā ācariyena
mama vacanaṃ akatvā dhanaṃ vassāpitaṃ bhavissati sabbehi vināsaṃ pattehi
bhavitabbanti mahāmagge pāyāsi. Gacchanto ācariyaṃ mahāmagge
dvidhā chinnaṃ  disvā mama vacanaṃ akatvā matoti dārūni uddharitvā
citakaṃ katvā ācariyaṃ jhāpetvā vanapupphehi pūjetvā purato gacchanto
jīvitakkhayaṃ patte pañcasate purato aḍḍhateyyasateti anukkamena
avasāne dve jane jīvitakkhayaṃ patte disvā cintesi imaṃ dvīhi
onaṃ purisasahassaṃ vināsaṃ pattaṃ aññehi dvīheva corehi bhavitabbaṃ
tepi santhambhituṃ na sakkhissanti kahaṃ nu kho te gatāti gacchanto
tesampi taṃ dhanaṃ ādāya gahanaṭṭhānaṃ paviṭṭhamaggaṃ disvā gacchanto
bhaṇḍikabandhassa dhanassa rāsiṃ disvā ekaṃ bhattapāṭiṃ avattharitvā
mataṃ addasa. Tato idaṃ nāma tehi kataṃ bhavissatīti sabbaṃ ñatvā
kahaṃ nu kho so purisoti vicinanto tampi paṭicchannaṭṭhāne apaviṭṭhaṃ
Disvā amhākaṃ ācariyo mama vacanaṃ akatvā attano dubbacabhāvena
attanāpi vināsaṃ patto aparaṃpi tena purisasahassaṃ vināsitaṃ anupāyena
vata akāraṇena attano vuḍḍhiṃ paṭṭhayamānā amhākaṃ ācariyo
viya mahāvināsameva pāpuṇissantīti cintetvā imaṃ gāthamāha
         anupāyena yo atthaṃ    icchati so vihaññati
         cetā haniṃsu vedabbaṃ    sabbe te byasanamajjhagunti.
     Tattha so vihaññatīti so anupāyena attano atthaṃ vuḍḍhiṃ
sukhaṃ icchāmīti akāle vāyāmaṃ karonto puggalo vihaññati kilamati
mahāvināsaṃ pāpuṇāti. Cetāti cetiraṭṭhavāsino corā. Haniṃsu
vedabbanti vedabbamantavasena vedabboti laddhanāmaṃ brāhmaṇaṃ
haniṃsu. Sabbe te byasanamajjhagunti tepi ca sabbe anavasesā
aññamaññaṃ ghātayamānā byasanaṃ adhigacchiṃsu paṭilabhiṃsu.
     Evaṃ bodhisatto yathā amhākaṃ ācariyo anupāyena aṭṭhāne
parakkamaṃ karonto dhanaṃ vassāpetvā attanāpi jīvitakkhayaṃ patto
aññesañca pañcannampi janasatānaṃ vināsapaccayo jāto evameva
yo aññopi anupāyena attano atthaṃ icchanto vāyāmaṃ karissati
sabbo so attanāva vinassissati paresañca vināsapaccayo bhavissatīti
vanaṃ unnādetvā devatāsu sādhukāraṃ dadamānāsu imāya gāthāya
dhammaṃ desetvā taṃ dhanaṃ upāyena attano gehaṃ āharitvā dānādīni
puññāni katvā yāvatāyukaṃ ṭhatvā jīvitapariyosāne saggapathaṃ
pūrayamāno agamāsi.
     Satthāpi na tvaṃ bhikkhu idāneva dubbaco pubbepi dubbacova
dubbacattā pana mahāvināsaṃ pattosīti imaṃ dhammadesanaṃ āharitvā
jātakaṃ samodhānesi tadā vedabbabrāhmaṇo dubbacabhikkhu ahosi
antevāsiko pana ahamevāti.
                   Vedabbajātakaṃ aṭṭhamaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 36 page 28-33. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=550              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=550              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=48              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=317              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=312              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=312              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]