ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                      3 Velukajatakam
     yo atthakamassati idam sattha jetavane viharanto annataram
dubbacam bhikkhum arabbha kathesi.
     Tam hi bhagava saccam kira tvam bhikkhu dubbacoti pucchitva
saccam bhanteti vutte na tvam bhikkhu idaneva dubbaco pubbepi
Dubbacoyeva dubbacatayeva ca panditanam vacanam akatva sappamukhe
jivitakkhayam pattositi vatva atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
kasiratthe mahabhogakule nibbatto vinnutam patva kamesu adinavam
nekkhamme ca anisamsam disva kame pahaya himvantam pavisitva
isipabbajjam pabbajitva kasinaparikammam katva pancabhinnaatthasamapattiyo
uppadetva jhanasukhena vitinametva aparabhage
mahaparivaro pancahi tapasasatehi parivuto ganasattha hutva
vihasi. Atheko asivisapotako attano dhammataya caranto
annatarassa tapasassa assamapadam patto. Tapaso tasmim
puttasineham uppadetva tam ekasmim velupabbe sayapetva patijaggati.
Tassa velupabbe sayanato velukotveva namam akamsu. Tam
puttasinehena patijagganato tapasassa velukapitatveva namam akamsu.
Tada bodhisatto eko kira tapaso asivisam patijaggatiti sutva
pakkositva saccam kira tvam asivisam patijaggasiti pucchitva saccanti
vutte asivisena saddhim vissaso nama natthi ma etam patijaggasiti
aha. Tapaso aha so me acariya puttonaham tena
vina vattitum sakkhissamiti. Tenahi etasseva santika jivitakkhayam
papunissasiti. Tapaso bodhisattassa vacanam na ganhi asivisampi
chadditum nasakkhi. Tato katipahaccayeneva sabbe tapasa
phalaphalatthaya gantva gatatthane phalaphalassa sulabhabhavam disva dve
Tayo divase tattheva vasimsu. Velukapitapi tehi saddhim gacchanto
asivisam velupabbeyeva sayapetva pidahitva gato. So puna
tapasehi saddhim dvihatihaccayena agantva velukassa gocaram dassamiti
velupabbam ugghatetva ehi puttaka chatakositi hattham
pasaresi. Asiviso dviham tiham niraharataya kujjhitva
pasaritahattham damsitva tapasam tattheva jivitakkhayam papetva arannam
pavisi. Tapasa tam disva bodhisattassa arocesum. Bodhisatto
tassa sarirakiccam karetva isiganassa majjhe nisiditva isinam
ovadavasena imam gathamaha
              yo atthakamassa hitanukampino
              ovajjamano na karoti sasanam
          evam so nihato seti velukassa yatha pitati.
     Tattha evam so nihato setiti yo hi isinam ovadam na
ganhati so yatha esa tapaso asivisamukhe putibhavam patva
nihato sayati evam mahavinasam patva nihato setiti attho.
     Evam bodhisatto isiganam ovaditva cattaro brahmavihare
bhavetva ayuhapariyosane brahmaloke uppajji.
     Satthapi na tvam bhikkhu idaneva dubbaco pubbepi dubbaco
dubbacabhavena ca asivisamukhe putibhavam pattositi imam dhammadesanam
aharitva anusandhim ghatetva jatakam samodhanesi tada
Velukapita dubbacabhikkhu ahosi sesaparisa buddhaparisa ganasattha pana
ahamevati.
                    Velukajatakam tatiyam.
                    --------------



             The Pali Atthakatha in Roman Book 36 page 15-18. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=307&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=307&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=43              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=288              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=284              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=284              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]