ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     4. Lomahaṃsajātakaṃ
     sotatto sosītoti idaṃ satthā vesāliṃ upanissāya
pāṭikārāme viharanto sunakkhattaṃ ārabbha kathesi.
     Ekasmiṃ hi samaye sunakkhatto satthu upaṭṭhāko hutvā
pattacīvaramādāya vicaramāno korakkhattiyassa dhammaṃ rocetvā dasabalassa
pattacīvaraṃ niyyādetvā korakkhattiyaṃ nissāya tassa kālakañjikaasurayoniyaṃ
nibbattakāle gihī hutvā natthi samaṇassa gotamassa
uttarimanussadhammo alamariyañāṇadassanaviseso takkapariyāhataṃ samaṇo
gotamo dhammaṃ desesi vīmaṃsānucaritaṃ sayaṃpaṭibhāṇaṃ yassa ca khvassa
atthāya dhammo desito so na niyyāti takkarassa sammādukkhakkhayāyāti
vesāliyaṃ tiṇṇaṃ pākārānamantare vicaranto satthu
avaṇṇaṃ bhāsati. Athāyasmā sārīputto piṇḍāya caranto tasseva
avaṇṇaṃ bhāsantassa sutvā piṇḍapātappaṭikkanto tamatthaṃ bhagavato
ārocesi. Bhagavā kodhano sārīputta sunakkhatto moghapuriso
kodhavaseneva evamāha mahākodhavasenāpi so na niyyāti takkarassa
Sammādukkhakkhayāyāti vadanto ajānitvāpi mayhaṃ aguṇameva bhāsati
na kho pana so moghapuriso mayhaṃ guṇaṃ jānāti mayhañhi
sārīputta cha abhiññā nāma atthi ayampi me uttarimanussadhammova
dasabalāni atthi catuvesārajjañāṇaṃ atthi catuyyoniparicchedakañāṇaṃ
atthi pañcagatiparicchedakañāṇaṃ atthi ayampi me uttarimanussadhammova
evaṃ uttarimanussadhammasamannāgatampana maṃ yo evaṃ vadeyya
natthi samaṇassa gotamassa uttarimanussadhammoti so taṃ vācaṃ
appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ
nikkhitto evaṃ nirayeti evaṃ attano vijjamānaṃ uttarimanussadhammassa
guṇaṃ kathetvā sunakkhatto kira  sārīputta korakkhattiyassa
dukkarakārikāya micchātape pasanno pasīdanto na pana mayieva pasīdituṃ
vaṭṭati ahañhi ito ekanavutikappamatthake atthi nu kho ettha
sāroti bāhirakamicchātapaṃ vīmaṃsanto caturaṅgasamannāgataṃ brahmacariyavāsaṃ
vasiṃ tapassī sudaṃ homi paramatapassī lūkho sudaṃ homi paramalūkho
jegucchī sudaṃ homi paramajegucchī pavivitto sudaṃ homi
paramapavivittoti vatvā therena yācito atītaṃ āhari.
     Atīte ekanavutikappamatthake bodhisatto bāhirakatapaṃ vīmaṃsissāmīti
ājīvakapabbajjaṃ pabbajitvā acelako ahosi rajojalliko pavivitto
ahosi ekavihārī manusse disvā migo viya palāyi mahāvikatibhojano
ahosi vacchagomayādīni paribhuñjitvā appamādavihāratthāya
araññe ekasmiṃ bhiṃsanake vanasaṇḍe vihāsi tasmiṃ viharanto
Himapātasamaye antaraṭṭhake rattiṃ vanasaṇḍā nikkhamitvā abbhokāse
viharitvā suriye uggate vanasaṇḍaṃ pavisati. So yathā rattiṃ
abbhokāse himodakena tinto tatheva divā vanasaṇḍato
paggharantehi udakavindūhi temiyati evaṃ ahorattaṃ sītadukkhaṃ anubhoti
gimhānaṃ pana pacchime māse divā abbhokāse viharitvā rattiṃ
vanasaṇḍaṃ pavisati. So yathā divā abbhokāse ātapena pariḷāhaṃ
patto tatheva rattiṃ nivāte vanasaṇḍe pariḷāhaṃ pāpuṇāti.
Sarīrā sedadhārā muccanti. Athassa pubbe assutapubbā ayaṃ
gāthā paṭibhāsi
         sotatto sosīto gato     eko bhiṃsanake vane
         naggo na caggimāsīno      esanāpasuto munīti.
     Tattha sotattoti suriyasantāpena sutatto. Sosītoti
himodakena susīto suṭṭhu tinto. Eko bhiṃsanake vaneti yattha
paviṭṭhānaṃ yebhuyyena lomāni haṃsanti tathārūpe bhiṃsanake vanasaṇḍe
eko adutiyova ahosinti dīpeti. Naggo na caggimāsīnoti
naggo na ca aggimāsīno vātasītena pīḷiyamānopi neva
nivāsanapārupanādīni na aggiṃ āgamma nisīdinti dīpeti. Esanāpasutoti
abrahmacariyepi tasmiṃ brahmacariyasaññī hutvā brahmacariyañcevetaṃ
esanā ca gavesanā ca upāyo brahmalokassāti evaṃ tāya
brahmacariyesanāya pasuto anuyutto ussukkaṃ āpanno ahosinti
dasseti. Munīti muni kho esa monatthāya paṭipannoti evaṃ
Lokena sambhāvito ahosinti dīpeti.
     Evaṃ caturaṅgasamannāgatampana brahmacariyaṃ caritvā bodhisatto
aruṇakāle upaṭṭhitaṃ nirayanimittaṃ disvā idaṃ vattasamādānaṃ niratthakanti
ñatvā taṃ khaṇaññeva taṃ laddhiṃ bhinditvā sammādiṭṭhiṃ gahetvā
devaloke nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi ahaṃ
tena samayena  so ājīvako ahosinti.
                   Lomahaṃsajātakaṃ catutthaṃ.
                       --------



             The Pali Atthakatha in Roman Book 36 page 230-233. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=4640              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4640              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=94              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=623              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=616              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=616              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]