ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                    5. Kimpakkajātakaṃ
     āyatiṃ dosaṃ nāññāyāti idaṃ satthā jetavane viharanto
ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     Aññataro kira kulaputto buddhasāsane uraṃ datvā pabbajito
ekadivasaṃ sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṅkataṃ itthiṃ disvā
ukkaṇṭhi. Atha naṃ ācariyupajjhāyā satthu santikaṃ ānayiṃsu.
Satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā saccanti
Vutte bhikkhu pañca kāmaguṇā nāmete paribhogakāle rammaṇīyā
so pana nesaṃ paribhogo nirayādīsu paṭisandhidāyakattā
kimpakkaphalaparibhogasadiso hoti kimpakkaphalaṃ nāma vaṇṇagandharasasampannaṃ
khāditaṃ pana antāni khaṇḍetvā jīvitakkhayaṃ pāpeti pubbe bahū janā
tassa dosaṃ adisvā vaṇṇagandharasesu bajjhitvā taṃ phalaṃ paribhuñjitvā
jīvitakkhayaṃ pāpuṇiṃsūti vatvā tehi bhikkhūhi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
satthavāho hutvā pañcahi sakaṭasatehi pubbantāparantaṃ gacchanto
aṭavīmukhaṃ patvā manusse sannipātetvā imissā aṭaviyā visarukkhā
nāma atthi mā kho maṃ anāpucchā pubbe akhāditapubbāni phalāphalāni
khāditthāti ovadi. Manussā aṭaviṃ atikkamitvā  aṭavīmukhe ekaṃ
kimpakkarukkhaṃ phalabhāraonamitasākhaṃ addasaṃsu. Tassa khandhasākhāpattaphalāni
saṇṭhānavaṇṇagandharasehi ambasadisāneva. Tesu ekacce
vaṇṇagandharasesu bajjhitvā ambaphalasaññāya phalāni khādiṃsu ekacce
satthavāhaṃ pucchitvā khādissāmāti gahetvā aṭṭhaṃsu. Bodhisatto
taṃ ṭhānaṃ patvā te gahetvā ṭhite phalāni chaḍḍāpetvā ye
khāditvā aṭṭhaṃsu te vamanaṃ kāretvā tesaṃ bhesajjaṃ adāsi.
Tesu ekacce arogā jātā paṭhamameva khāditvā ṭhitā pana
jīvitakkhayaṃ pattā. Bodhisattopi icchitaṭṭhānaṃ sotthinā gantvā
lābhaṃ labhitvā puna sakaṭṭhānameva āgantvā dānādīni puññāni
katvā yathākammaṃ gato.
     Satthā taṃ vatthuṃ kathetvā abhisambuddho hutvā imaṃ gāthamāha
         āyatiṃ dosaṃ nāññāya       yo kāme paṭivisevati
         vipākante hanantī naṃ        kimpakkamiva bhakkhitanti.
     Tattha āyatiṃ dosaṃ nāññāyāti anāgate dosaṃ na aññāya
ajānitvāti attho. Yo kāme paṭisevatīti yo vatthukāme ca
kilesakāme ca paṭisevati. Vipākante hanantī nanti te kāmā naṃ purisaṃ
attano vipākasaṅkhāte ante nirayādīsu uppannaṃ nānappakārena dukkhena
saṃyojiyamānā hananti. Kathaṃ. Kimpakkamiva bhakkhitanti yathā
paribhogakāle vaṇṇagandharasasampattiyā manāpaṃ kimpakkaphalaṃ anāgatadosaṃ
adisvā bhakkhitaṃ jīvitakkhayaṃ pāpeti evaṃ paribhogakāle manāpāpi
kāmā vipākakāle hanantīti.
     Satthā desanaṃ yathānusandhiṃ pāpetvā saccāni pakāsesi.
Ukkaṇṭhitabhikkhu sotāpattiphalaṃ pāpuṇi. Sesaparisā keci sotāpannā
keci sakadāgāmino keci anāgāmino keci arahanto ahesuṃ.
Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā parisā
buddhaparisā ahesuṃ satthavāho pana ahamevāti.
                   Kimpakkajātakaṃ pañcamaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 36 page 196-198. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=3965              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=3965              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=85              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=563              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=558              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=558              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]