ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                    10. Littavaggavaṇṇanā
                       ---------
                      1. Littajātakaṃ
     littaṃ paramena tejasāti idaṃ satthā jetavane viharanto
apaccavekkhitaparibhogaṃ ārabbha kathesi.
     Tasmiṃ kira kāle bhikkhū cīvarādīni labhitvā yebhuyyena
apaccavekkhitvā paribhuñjanti. Te cattāro paccaye apaccavekkhitvā
paribhuñjamānā yebhuyyena nirayatiracchānayonito na muccanti. Satthā
taṃ kāraṇaṃ ñatvā bhikkhūnaṃ anekapariyāyena dhammakathaṃ kathetvā
apaccavekkhitaparibhoge ādīnavaṃ kathetvā bhikkhave bhikkhunā nāma
cattāro paccaye labhitvā apaccavekkhitvā paribhuñjituṃ na vaṭṭati
tasmā ito paṭṭhāya paccavekkhitvā paribhuñjeyyāthāti
paccavekkhaṇavidhiṃ dassento idha pana bhikkhave bhikkhu paṭisaṅkhā yoniso
cīvaraṃ paṭisevati .pe. Hirikopinappaṭicchādanatthāyāti ādinā
nayena tantiṃ ṭhapetvā bhikkhave cattāro paccaye evaṃ
paccavekkhitvā paribhuñjituṃ vaṭṭati apaccavekkhitvā paribhogo nāma
mahāhalāhalavisaparibhogasadiso porāṇakā hi apaccavekkhitvā dosaṃ
ajānitvā visaṃ paribhuñjitvā vipākante mahādukkhaṃ anubhaviṃsūti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
Aññatarasmiṃ mahābhogakule nibbattitvā vayappatto akkhadhutto
ahosi. Athāparo kūṭakkhadhutto bodhisattena saddhiṃ kīḷanto
attano jaye vattamāne keḷimaṇḍalaṃ na bhindati parājayakāle pana
akkhaṃ mukhe pakkhipitvā akkho naṭṭhoti keḷimaṇḍalaṃ bhinditvā
pakkāmi. Bodhisatto tassa kāraṇaṃ ñatvā hotu jānissāmettha
paṭirūpanti akkhe ādāya attano ghare halāhalavisena rañjitvā
punappunaṃ sukkhāpetvā te ādāya tassa santikaṃ gantvā ehi
samma akkhehi kīḷāmāti āha. So sādhu sammāti keḷimaṇḍalaṃ
sajjitvā tena saddhiṃ kīḷanto attano parājayakāle ekaṃ akkhaṃ
mukhe pakkhipi. Atha naṃ bodhisatto tathākarontaṃ disvā gilāhi
tāva pacchā idannāmetanti jānissasīti codetuṃ imaṃ gāthamāha
                littaṃ paramena tejasā
                gilamakkhaṃ puriso na bujjhati
                gila re gila pāpadhuttaka
                pacchā te kaṭukaṃ bhavissatīti.
     Tattha littanti makkhitaṃ rañjitaṃ. Paramena tejasāti uttamena
tejasampannena halāhalavisena. Gilanti gilanto. Akkhanti guḷakaṃ.
Na bujjhatīti ayaṃ me gilato idaṃ nāma karissatīti na jānāti.
Gila reti gilāhi are. Gilāti punapi codento vadati. Pacchā
te kaṭukaṃ bhavissatīti imasmiṃ te akkhe galite pacchā etaṃ visaṃ
tikhiṇaṃ bhavissatīti attho.
     So bodhisattassa kathentasseva visavegena mucchito akkhīni
parivattetvā khandhaṃ nāmetvā pati. Bodhisatto idānissāpi
jīvitadānaṃ dātuṃ vaṭṭatīti osadhaparibhāvitaṃ vamanayogaṃ datvā vametvā
sappiphāṇitamadhusakkharādayo tañca khādāpetvā arogaṃ katvā puna
evarūpaṃ mā akāsīti ovaditvā dānādīni puññāni katvā
yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā bhikkhave apaccavekkhitaparibhogo
nāma katavisaparibhogasadiso hotīti vatvā jātakaṃ samodhānesi
tadā paṇḍitadhutto ahameva ahosi. Kūṭadhutto panettha
na kathīyati yathā cettha evaṃ sabbattha yo pana imasmiṃ kāle
na paññāyati so na kathīyatevāti.
                     Littajātakaṃ paṭhamaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 36 page 215-217. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=4324              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4324              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=91              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=604              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=597              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=597              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]