ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     9. Kharassarajātakaṃ
     yato viluttā ca hatā ca gāvoti idaṃ satthā jetavane
viharanto aññataraṃ amaccaṃ ārabbha kathesi.
     Kosalarañño kira eko amacco rājānaṃ ārādhetvā
paccantagāme balaṃ labhitvā corehi saddhiṃ ekato hutvā ahaṃ manusse
ādāya araññaṃ pavisissāmi tumhe gāmaṃ vilumpitvā upaḍḍhaṃ
mayhaṃ dadeyyāthāti vatvā pageva manusse sannipātetvā araññaṃ
gantvā coresu āgantvā gāviyo ghātetvā maṃsaṃ khāditvā gāmaṃ
vilumpitvā gatesu sāyaṇhasamaye mahājanaparivuto āgacchati. Tassa
nacirasseva taṃ kammaṃ pākaṭaṃ jātaṃ. Manussā rañño ārocesuṃ.
Rājā taṃ pakkosāpetvā dosaṃ patiṭṭhāpetvā suniggahitaṃ niggahetvā
aññaṃ gāmabhojakaṃ pesetvā jetavanaṃ gantvā tathāgataṃ vanditvā
bhagavato etamatthaṃ ārocesi. Bhagavā na mahārāja idānevesa
evaṃsīlo pubbepi evaṃsīloyevāti tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatto rajjaṃ kārento ekassa
amaccassa paccantagāmaṃ adāsi. Sabbaṃ purimasadisameva. Tadā
bodhisatto vaṇijjāya paccante vicaranto hutvā tasmiṃ gāmake
nivāsaṃ kappesi. So tasmiṃ gāmabhojake sāyaṇhasamaye
mahājanaparivārena bheriyā vajjamānāya āgacchante ayaṃ duṭṭhagāmabhojako
corehi ekato hutvā gāmaṃ vilumpāpetvā coresu palāyitvā
Aṭaviṃ paviṭṭhesu idāni upasantupasanto viya bheriyā vajjamānāya
āgacchatīti vatvā imaṃ gāthamāha
              yato viluttā ca hatā ca gāvo
              daḍḍhāni gehāni jano ca nīto
              athāgamā puttahatāya putto
              kharassaraṃ deṇḍimaṃ vādayantoti.
     Tattha yatoti yadā. Viluttā ca hatā cāti vilumpitvā
vadhitvā maṃsakhādanatthāya ca hatā ca. Gāvoti gorūpāni. Daḍḍhānīti
aggiṃ datvā jhāpitāni. Jano ca nītoti karamaraggāhaṃ gahetvā
nīto. Puttahatāya puttoti hataputtāya putto nillajjoti
attho. Chinnahirottappassa hi mātā nāma natthi. Iti so
tassā jīvanatopi puttaṭṭhāne na tiṭṭhatīti hataputtāya putto nāma
hoti. Kharassaranti thaddhasaddaṃ. Deṇḍimanti pahaṭabheriṃ.
     Evaṃ bodhisatto imāya gāthāya taṃ paribhāsi. Nacirasseva tassa
taṃ kammaṃ pākaṭaṃ jātaṃ. Athassa rājā dosānurūpaṃ niggahaṃ akāsi.
     Satthā na mahārāja idānevesa evaṃsīlo pubbepi evaṃsīloyevāti
vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi tadā amacco idāni amaccoyeva gāthāya
udāharaṇakapaṇḍitapuriso pana ahamevāti.
                    Kharassarajātakaṃ navamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 36 page 177-178. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=3562              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=3562              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=79              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=515              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=507              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=507              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]