ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     9 Parosahassajātakaṃ
     parosahassampi samāgatānanti idaṃ satthā jetavane viharanto
puthujjanapañcakapañhaṃ ārabbha kathesi.
     Vatthu sarabhaṅgajātake āvibhavissati. Ekasmiṃ pana samaye
bhikkhū dhammasabhāyaṃ sannipatitvā āvuso dasabalena saṅkhittena kathitaṃ
dhammasenāpati sārīputto vitthārena byākāsīti therassa guṇaṃ
kathayamānā nisīdiṃsu. Satthā āgantvā kāya nuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na
bhikkhave sārīputto idāneva mayā saṅkhittena bhāsitaṃ vitthārena
byākaroti pubbepi byākarosiyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
udiccabrāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ
sabbasippāni uggaṇhitvā kāme pahāya isipabbajjaṃ  pabbajitvā
pañcābhiññā aṭṭha samāpattiyo nibbattetvā himavante vihāsi.
Parivārāpissa pañca tāpasasatāni ahesuṃ. Athassa jeṭṭhantevāsiko
Vassārattasamaye upaḍḍhaṃ isigaṇaṃ ādāya loṇambilasevanatthāya
manussapathaṃ agamāsi. Tadā bodhisattassa kālakiriyasamayo jāto.
Atha naṃ antevāsikā ācariya kataro vo guṇo laddhoti adhigamaṃ
pucchiṃsu. So natthi kiñcīti vatvā ābhassarabrahmaloke nibbatti.
Bodhisattā hi arūpasamāpattilābhino hutvāpi abhabbaṭṭhānattā arūpabhave
na nibbattanti. Antevāsikā ācariyassa adhigamo natthīti āḷāhane
sakkāraṃ na kariṃsu. Jeṭṭhantevāsiko āgantvā kahaṃ ācariyoti
pucchitvā kālakatoti sutvā api ācariyaṃ adhigamaṃ pucchitthāti
āha. Āma pucchimhāti. Kiṃ kathesīti. Natthi kiñcīti tena
vuttanti athassa amhehi sakkāro na katoti āhaṃsu.
Jeṭṭhantevāsiko tumhe ācariyassa vacanatthaṃ na jānātha
ākiñcaññāyatanasamāpattilābhī ācariyoti āha. Te tasmiṃ punappunaṃ
kathentepi na saddahiṃsu. Bodhisatto taṃ kāraṇaṃ ñatvā andhabālā mama
jeṭṭhantevāsikassa na saddahanti imaṃ tesaṃ kāraṇaṃ pākaṭaṃ karissāmīti
brahmalokā āgantvā assamapadamatthake mahantena ānubhāvena
ākāse ṭhatvā jeṭṭhantevāsikassa paññānubhāvaṃ vaṇṇento imaṃ
gāthamāha
              parosahassampi samāgatānaṃ
              kandeyyu te vassasataṃ apaññā
              ekova seyyo puriso sapañño
              yo bhāsitassa vijānāti atthanti.
     Tattha parosahassampīti atirekasahassampi. Samāgatānanti
sannipatitānaṃ bhāsitassa atthaṃ jānituṃ asakkontānaṃ bālānaṃ.
Kandeyyu te vassasataṃ apaññāti te evaṃ samāgatā appaññā
ime bālā tāpasā viya vassasatampi vassasahassampi vassasatasahassampi
rodeyyuṃ parideveyyuṃ rodamānāpi pana atthaṃ vā kāraṇaṃ vā neva
jāneyyunti dīpeti. Ekova seyyo puriso sapaññoti evarūpānaṃ
bālānaṃ parosahassatopi eko paṇḍitapurisova seyyo varataroti
attho. Kīdiso sappaññoti. Yo bhāsitassa vijānāti atthaṃ
ayaṃ jeṭṭhantevāsiko viyāti.
     Evaṃ mahāsatto ākāse ṭhitova dhammaṃ desetvā tāpasagaṇaṃ
bujjhāpetvā brahmalokameva gato. Tepi tāpasā jīvitapariyosāne
brahmalokaparāyanā ahesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
jeṭṭhantevāsiko sārīputto ahosi mahābrahmā pana ahamevāti.
                   Parosahassajātakaṃ navamaṃ.
                       --------



             The Pali Atthakatha in Roman Book 36 page 254-256. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5136              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5136              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=99              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=649              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=645              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=645              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]