ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     10. Bhīmasenajātakaṃ
     yante pavikatthitaṃ pureti idaṃ satthā jetavane viharanto aññataraṃ
pavikatthitabhikkhuṃ ārabbha kathesi.
     Eko kira bhikkhu āvuso amhākaṃ jātisamā jāti gottasamaṃ
gottaṃ nāmaṃ natthi mayaṃ evarūpe nāma mahākhattiyakule jātā
gottena vā dhanena vā kulappadesena vā amhehi sadiso nāma
natthi amhākaṃ suvaṇṇarajatādīnaṃ anto natthi dāsakammakarāpi
no sālimaṃsodanaṃ bhuñjanti kāsikavatthādīni nivāsenti kāsikavilepanaṃ
vilimpanti mayaṃ pabbajitabhāvena etarahi evarūpāni lūkhāni bhojanāni
bhuñjāma lūkhāni cīvarāni dhāremāti theranavamajjhimānaṃ bhikkhūnaṃ antare
vikatthento jātiādivasena vambhento vañcento vicarati. Athassa
eko bhikkhu kulappadesaṃ pariggaṇhitvā taṃ vikatthitabhāvaṃ bhikkhūnaṃ
kathesi. Bhikkhū dhammasabhāyaṃ sannipatitvā āvuso asuko nāma
bhikkhu evarūpe niyyānikasāsane pabbajitvā vikatthento vambhento
vañcento vicaratīti etassa aguṇaṃ kathayiṃsu. Satthā āgantvā
kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave bhikkhu idāneva vikatthento vicarati
pubbepi vikatthento vambhento vañcento vicarīti vatvā atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ nigamagāme udiccabrāhmaṇakule nibbattitvā vayappatto
Takkasilāyaṃ disāpāmokkhassa ācariyassa santike tayo vede aṭṭhārasa
vijjaṭṭhānāni uggahetvā sabbasippānaṃ nipphattiṃ patvā cūḷadhanuggahapaṇḍito
nāma ahosi. So takkasilato nikkhamitvā sabbasamayasippāni
pariyesamāno mahisakaraṭṭhaṃ agamāsi. Imasmiṃ pana jātake
kira bodhisatto thokaṃ rasso oṇatākāro ahosi. So cintesi
sacāhaṃ kañci rājānaṃ upasaṅkamissāmi so evaṃ rassasarīro tvaṃ
kiṃ amhākaṃ kammaṃ karissasīti vakkhati yannūnāhaṃ ārohapariṇāhasampannaṃ
abhirūpaṃ ekaṃ purisaṃ phalakaṃ katvā tassa piṭṭhicchāyāya
jīvikaṃ kappeyyanti. So tathārūpaṃ purisaṃ pariyesamāno bhīmasenassa
nāmekassa tantavāyassa tantavitataṭṭhānaṃ gantvā tena saddhiṃ
paṭisaṇṭhāraṃ katvā samma tvaṃ kinnāmosīti pucchi. Ahaṃ bhīmaseno
nāmāti. Kiṃ pana tvaṃ evaṃ abhirūpo upadhisampanno hutvā imaṃ
lāmakakammaṃ karosīti. Jīvituṃ asakkonto sammāti. Samma mā
etaṃ kammaṃ kari sakalajambūdīpe mayā sadiso dhanuggaho nāma
natthi sace panāhaṃ kañci rājānaṃ passeyyaṃ so maṃ evaṃ
rasso ayaṃ kiṃ amhākaṃ kammaṃ karissatīti kopeyya tvaṃ rājānaṃ
disvā ahaṃ dhanuggahoti vakkheyyāsi rājā te paribbayaṃ datvā
vuttiṃ nibaddhaṃ dassati ahante uppannaṃ kammaṃ karonto tassa
piṭṭhicchāyāya jīvissāmi evaṃ ubhopi sukhitā bhavissāma karohi
mama vacananti āha. So sādhūti sampaṭicchi. Atha naṃ ādāya
bārāṇasiṃ gantvā sayaṃ cūḷupaṭṭhāko hutvā taṃ purato katvā
Rājadvāre ṭhatvā rañño ārocāpesi. Āgacchantūti vutte
ubhopi pavisitvā rājānaṃ vanditvā aṭṭhaṃsu. Kiṃkāraṇā āgatatthāti
ca vutte bhīmaseno āha ahaṃ dhanuggaho mayā sadiso nāma
sakalajambūdīpe dhanuggaho natthīti. Kiṃ pana bhaṇe labhanto maṃ
upaṭṭhahissasīti. Aḍḍhamāse sahassaṃ labhanto upaṭṭhahissāmi
devāti. Ayaṃ te puriso kiṃ hotīti. Cūḷupaṭṭhāko devāti.
Sādhu upaṭṭhahāti. Tato paṭṭhāya bhīmaseno rājānaṃ upaṭṭhāti.
Uppannakiccaṃ panassa bodhisattova nittharati.
     Tena kho pana samayena kāsīraṭṭhe ekasmiṃ araññe bahunnaṃ
manussānaṃ sañcaraṇamaggaṃ byaggho chaḍḍāpeti bahū manusse gahetvā
gahetvā khādati. Taṃ pavuttiṃ rañño ārocesuṃ. Rājā
bhīmasenaṃ pakkosāpetvā sakkhissasi tāta etaṃ byagghaṃ gaṇhitunti
āha. Deva kiṃ dhanuggaho nāmāhaṃ yadi byagghaṃ gahetuṃ na
sakkomīti. Rājā tassa paribbayaṃ datvā uyyojesi. So gharaṃ
gantvā bodhisattassa kathesi. Bodhisatto sādhu samma gacchāti
āha. Tvaṃ pana na gamissasīti. Ahaṃ na gamissāmi upāyaṃ pana
te ācikkhissāmīti. Ācikkha sammāti. Tvaṃ byagghassa
vasanaṭṭhānaṃ sahasā ekakova mā agamāsi jānapadamanusse pana
sannipātetvā ekaṃ vā dve vā dhanusahassāni gāhāpetvā
tattha gantvā byagghassa uṭṭhitabhāvaṃ ñatvā palāyitvā ekaṃ
gumbaṃ pavisitvā urena nipajjeyyāsi jānapadā ca byagghaṃ pothetvā
Gaṇhissanti tehi byagghe gahite tvaṃ dantehi ekaṃ valliṃ
chinditvā koṭiyaṃ gahetvā tattha gantvā matabyagghassa santikaṃ
gantvā bhonto kenesa byaggho mārito ahaṃ imaṃ byagghaṃ goṇaṃ
viya valliyā bandhitvā rañño santikaṃ nessāmīti valliatthāya gumbaṃ
paviṭṭho mayā valliyā anābhatāyaeva kenesa byaggho māritoti
katheyyāsi atha te jānapadā bhītatasitā sāmi mā rañño ācikkhāti
bahuṃ dhanaṃ dassanti byaggho tayāva gahito bhavissati raññopi
santikā bahuṃ dhanaṃ labhissasīti. So sādhūti gantvā bodhisattena
kathitaniyāmeneva byagghaṃ gahetvā araññaṃ khemaṃ katvā mahājanaparivuto
bārāṇasiṃ āgantvā rājānaṃ disvā gahito me deva byaggho
araññaṃ khemaṃ katanti āha. Rājā tuṭṭho bahuṃ dhanaṃ adāsi.
     Punekadivasaṃ ekaṃ maggaṃ mahiso chaḍḍāpetīti ārocayiṃsu.
Rājā tatheva bhīmasenaṃ pesesi. Sopi bodhisattena dinnanayena
byagghaṃ viya tampi gahetvā āgacchi. Rājā puna bahuṃ dhanaṃ
adāsi. Mahantaṃ issariyaṃ jātaṃ. So issariyamadamatto
bodhisatte avamaññaṃ katvā tassa vacanaṃ na gaṇhati nāhaṃ taṃ
nissāya jīvāmi kiṃ tvaññeva purisoti ādīni pharusavacanāni vadati.
Atha katipāhaccayeneva eko sāmantarājā āgantvā bārāṇasiṃ
uparundhitvā rajjaṃ vā me detu yuddhaṃ vāti rañño sāsanaṃ
pesesi. Rājā yujjhāhīti bhīmasenaṃ peseti. So sabbasannāhasannaddho
rājavesaṃ gahetvā susannaddhassa vāraṇassa piṭṭhe nisīdi.
Bodhisattopi tassa maraṇabhayena sabbasannāhasannaddho bhīmasenasseva
pacchimāsane nisīdi. Vāraṇo mahājanaparivuto nagaradvārena nikkhamitvā
saṅgāmasīsaṃ pāpuṇi. Bhīmaseno yuddhabherisaddaṃ sutvāva
kampituṃ āraddho. Bodhisatto idānesa hatthipiṭṭhito patitvā
marissatīti hatthito apatanatthaṃ bhīmasenaṃ yottena parikkhipitvā gaṇhi.
Bhīmaseno sampahāraṭṭhānaṃ disvā maraṇabhayatajjito sarīravalañjena
hatthipiṭṭhiṃ dūseti. Bodhisatto na  kho te bhīmasena purimena
pacchimaṃ sameti tvaṃ pubbe saṅgāmayodho viya ahosi idāni
hatthipiṭṭhiṃ dūsesīti vatvā imaṃ gāthamāha
              yante pavikatthitaṃ pure
              atha te pūtisarā sajanti pacchā
              ubhayaṃ na sameti bhīmasena
              yuddhakathā ca idañca te vihaññanti.
     Tattha yante pavikatthitaṃ pureti yaṃ tayā pubbe kiṃ tvaṃyeva
puriso nāhaṃ puriso ahampi saṅgāmayodhoti pavikatthitaṃ vambhanavacanaṃ
vuttaṃ idantāva ekaṃ. Atha te pūtisarā sajanti pacchāti atha
te ime pūtibhāvena ca saraṇabhāvena ca pūtisarāti laddhanāmā
sarīravalañjadhārā sajanti valañjanti paggharanti. Pacchāti tato pure
pavikatthitato aparabhāge idāni imasmiṃ saṅgāmasīseti attho.
Ubhayaṃ na sameti bhīmasenāti idaṃ bhīmasena ubhayaṃ na sameti.
Kataraṃ. Yuddhakathā ca idañca te vihaññanti yā ca pure kathitā
Yuddhakathā yañca te idāni vihaññaṃ kilamatho hatthipiṭṭhidūsanākārappatto
vighātoti attho.
     Evaṃ bodhisatto taṃ garahitvā mā bhāyi samma kasmā mayi
ṭhite vihaññasīti bhīmasenaṃ piṭṭhito otāretvā nhāyitvā gehameva
gacchāti uyyojetvā ajja mayā pākaṭena bhavituṃ vaṭṭatīti
saṅgāmasīsaṃ pavisitvā sīhanādaṃ unnaditvā balakoṭṭhakaṃ bhinditvā sapattarājānaṃ
jīvaggāhaṃ  gāhāpetvā bārāṇasīrañño santikaṃ agamāsi. Rājā
tuṭṭho bodhisattassa mahantaṃ yasaṃ adāsi. Tato paṭṭhāya
cūḷadhanuggahapaṇḍitoti sakalajambūdīpe pākaṭo ahosi. So bhīmasenassa
paribbayaṃ datvā sakaṭṭhānameva pesetvā dānādīni puññāni katvā
yathākammaṃ gato.
     Satthā na bhikkhave idānevesa bhikkhu vikattheti pubbe
vikatthesiyevāti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi tadā bhīmaseno vikatthitabhikkhu ahosi
cūḷadhanuggahapaṇḍito pana ahamevāti.
                    Bhīmasenajātakaṃ dasamaṃ.
                    Varaṇavaggo aṭṭhamo.
                       ---------



             The Pali Atthakatha in Roman Book 36 page 179-184. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=3603              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=3603              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=80              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=520              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=514              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=514              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]