ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     3. Kāḷakaṇṇijātakaṃ
     mitto have sattapadena hotīti idaṃ satthā jetavane viharanto
ekaṃ anāthapiṇḍikassa mittaṃ ārabbha kathesi.
     So kira anāthapiṇḍikena saddhiṃ sahapaṃsukīḷako ekācariyasseva
santike uggahitasippo nāmena kāḷakaṇṇī nāma. So gacchante
kāle duggato hutvā jīvituṃ asakkonto seṭṭhino santikaṃ agamāsi.
So taṃ samassāsetvā paribbayaṃ datvā attano kuṭumbaṃ paṭicchāpesi.
So seṭṭhino upakārako hutvā sabbakiccāni karoti. Taṃ seṭṭhissa
santikaṃ āgatakāle tiṭṭha kāḷakaṇṇi nisīda kāḷakaṇṇi bhuñja
kāḷakaṇṇīti vadanti. Athekadivasaṃ seṭṭhino mittāmaccā mahāseṭṭhiṃ
upasaṅkamitvā evamāhaṃsu mahāseṭṭhi mā evaṃ taṃ tava santike
kari tiṭṭha kāḷakaṇṇi nisīda kāḷakaṇṇi bhuñja kāḷakaṇṇīti
hi iminā saddena yakkhopi palāpeyya na esa tayā samāno
duggato durupeto kinte imināti. Anāthapiṇḍiko nāmaṃ nāma
vohāramattaṃ na taṃ paṇḍitā pamāṇaṃ karonti sutamaṅgalikena nāma
bhavituṃ na vaṭṭati na sakkā mayā nāmamattaṃ nissāya sahapaṃsukīḷakaṃ
sahāyaṃ pariccajitunti tesaṃ vacanaṃ anādāya ekadivasaṃ attano bhogagāmaṃ
gacchanto taṃ geharakkhakaṃ katvā agamāsi.
     Corā seṭṭhī kira bhogagāmaṃ gato gehamassa vilumpissāmāti
nānāvudhahatthā rattibhāge āgantvā gehaṃ parivāresuṃ. Itaropi
corānañceva āgamanaṃ āsaṅkamāno aniddāyantova nisīdi. So
Corānaṃ āgatabhāvaṃ ñatvā manusse pabodhetuṃ tvaṃ saṅkhaṃ dhama tvaṃ
ālaḷiṅgaṃ vādehīti mahāsamajjaṃ karonto viya sakalanivesanaṃ ekasaddaṃ
kāresi. Corā suññaṃ gehanti dussutaṃ amhehi attheva
mahāseṭṭhīti pāsāṇamuggarādīni tattheva chaḍḍetvā palāyiṃsu.
Punadivase manussā tattha tattha chaḍḍite pāsāṇamuggarādayo disvā
saṃvegappattā hutvā sace ajja evarūpo buddhisampanno gharavicārako
nābhavissa corehi yathāruciyā pavisitvā sabbaṃ gehaṃ vilumpitaṃ
assa imaṃ daḷhamittaṃ nissāya seṭṭhino vuḍḍhi jātāti taṃ pasaṃsitvā
seṭṭhissa bhogagāmato āgatakāle sabbantaṃ pavuttiṃ ārocayiṃsu.
Atha ne seṭṭhī avoca tumhe evarūpaṃ mama geharakkhakaṃ mittaṃ
nikkaḍḍhāpetha sacāyaṃ tumhākaṃ vacanena mayā nikkaḍḍhito assa
ajja me kuṭumbaṃ kiñci nābhavissa nāmaṃ nāma appamāṇaṃ
hitacittameva pamāṇanti. Tassa uttaritaraṃ paribbayaṃ datvā atthidāni
me idaṃ kathāpābhatanti satthu santikaṃ gantvā ādito paṭṭhāya taṃ
pavuttiṃ bhagavato ārocesi. Satthā na kho gahapati idāneva
kāḷakaṇṇī mitto attano mittasseva gharakuṭumbaṃ rakkhati pubbepi
rakkhiyevāti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
mahāyaso seṭṭhī ahosi. Tassa kāḷakaṇṇī nāma mittoti sabbaṃ
paccuppannasadisameva. Bodhisatto bhogagāmato āgato taṃ pavuttiṃ
sutvā sace mayā tumhākaṃ vacanena evarūpo mitto nikkaḍḍhito
Assa ajja me kuṭumbaṃ kiñci nābhavissāti vatvā imaṃ gāthamāha
              mitto have sattapadena hoti
              sahāyo pana dvādasakena hoti
              māsaḍḍhamāsena ca ñāti hoti
              tatuttariṃ attasamopi hoti
              sohaṃ kathaṃ  attasukhassa hetu
              cirasaṇṭhitaṃ kāḷakaṇṇiṃ jaheyyanti.
     Tattha haveti nipātamattaṃ. Mettāyatīti mitto. Mettiṃ
paccupaṭṭhapeti sinehaṃ karotīti attho. So panesa sattapadena
hoti ekato sattapadavītihāragamanamattena hotīti attho. Sahāyo
pana dvādasakena hotīti sabbakiccānaṃ ekato karaṇavasena
sabbiriyāpathesu saha gacchatīti sahāyo. So panesa dvādasakena
padavītihāramattena hotīti attho. Māsaḍḍhamāsenāti māsena vā
aḍḍhamāsena vā. Ñāti hotīti ñātisamo hoti. Tatuttarinti
tato uttariṃ ekato nivāsena attasamopi hotiyeva. Jaheyyanti
evarūpaṃ sahāyaṃ kathaṃ jaheyyanti mittasseva guṇaṃ kathesi. Tato
paṭṭhāya puna koci tassa antare vattā nāma nāhosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kāḷakaṇṇī ānando ahosi bārāṇasīseṭṭhī pana ahamevāti.
                   Kāḷakaṇṇijātakaṃ tatiyaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 36 page 191-193. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=3848              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=3848              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=83              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=548              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=541              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=541              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]