ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     10. Akataññūjātakaṃ
     yo pubbe katakalyāṇoti idaṃ satthā jetavane viharanto
anāthapiṇḍikaṃ ārabbha kathesi.
     Tassa kireko paccantavāsiko seṭṭhī adiṭṭhasahāyo ahosi.
So ekadā paccante uṭṭhānakabhaṇḍassa pañca sakaṭasatāni pūretvā
kammike manusse āha gacchatha bho imaṃ bhaṇḍaṃ sāvatthiṃ netvā
amhākaṃ sahāyassa anāthapiṇḍikassa mahāseṭṭhissa paccagghena
vikkiṇitvā paṭibhaṇḍaṃ āharathāti. Te sādhūti tassa vacanaṃ
sampaṭicchitvā sāvatthiṃ gantvā mahāseṭṭhiṃ disvā paṇṇākāraṃ
datvā taṃ pavuttiṃ ārocayiṃsu. Mahāseṭṭhīpi disvā svāgataṃ
Voti tesaṃ nivāsañca paribbayañca dāpetvā sahāyassa sukhaṃ
pucchitvā bhaṇḍaṃ vikkiṇitvā paṭibhaṇḍaṃ dāpesi. Te paccantaṃ
gantvā tamatthaṃ attano seṭṭhissa ārocesuṃ . Aparabhāge
anāthapiṇḍikopi tatheva pañca sakaṭasatāni tattha pesesi. Manussā
tattha gantvā paṇṇākāraṃ ādāya paccantavāsikaseṭṭhiṃ passiṃsu.
So kuto āgacchathāti pucchitvā sāvatthito tumhākaṃ sahāyakassa
anāthapiṇḍikassa santikāti vutte anāthapiṇḍikoti kassaci purisassa
nāmaṃ bhavissatīti parihāsaṃ katvā paṇṇākāraṃ gahetvā gacchatha
tumheti uyyojesi neva nivāsaṃ na paribbayaṃ dāpesi. Te
sayameva bhaṇḍaṃ vikkiṇitvā paṭibhaṇḍaṃ ādāya sāvatthiṃ āgantvā
seṭṭhissa taṃ pavuttiṃ ārocesuṃ. Atha so paccantavāsī punapi
ekavāraṃ tatheva pañca sakaṭasatāni sāvatthiṃ pesesi. Manussā
paṇṇākāraṃ ādāya mahāseṭṭhiṃ passiṃsu. Te pana disvā
anāthapiṇḍikassa manussā mayaṃ sāmi etesaṃ nivāsañca bhattañca
paribbayañca jānissāmāti vatvā tesaṃ sakaṭāni bahinagare tathārūpe ṭhāne
mocāpetvā tumhe idha vasatha amhākaṃ vo ghare yāgubhattañca
paribbayo ca bhavissatīti gantvā dāsakammakare sannipātetvā
majjhimayāmasamanantare pañca sakaṭasatāni vilumpitvā nivāsanapārupanānipi
tesaṃ acchinditvā goṇe palāpetvā pañca sakaṭasatāni
vicakkāni katvā bhūmiyaṃ ṭhapetvāva cakkānipi gaṇhitvā agamaṃsu.
Paccantavāsino nivāsanamattassāpi sāmikā ahutvā bhītā vegena
Palāyitvā paccantameva gatā. Seṭṭhimanussāpi taṃ pavuttiṃ
mahāseṭṭhino ārocesuṃ. So atthidāni kathāpābhatanti satthu santikaṃ
gantvā ādito paṭṭhāya sabbaṃ pavuttiṃ ārocesi. Satthā na
kho gahapati so paccantavāsī idāneva evaṃsīlo pubbepi
evaṃsīloyeva ahosīti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
bārāṇasiyaṃ mahāvibhavo seṭṭhī ahosi. Tasseko paccantavāsiko
seṭṭhī adiṭṭhasahāyoti sabbaṃ atītavatthuṃ paccuppannavatthusadisameva.
Bodhisatto pana attano manussehi ajja amhehi idannāma katanti
ārocite paṭhamaṃ attano kataṃ upakāraṃ ajānantā pacchā evarūpaṃ
labhantiyevāti vatvā sampattaparisāya dhammaṃ desento imaṃ gāthamāha
         yo pubbe katakalyāṇo    katattho nāvabujjhati
         pacchā kicce samuppanne   kattāraṃ nādhigacchatīti.
     Tatrāyaṃ piṇḍattho khattiyādīsu yokoci puriso pubbe paṭhamataraṃ
aññena katakalyāṇo katūpakāro katattho nipphāditakicco hutvā
taṃ parena attani kataṃ kalyāṇañceva atthañca na jānāti so
pacchā attano kicce samuppanne tassa kiccassa kattāraṃ nādhigacchati
na labhatīti.
     Evaṃ bodhisatto imāya gāthāya dhammaṃ desetvā dānādīni
puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
paccantavāsī idāni paccantavāsīyeva bārāṇasīseṭṭhī pana ahameva
tena samayenāti.
                    Akataññūjātakaṃ dasamaṃ.
                   Apāyimhavaggo navamo.
                      -----------



             The Pali Atthakatha in Roman Book 36 page 211-214. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=4267              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4267              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=90              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=590              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=585              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=585              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]