ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      7. Maṅgalajātakaṃ
     yassa maṅgalā samūhatāti idaṃ satthā veḷuvane viharanto ekaṃ
sāṭakalakkhaṇabrāhmaṇaṃ ārabbha kathesi.
     Rājagahavāsiko kireko brāhmaṇo kotuhalamaṅgaliko tīsu
ratanesu appasanno micchādiṭṭhi aḍḍho mahaddhano mahābhogo.
Tassa samugge ṭhapitaṃ sāṭakayugalaṃ mūsikā khādi. Athassa sīsaṃ
nhāyitvā sāṭake āharathāti vuttakāle mūsikāya khāditabhāvaṃ
ārocayiṃsu. So cintesi sace idaṃ mūsikaḍaṭṭhaṃ sāṭakayugalaṃ imasmiṃ
gehe bhavissati mahāvināso bhavissati idaṃ hi avamaṅgalaṃ
kāḷakaṇṇisadisaṃ puttadhītānaṃ vā dāsakammakarādīnaṃ vā na sakkā dātuṃ
yo hi imaṃ gaṇhissati sabbassa mahāvināso bhavissati
āmakasusāne taṃ chaḍḍāpessāmi na kho pana sakkā dāsādīnaṃ hatthe
dātuṃ te hi ettha lobhaṃ uppādetvā idaṃ gahetvā vināsaṃ
pāpuṇeyyuṃ puttassa taṃ hatthe dassāmīti. So puttaṃ
pakkosāpetvā tamatthaṃ ārocetvā tvaṃpi naṃ tāta hatthena aphusitvā
daṇḍakena gahetvā āmakasusāne chaḍḍetvā sīsaṃ nhāyitvā
ehīti pesesi.
     Satthāpi kho taṃ divasaṃ paccūsasamaye veneyyabandhave
olokento imesaṃ pitāputtānaṃ sotāpattiphalassa upanissayaṃ disvā
migavīthiṃ gahetvā migaluddako viya gantvā āmakasusānadvāre aṭṭhāsi
Chabbaṇṇabuddharaṃsiyo vissajjento. Māṇavopi pitu vacanaṃ sampaṭicchitvā
gharasappaṃ viya taṃ sāṭakayugaṃ yaṭṭhikoṭiyā gahetvā āmakasusānadvāraṃ
pāpuṇi. Atha naṃ satthā kiṃ karosi māṇavāti āha.
Bho gotama imaṃ sāṭakayugaṃ mūsikāḍaṭṭhaṃ kāḷakaṇṇisadisaṃ
halāhalavisūpamaṃ mama pitā añño etaṃ chaḍḍento lobhaṃ uppādetvā
gaṇheyyāti bhayena maṃ pahiṇi ahameva taṃ chaḍḍetvā sīsaṃ nhāyitvā
gamissāmīti āgatomhi bho gotamāti. Tenahi chaḍḍehīti.
Māṇavo chaḍḍesi. Satthā amhākaṃdāni vaṭṭatīti tassa sammukhāva
gaṇhi. Avamaṅgalaṃ bho gotama etaṃ kāḷakaṇṇisadisaṃ mā gaṇha
mā gaṇhāti tasmiṃ vārayamāneyeva naṃ gahetvā veḷuvanābhimukho
pāyāsi. Māṇavo vegena gantvā pitu ārocesi tāta mayā
āmakasusāne chaḍḍitaṃ sāṭakayugaṃ samaṇo gotamo amhākaṃ vaṭṭatīti
mayā vāriyamānopi gahetvā veḷuvanaṃ gatoti. Brāhmaṇo
cintesi taṃ sāṭakayugaṃ avamaṅgalaṃ kāḷakaṇṇisadisaṃ taṃ valañjanto
samaṇopi gotamo nassissati vihāropi nassissati tato amhākaṃ
garahā bhavissati samaṇassa gotamassa aññe bahū sākaṭe datvā
taṃ chaḍḍāpessāmīti. So bahū sāṭake gāhāpatveā puttena
saddhiṃ veḷuvanaṃ gantvā satthāraṃ vanditvā ekamantaṃ ṭhito evamāha
saccaṃ kira te bho gotama āmakasusāne sāṭakayugaṃ gahitanti.
Saccaṃ brāhmaṇāti. Bho gotama taṃ sāṭakayugaṃ avamaṅgalaṃ tumhe
taṃ paribhuñjamānā nassissatha sakalavihāropi nassissati sace vo
Nivāsanaṃ vā pārupanaṃ  vā nappahoti ime sāṭake gahetvā taṃ
chaḍḍāpethāti. Atha naṃ satthā mayaṃ brāhmaṇa pabbajitā nāma
amhākaṃ āmakasusāne antaravīthiyaṃ saṅkāraṭṭhāne nhānatiṭṭhe
mahāmaggeti evarūpesu ṭhānesu chaḍḍitā vā patitā vā pilotikā
vaṭṭati tvaṃ pana na idāneva evaṃladdhiko pubbepi
evaṃladdhikoyevāti vatvā tena yācito atītaṃ āhari.
     Atīte magadharaṭṭhe rājagahanagare dhammiko magadharājā rajjaṃ
kāresi. Tadā bodhisatto ekasmiṃ udiccabrāhmaṇakule nibbattitvā
viññutaṃ patto isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo
ca nibbattetvā himavante vasamāno ekasmiṃ kāle himavantato
nikkhamitvā rājagahanagare rājuyyānaṃ patvā tattha vasitvā
dutiyadivase bhikkhācāratthāya nagaraṃ pāvisi. Rājā taṃ disvā
pakkosāpetvā pāsāde nisīdāpetvā bhojetvā uyyāneyeva
vasanatthāya paṭiññaṃ gaṇhi. Bodhisatto rañño nivesane bhuñjitvā uyyāne
vasati. Tasmiṃ kāle rājagahanagare dussalakkhaṇabrāhmaṇo nāma
ahosi. Tassa samugge ṭhapitaṃ sāṭakayuganti sabbaṃ purimasadisameva.
Māṇave pana susānaṃ gacchante bodhisatto paṭhamataraṃ gantvā
susānadvāre nisīditvā tena taṃ chaḍḍitaṃ sāṭakayugaṃ gahetvā uyyānaṃ
agamāsi. Māṇavo gantvā pitu ārocesi. Pitā rājakulupako
tāpaso nasseyyāti bodhisattassa santikaṃ gantvā tāpasa tayā
gahitasāṭake chaḍḍehi  mā nassāti āha. Tāpaso amhākaṃ
Susāne chaḍḍitapilotikā vaṭṭati na mayaṃ kotuhalamaṅgalikā
kotuhalamaṅgalannāmetaṃ na buddhapaccekabuddhabodhisattehi vaṇṇitaṃ tasmā
paṇḍitena kotuhalamaṅgalikena na bhavitabbanti brāhmaṇassa dhammaṃ
desesi. Brāhmaṇo dhammaṃ sutvā diṭṭhiṃ bhinditvā bodhisattaṃ saraṇaṃ
gato. Bodhisattopi aparihīnajjhāno brahmalokaparāyano ahosi.
     Satthāpi imaṃ atītaṃ āharitvā abhisambuddho hutvā brāhmaṇassa
dhammaṃ desento imaṃ gāthamāha
               yassa maṅgalā samūhatā
               uppātā supinā ca lakkhaṇā ca
               so maṅgaladosavītivatto
               yugayogādhigato na jātumetīti.
     Tattha yassa maṅgalā samūhatāti yassa arahato khīṇāsavassa
diṭṭhamaṅgalaṃ sutamaṅgalaṃ mutamaṅgalanti ete maṅgalā samucchinnā.
Uppātā supinā ca lakkhaṇā cāti evarūpo candaggāho bhavissati
evarūpo suriyaggāho bhavissati evarūpo nakkhattaggāho bhavissati
evarūpo ukkāpāto bhavissati evarūpo disādāho bhavissatīti
ime pañca mahāuppātā nānappakārā ca supināpi subhagalakkhaṇaṃ
dubbhagalakkhaṇaṃ itthīlakkhaṇaṃ purisalakkhaṇaṃ dāsalakkhaṇaṃ dāsīlakkhaṇaṃ
asilakkhaṇaṃ usulakkhaṇaṃ āvudhalakkhaṇaṃ vatthalakkhaṇanti evamādikāni
lakkhaṇāni ime ca diṭṭhiṭṭhānā yassa samūhatā na etehi
uppātādīhi attano maṅgalaṃ vā avamaṅgalaṃ vā pacceti. So
Maṅgaladosavītivattoti so khīṇāsavo sabbamaṅgaladose vītivatto
atikkanto pajahitvā ṭhito. Yugayogādhigato na jātumetīti
kodho ca upanāho ca makkho ca paḷāso cāti ādinā nayena
dve dve ekato āgatakkilesā yugā nāma. Kāmayogo bhavayogo
diṭṭhiyogo avijjāyogoti ime saṃsāre yojanabhāvato cattāro
yogā nāma. Te yuge ca yoge cāti yugayoge adhigato abhibhavitvā
gato vītivatto samatikkanto khīṇāsavo bhikkhu. Na jātumetīti
puna paṭisandhivasena ekaṃseneva imaṃ lokaṃ na eti nāgacchati.
     Evaṃ satthā imāya gāthāya brāhmaṇassa dhammaṃ desetvā
puna saccāni pakāsesi. Saccapariyosāne brāhmaṇo saddhiṃ
puttena sotāpattiphale patiṭṭhahi. Satthā jātakaṃ samodhānesi
tadā eteva pitāputtā ahesuṃ tāpaso pana ahamevāti.
                    Maṅgalajātakaṃ sattamaṃ.
                       --------



             The Pali Atthakatha in Roman Book 36 page 203-207. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=4094              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4094              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=87              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=574              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=568              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=568              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]