ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     7 Sālittakajātakaṃ
     sādhu kho sippakannāmāti idaṃ satthā jetavane viharanto ekaṃ
haṃsappaharaṇakaṃ bhikkhuṃ ārabbha kathesi.
     So kireko sāvatthīvāsikulaputto sālittakasippe nipphattiṃ
patto. Sālittakasippanti sakkharākhipanasippaṃ vuccati. So ekadivasaṃ
dhammaṃ sutvā sāsane uraṃ datvā pabbajitvā upasampadaṃ labhi
Na pana sikkhākāmo na paṭipattisādhako ahosi. So ekadivasaṃ ekaṃ
daharabhikkhuṃ ādāya aciravatiṃ gantvā nhāyitvā nadītīre aṭṭhāsi.
Tasmiṃ samaye dve setahaṃsā ākāsena gacchanti. So taṃ daharaṃ
āha imaṃ pacchimahaṃsaṃ sakkharāya akkhimhi paharitvā pādamūle te
pātemīti. Itaro kathaṃ pātessasi na sakkhissasi paharitunti
āha. Itaro tiṭṭhatu tāvassa orato akkhiṃ parato akkhimhi
taṃ paharāmīti. Idāni pana asantaṃ kathesīti. Tenahi upadhārehīti
ekaṃ tikhiṇasakkharaṃ gahetvā aṅguliyā parivattetvā tassa haṃsassa
pacchato khipi. Sā ruhunti saddamakāsi. Haṃso parissayena
bhavitabbanti nivattetvā saddaṃ sotuṃ ārabhi. Itaro tasmiṃ khaṇe
ekaṃ vaṭṭasakkharaṃ gahetvā tassa nivattetvā olokentassa aparabhāge
akkhiṃ pahari. Sakkharā itarampi akkhiṃ vinivijjhitvā gatā.
Haṃso mahāravaṃ ravanto pādamūleyeva pati. Tato tato bhikkhū
āgantvā garahitvā ananucchavikaṃ te katanti satthu santikaṃ netvā
bhante iminā idannāma katanti tamatthaṃ ārocesuṃ. Satthā taṃ
bhikkhuṃ garahitvā na bhikkhave idāneva esa tasmiṃ sippe kusalo
pubbepi kusaloyeva ahosīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa amacco ahosi. Tasmiṃ kāle rañño purohito atimukharo
hoti bahubhāṇī. Tasmiṃ kathetuṃ āraddhe aññe okāsameva na
labhanti. Rājāpi cintesi kadā nu kho etassa vacanapacchedakaṃ
Kañci labhissāmīti. So tato paṭṭhāya tathārūpaṃ ekaṃ upadhārento
vicarati. Tasmiṃ kāle bārāṇasiyaṃ eko pīṭhasappi sakkharākhipanasippe
nipphattiṃ patto. Gāmadārakā naṃ rathakaṃ āropetvā ākaḍḍhamānā
bārāṇasīnagaradvāramūle eko viṭapasampanno mahānigrodho atthi
tattha ānetvā samparivāretvā kākaṇikādīni datvā hatthirūpakaṃ kara
assarūpakaṃ karāti vadanti. So sakkharā khipitvā nigrodhapaṇṇesu
nānārūpāni dasseti. Sabbāni paṇṇāni chiddāvacchiddāneva ahesuṃ.
     Atha bārāṇasīrājā uyyānaṃ gacchanto taṃ ṭhānaṃ pāpuṇi .
Ussāraṇabhayena sabbe dārakā palāyiṃsu. Pīṭhasappi tattheva nipajji.
Rājā nigrodhamūlaṃ patvā ratheva nisinno pattānaṃ chiddatāya
chāyaṃ kabarakabaraṃ disvā olokento sabbesaṃ pattānaṃ chiddabhāvaṃ
disvā kenetāni evaṃ katānīti pucchi. Pīṭhasappinā devāti.
Rājā imaṃ nissāya brāhmaṇassa vacanapacchedaṃ kātuṃ sakkā
bhavissatīti cintetvā kahaṃ bhaṇe pīṭhasappīti pucchi. Vicinantā
naṃ mūlantare nipannaṃ disvā ayaṃ devāti āhariṃsu. Rājā taṃ
pakkosāpetvā parisaṃ ussāretvā pucchi amhākaṃ santike eko
mukharabrāhmaṇo atthi sakkhissasi taṃ nissaddaṃ kātunti.
Nāḷimattā ajalaṇḍikā labhanto sakkhissāmi devāti. Rājā pīṭhasappiṃ
gharaṃ netvā antosāṇiyaṃ nisīdāpetvā sāṇiyā chiddaṃ kāretvā
brāhmaṇassa chiddābhimukhaṃ āsanaṃ paññāpetvā nāḷimattā sukkhā
ajalaṇḍikā pīṭhasappissa santike ṭhapāpetvā brāhmaṇaṃ
Upaṭṭhānakāle āgataṃ tasmiṃ āsane nisīdāpetvā kathaṃ samuṭṭhāpesi.
Brāhmaṇo aññesaṃ okāsaṃ adatvā raññā saddhiṃ kathetuṃ
ārabhi. Athassa so pīṭhasappi sāṇicchiddena ekekaṃ ajalaṇḍikaṃ
pacchiyaṃ pavesento viya tālutalamhiyeva pāteti. Brāhmaṇo
āgatāgataṃ nāḷiyaṃ telaṃ pavesento viya gilati. Sabbā parikkhayaṃ
gamiṃsu. Tassa tā nāḷimattā ajalaṇḍikā kucchiṃ paviṭṭhā
aḍḍhāḷhakamattā ahesuṃ. Rājā tāsaṃ parikkhīṇabhāvaṃ ñatvā
āha ācariya tumhehi atimukharatāya nāḷimattā ajalaṇḍikā gilitā
kiñci na jānittha itodāni uttariṃ jirāpetuṃ na sakkhissatha gacchatha
piyaṅgudakaṃ pivitvā chaḍḍetvā attānaṃ arogaṃ karothāti. Brāhmaṇo
tato paṭṭhāya pihitamukho viya hutvā kathentenāpi saddhiṃ akathanasīlo
ahosi. Rājā iminā me kaṇṇasukhaṃ katanti pīṭhasappissa
satasahassuṭṭhānake catūsu disāsu cattāro gāme adāsi. Bodhisatto
rājānaṃ upasaṅkamitvā deva sippaṃ nāma loke paṇḍitehi
uggaṇhitabbaṃ pīṭhasappinā sālittakamattenāpi ayaṃ sampatti laddhāti vatvā
imaṃ gāthamāha
         sādhu kho sippakannāma   api yādisakīdisaṃ
         passa khañjappahārena    laddhā gāmā catuddisāti.
     Tattha passa khañjappahārenāti passa mahārāja iminā
khañjapīṭhasappinā ajalaṇḍikāpahārena catuddisā cattāro gāmā laddhā
aññesaṃ sippānaṃ ko ānisaṃsaparicchedoti sippassa guṇaṃ kathesi.
      Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
pīṭhasappi ayaṃ bhikkhu ahosi rājā ānando paṇḍitāmacco
pana ahamevāti.
                   Sālittakajātakaṃ sattamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 36 page 273-277. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5495              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5495              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=107              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=704              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=702              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=702              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]