ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      3 Veḷukajātakaṃ
     yo atthakāmassāti idaṃ satthā jetavane viharanto aññataraṃ
dubbacaṃ bhikkhuṃ ārabbha kathesi.
     Taṃ hi bhagavā saccaṃ kira tvaṃ bhikkhu dubbacoti pucchitvā
saccaṃ bhanteti vutte na tvaṃ bhikkhu idāneva dubbaco pubbepi
Dubbacoyeva dubbacatāyeva ca paṇḍitānaṃ vacanaṃ akatvā sappamukhe
jīvitakkhayaṃ pattosīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsīraṭṭhe mahābhogakule nibbatto viññutaṃ patvā kāmesu ādīnavaṃ
nekkhamme ca ānisaṃsaṃ disvā kāme pahāya himvantaṃ pavisitvā
isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā pañcābhiññāaṭṭhasamāpattiyo
uppādetvā jhānasukhena vītināmetvā aparabhāge
mahāparivāro pañcahi tāpasasatehi parivuto gaṇasatthā hutvā
vihāsi. Atheko āsīvisapotako attano dhammatāya caranto
aññatarassa tāpasassa assamapadaṃ patto. Tāpaso tasmiṃ
puttasinehaṃ uppādetvā taṃ ekasmiṃ veḷupabbe sayāpetvā paṭijaggati.
Tassa veḷupabbe sayanato veḷukotveva nāmaṃ akaṃsu. Taṃ
puttasinehena paṭijagganato tāpasassa veḷukapitātveva nāmaṃ akaṃsu.
Tadā bodhisatto eko kira tāpaso āsīvisaṃ paṭijaggatīti sutvā
pakkositvā saccaṃ kira tvaṃ āsīvisaṃ paṭijaggasīti pucchitvā saccanti
vutte āsīvisena saddhiṃ vissāso nāma natthi mā etaṃ paṭijaggasīti
āha. Tāpaso āha so me ācariya puttonāhaṃ tena
vinā vattituṃ sakkhissāmīti. Tenahi etasseva santikā jīvitakkhayaṃ
pāpuṇissasīti. Tāpaso bodhisattassa vacanaṃ na gaṇhi āsīvisaṃpi
chaḍḍituṃ nāsakkhi. Tato katipāhaccayeneva sabbe tāpasā
phalāphalatthāya gantvā gataṭṭhāne phalāphalassa sulabhabhāvaṃ disvā dve
Tayo divase tattheva vasiṃsu. Veḷukapitāpi tehi saddhiṃ gacchanto
āsīvisaṃ veḷupabbeyeva sayāpetvā pidahitvā gato. So puna
tāpasehi saddhiṃ dvīhatīhaccayena āgantvā veḷukassa gocaraṃ dassāmīti
veḷupabbaṃ ugghātetvā ehi puttaka chātakosīti hatthaṃ
pasāresi. Āsīviso dvīhaṃ tīhaṃ nirāhāratāya kujjhitvā
pasāritahatthaṃ ḍaṃsitvā tāpasaṃ tattheva jīvitakkhayaṃ pāpetvā araññaṃ
pāvisi. Tāpasā taṃ disvā bodhisattassa ārocesuṃ. Bodhisatto
tassa sarīrakiccaṃ kāretvā isigaṇassa majjhe nisīditvā isīnaṃ
ovādavasena imaṃ gāthamāha
              yo atthakāmassa hitānukampino
              ovajjamāno na karoti sāsanaṃ
          evaṃ so nihato seti veḷukassa yathā pitāti.
     Tattha evaṃ so nihato setīti yo hi isīnaṃ ovādaṃ na
gaṇhāti so yathā esa tāpaso āsīvisamukhe pūtibhāvaṃ patvā
nihato sayati evaṃ mahāvināsaṃ patvā nihato setīti attho.
     Evaṃ bodhisatto isigaṇaṃ ovaditvā cattāro brahmavihāre
bhāvetvā āyuhapariyosāne brahmaloke uppajji.
     Satthāpi na tvaṃ bhikkhu idāneva dubbaco pubbepi dubbaco
dubbacabhāvena ca āsīvisamukhe pūtibhāvaṃ pattosīti imaṃ dhammadesanaṃ
āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā
Veḷukapitā dubbacabhikkhu ahosi sesaparisā buddhaparisā gaṇasatthā pana
ahamevāti.
                    Veḷukajātakaṃ tatiyaṃ.
                    --------------



             The Pali Atthakatha in Roman Book 36 page 15-18. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=307              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=307              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=43              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=288              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=284              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=284              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]