ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                   9. Apāyimhavaggavaṇṇanā
                        -------
                     1. Surāpānajātakaṃ
     apāyimha anaccimhāti idaṃ satthā kosambiṃ upanissāya
ghositārāme viharanto sāgatattheraṃ ārabbha kathesi.
     Bhagavati hi sāvatthiyaṃ vassaṃ vasitvā cārikagamanena bhaddavatikaṃ
nāma nigamaṃ sampatte gopālakā pasupālakā kasakā pathāvino ca
satthāraṃ disvā vanditvā mā bhante bhagavā ambatiṭṭhaṃ agamāsi
ambatiṭṭhe jaṭilassa assame ambatiṭṭhako nāma nāgo āsīviso
ghoraviso bhagavantaṃ viheṭheyyāti vārayiṃsu. Bhagavā tesaṃ kathaṃ
assuṇanto viya tesu yāvatatiyaṃ vārayamānesupi agamāsiyeva. Tatra
sudaṃ bhagavati bhaddavatikāya avidūre aññatarasmiṃ vanasaṇḍe viharante
tena samayena buddhupaṭṭhāko sāgato nāma thero pothujjanikāya
iddhiyā samannāgato taṃ assamaṃ upasaṅkamitvā tassa nāgarājassa
vasanaṭṭhāne tiṇasaṇṭharakaṃ paññāpetvā pallaṅkena nisīdi. Nāgo
makkhaṃ asahamāno dhūmāyi. Theropi dhūmāyi. Nāgo pajjali.
Theropi pajjali. Nāgassa tejo theraṃ na bādhati therassa tejo
nāgaṃ bādhati. Evaṃ so khaṇena taṃ nāgarājānaṃ dametvā saraṇesu
sīlesu patiṭṭhāpetvā satthu santikaṃ agamāsi. Satthāpi
bhaddavatikāyaṃ yathābhirantaṃ viharitvā kosambiṃ agamāsi. Sāgatattherena
Nāgassa damitabhāvo sakalajanapadaṃ paṭṭhari.
     Kosambīnagaravāsino satthu paccuggamanaṃ katvā satthāraṃ vanditvā
sāgatattherassa santikaṃ gantvā vanditvā ekamantaṃ ṭhitā evamāhaṃsu
bhante yaṃ tumhākaṃ dullabhaṃ taṃ vadeyyātha tadeva mayaṃ
paṭiyādessāmāti. Thero tuṇhī ahosi. Chabbaggiyā panāhaṃsu
āvuso pabbajitānaṃ kāpotikā surā dullabhā ceva manāpā ca
sace tumhe therassa pasannā kāpotikaṃ suraṃ paṭiyādethāti. Te
sādhūti sampaṭicchitvā satthāraṃ svātanāya nimantetvā nagaraṃ pavisitvā
attano attano gehe therassa dassāmāti kāpotikaṃ suraṃ pasannaṃ
paṭiyādetvā theraṃ nimantetvā ghare ghare pasannaṃ adaṃsu. Thero
pivitvā surāmadamatto nagarato nikkhamitvā dvārantare patitvā
vippalapamāno nipajji. Satthā katabhattakicco nagarā nikkhamanto
theraṃ tenākārena nipannaṃ disvā gaṇhatha bhikkhave sāgatanti
gāhāpetvā ārāmaṃ agamāsi. Bhikkhū therassa sīsaṃ tathāgatassa pādamūle
katvā taṃ nipajjāpesuṃ. So parivattetvā pāde tathāgatābhimukhe
katvā nipajji. Satthā bhikkhū paṭipucchi kiṃ nu kho bhikkhave yaṃ
pubbe sāgatassa mayi gāravaṃ taṃ idāni atthīti. Natthi bhanteti.
Bhikkhave ambatiṭṭhakaṃ nāgarājānaṃ ko dametīti. Sāgato bhanteti.
Kimpanetarahi sāgato udakadeḍḍubhakampi damituṃ sakkuṇeyyāti. No
hetaṃ bhanteti. Api nu kho bhikkhave evarūpaṃ pātuṃ yuttaṃ yaṃ
pivitvā evaṃ visaññī hotīti. Ayuttaṃ bhanteti. Atha kho
Bhagavā theraṃ garahitvā bhikkhū āmantetvā surāmerayapāne pācittiyanti
sikkhāpadaṃ paññāpetvā uṭṭhāyāsanā gandhakuṭiṃ pāvisi.
Dhammasabhāyaṃ sannipatitā bhikkhū surāpānassa avaṇṇaṃ kathayiṃsu yāva
mahādosañcetaṃ āvuso surāpānaṃ nāma tāva paññāsampannaṃ nāma
iddhimantaṃ sāgataṃ yathā satthu guṇamattampi na jānāti tathā
akāsīti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva
suraṃ pivitvā pabbajitā visaññino honti pubbepi ahesuṃyevāti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsīraṭṭhe udiccabrāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ
pabbajitvā abhiññā ca samāpattiyo ca uppādetvā jhānakīḷaṃ
kīḷanto himavantappadese vasati pañcahi antevāsikasatehi
parivuto. Atha naṃ vassārattasamaye sampatte antevāsikā āhaṃsu
ācariya manussapathaṃ gantvā loṇambilaṃ sevitvā āgacchāmāti.
Āvuso ahaṃ idheva vasissāmi tumhe pana gantvā
sarīraṃ santappetvā vassaṃ vītināmetvā āgacchathāti. Te sādhūti
ācariyaṃ vanditvā bārāṇasiṃ gantvā rājuyyāne vasitvā punadivase
bahidvāragāmeyeva bhikkhāya caritvā suhitā hutvā punadivase
nagaraṃ pavisiṃsu. Manussā sampiyāyamānā bhikkhaṃ adaṃsu
katipāhaccayena raññopi ārocesuṃ deva himavantato pañcasatā
Isayo āgantvā uyyāne vasanti ghoratapā paramajitindriyā
sīlavantoti. Rājā tesaṃ guṇe sutvā uyyānaṃ gantvā vanditvā
katappaṭisaṇṭhāro vassānaṃ cātummāsaṃ tattheva vasanatthāya paṭiññaṃ
gahetvā nimantesi. Te tato paṭṭhāya rājageheyeva bhuñjitvā
uyyāne vasanti.
     Athekadivasaṃ nagare surānakkhattaṃ nāma ahosi. Rājā
pabbajitānaṃ surā dullabhāti bahuṃ uttamaṃ suraṃ dāpesi. Tāpasā suraṃ
pivitvā uyyānaṃ gantvā surāmadamattā hutvā ekacce uṭṭhāya
nacciṃsu ekacce gāyiṃsu naccitvā gāyitvā khārikādīni avattharitvā
niddāyitvā surāmade chinne pabujjhitvā taṃ attano vippakāraṃ
disvā na amhehi pabbajitasāruppaṃ katanti roditvā paridevitvā
mayaṃ ācariyena vinā evarūpaṃ pāpakammaṃ karimhāti taṃ khaṇaññeva
uyyānaṃ pahāya himavantaṃ gantvā paṭisāmitaparikkhārā ācariyaṃ
vanditvā nisīditvā kiṃ nu kho tātā manussapathe bhikkhāya akilamānā
sukhaṃ vasittha samaggasaṃvāsañca pana vasitthāti pucchitā ācariya
sukhaṃ vasimhā apica kho mayaṃ apātabbayuttakaṃ pivitvā visaññībhūtā
satiṃ paccupaṭṭhapetuṃ asakkontā gāyimhā ceva naccimhā
cāti etamatthaṃ ārocentā imaṃ gāthaṃ samuṭṭhāpetvā āhaṃsu
         apāyimha anaccimha    agāyimha rudimha ca
         visaññikaraṇiṃ pitvā    diṭṭhā nāhumha vānarāti.
     Tattha apāyimhāti suraṃ pivimha. Anaccimhāti suraṃ pivitvā
Hatthapāde lolentā naccimha. Agāyimhāti mukhaṃ vivaritvā
āyatakena sarena gāyimha. Rudimha cāti puna vippaṭisārino evarūpaṃ
nāma amhehi katanti rodimha. Diṭṭhā nāhumha vānarāti evarūpaṃ
saññāvināsanato visaññikaraṇiṃ suraṃ pivitvā etadeva sādhu yaṃ
vānarā nāhumhāti evaṃ te attano aguṇe kathesuṃ.
    Bodhisatto garusaṃvāsarahitānaṃ nāma evarūpaṃ hotiyevāti te
tāpase garahitvā puna evarūpaṃ mā karitthāti tesaṃ ovādaṃ datvā
aparihīnajjhāno brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Ito
paṭṭhāya hi anusandhiṃ ghaṭetvāti idampi na vakkhāma. Tadā
isigaṇā buddhaparisā ahesuṃ gaṇasatthā pana ahamevāti.
                   Surāpānajātakaṃ paṭhamaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 36 page 185-189. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=3726              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=3726              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=81              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=535              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=529              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=529              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]