ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      9. Kuhakajātakaṃ
     vācāva kira te āsīti idaṃ satthā jetavane viharanto ekaṃ
kuhakaṃ bhikkhuṃ ārabbha kathesi. Kuhanavatthu uddālajātake āvibhavissati.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente ekaṃ gāmakaṃ
Upanissāya eko kūṭakhaṭilo kuhakatāpaso vasati. Eko kuṭumbiko
tassa araññe paṇṇasālaṃ kāretvā tattha naṃ vāsento attano
gehe paṇītāhārena paṭijaggati. So taṃ kūṭajaṭilaṃ sīlavā esoti
saddahitvā corabhayena suvaṇṇanikkhasataṃ tassa paṇṇasālaṃ netvā
bhūmigataṃ katvā imaṃ olokeyyāsi bhanteti āha. Atha naṃ tāpaso
pabbajitānaṃ nāma āvuso evarūpaṃ kathetuṃ na vaṭṭati amhākaṃ
parasantake lobho nāma natthīti āha. So sādhu bhanteti
tassa vacanaṃ saddahitvā pakkāmi. Duṭṭhatāpaso sakkā ettakena
jīvitunti katipāhaṃ atikkamitvā taṃ suvaṇṇaṃ gahetvā antarāmagge
ekasmiṃ ṭhāne ṭhapetvā āgantvā paṇṇasālameva pavisitvā
punadivase tassa gehe bhattakiccaṃ katvā evamāha āvuso mayaṃ
tumhe nissāya ciraṃ vasimhā aticirañhi ekasmiṃ ṭhāne vasantānaṃ
manussehi saddhiṃ saṃsaggo hoti saṃsaggo ca nāma pabbajitānaṃ
malaṃ tasmā gacchāmahanti vatvā tena punappunaṃ yāciyamānopi
nivattituṃ na icchi. Atha naṃ so evaṃ sante gacchatha bhanteti
yāva gāmadvāraṃ anugantvā nivatti. Tāpaso thokaṃ gantvā
imaṃ kuṭumbikaṃ mayā vañcetuṃ vaṭṭatīti cintetvā jaṭānaṃ antare
tiṇaṃ ṭhapetvā paṭinivatti. Kuṭumbiko kiṃ bhante nivattitthāti
pucchi. Āvuso tumhākaṃ gehacchadanato me jaṭāsu ekaṃ tiṇaṃ laggaṃ
adinnādānannāma pabbajitānaṃ na vaṭṭati taṃ ādāya āgatomhīti.
Kuṭumbiko chaḍḍetvā gacchatha bhanteti vatvā tiṇasalākaṃpi nāma
parasantakaṃ na gaṇhāti aho kukkuccako me ayyoti pasīditvā
vanditvā uyyojesi.
     Tadā pana bodhisattena bhaṇḍatthāya paccantaṃ gacchantena
tasmiṃ nivesane nivāso gahito hoti. So tāpasassa vacanaṃ
sutvā addhā iminā duṭṭhatāpasena imassa kiñci gahitaṃ bhavissatīti
kuṭumbikaṃ pucchi atthi pana te samma kiñci etassa tāpasassa
santike nikkhittanti. Atthi samma suvaṇṇanikkhasatanti. Tenahi
gaccha taṃ upadhārehīti. So taṃ paṇṇasālaṃ gantvā taṃ adisvā
vegenāgantvā natthi sammāti āha. Na te suvaṇṇaṃ aññena
gahitaṃ teneva kūṭatāpasena gahitaṃ ehi taṃ anubandhitvā gaṇhāmāti
vegena gantvā kūṭatāpasaṃ gaṇhitvā hatthehi ca pādehi ca
pothetvā suvaṇṇaṃ āharāpetvā gaṇhiṃsu. Bodhisatto suvaṇṇaṃ
disvā nikkhasataṃ nāma haramāno asajjitvā tiṇamatte sattosīti
vatvā taṃ garahanto imaṃ gāthamāha
         vācāva kira te āsi    saṇhā sakhilabhāṇino
         tiṇamatte asajjittho     no ca nikkhasataṃ haranti.
     Tattha vācāva kira te āsi saṇhā sakhilabhāṇinoti
pabbajitānaṃ tiṇamattampi adinnaṃ ādātuṃ na vaṭṭatīti evaṃ sakhilaṃ
muduvacanaṃ vadantassa vācāeva kira te saṇhā āsi vacanameva
maṭṭhā ahosīti attho. Tiṇamatte asajjitthoti kūṭajaṭila ekissā
Tiṇasalākāya kukkuccaṃ kurumāno tvaṃ satto āsatto laggo
ahosi. No ca nikkhasataṃ haranti imaṃ pana nikkhasataṃ haranto
asatto nillaggova jātosīti.
     Evaṃ bodhisatto taṃ garahitvā panassa mā puna kūṭajaṭila
evarūpamakāsīti ovādaṃ datvā yathākammaṃ gato.
     Satathā imaṃ dhammadesanaṃ āharitvā na bhikkhave idānevesa
bhikkhu kuhako pubbepi kuhakoyevāti vatvā jātakaṃ samodhānesi tadā
kūṭatāpaso kuhako bhikkhu ahosi paṇḍitapuriso pana ahamevāti.
                     Kuhakajātakaṃ navamaṃ.
                     -------------



             The Pali Atthakatha in Roman Book 36 page 208-211. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=4212              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4212              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=89              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=585              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=580              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=580              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]