ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     8. Sārambhajātakaṃ
     kalyāṇameva muñceyyāti idaṃ satthā sāvatthiṃ upanissāya
jetavane viharanto omasavādasikkhāpadaṃ ārabbha kathesi. Dvepi
vatthūni heṭṭhā nandivisālajātake vuttasadisāneva. Imasmiṃ pana jātake
bodhisatto gandhāraraṭṭhe takkasilāyaṃ aññatarassa brāhmaṇassa
sārambho nāma balibaddo ahosi. Satthā idaṃ atītavatthuṃ kathetvā
Abhisambuddho hutvā imaṃ gāthamāha
         kalyāṇameva muñceyya      na hi muñceyya pāpikaṃ
         mokkho kalyāṇiyā sādhu    mutvā tapati pāpikanti.
     Tattha kalyāṇameva muñceyyāti catuddosavinimuttaṃ kalyāṇaṃ
sundaraṃ anavajjameva muñceyya vissajjeyya katheyya. Na hi
muñceyya pāpikanti pāpikaṃ lāmakaṃ paresaṃ appiyaṃ amanāpaṃ na
muñceyya. Mokkho kalyāṇiyā sādhūti kalyāṇavācāya vissajjanameva
imasmiṃ loke sādhu sundaraṃ bhaddakaṃ. Mutvā tapati pāpikanti
pāpikaṃ pharusavācaṃ muñcitvā vissajjetvā kathetvā so puggalo
tapati  socati kilamatīti.
     Evaṃ satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi
tadā brāhmaṇo ānando ahosi brāhmaṇī uppalavaṇṇā
sārambho pana ahamevāti.
                    Sārambhajātakaṃ aṭṭhamaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 36 page 207-208. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=4191              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4191              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=88              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=580              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=575              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=575              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]