ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     6. Asaṅkiyajātakaṃ
     asaṅkiyomhi gāmamhīti idaṃ satthā jetavane viharanto ekaṃ
sāvatthīvāsiupāsakaṃ ārabbha kathesi.
     So kira sotāpanno ariyasāvako kenacideva karaṇīyena ekena
sakaṭasatthavāhena saddhiṃ maggaṃ paṭipajjitvā ekasmiṃ araññaṭṭhāne
sakaṭāni mocetvā khandhāvārabandhe kate satthavāhassāvidūre
aññatarasmiṃ rukkhamūle caṅkamati. Attano kālaṃ sallakkhetvāva pañcasatā
corā  khandhāvāraṃ vilumpissāmāti dhanumuggarādihatthā gantvā taṃ
Ṭhānaṃ parivārayiṃsu. Sopi upāsako caṅkamatiyeva. Corā taṃ
disvā addhā esa khandhāvārarakkhako bhavissati imassa niddaṃ
okkantakāle vilumpissāmāti ajjhottharituṃ asakkontā tattha
tattheva aṭṭhaṃsu. Sopi upāsako paṭhamayāmepi majjhimayāmepi
pacchimayāmepi caṅkamantoyeva aṭṭhāsi. Paccūsakālo jāto.
Corā okāsaṃ alabhantā gahitagahite pāsāṇamuggarādayo chaḍḍetvā
palāyiṃsu. Upāsakopi attano kammaṃ niṭṭhāpetvā puna sāvatthiṃ
āgantvā satthāraṃ upasaṅkamitvā bhante attānaṃ rakkhamānā
pararakkhakā hontīti pucchi. Āma upāsaka attānaṃ rakkhanto
paraṃ rakkhati paraṃ rakkhanto attānaṃ rakkhatiyevāti. So yāva
subhāsitamidaṃ bhante bhagavatā ahaṃ ekena satthavāhena saddhiṃ maggaṃ
paṭipanno rukkhamūle caṅkamanto attānaṃ rakkhissāmīti sakalaṃ satthaṃ
rakkhinti āha. Satthā upāsaka pubbepi paṇḍitā attānaṃ
rakkhantā paraṃ rakkhiṃsūti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tadā bodhisatto
brāhmaṇakule nibbattitvā vayappatto kāmesu ādīnavaṃ disvā
isipabbajjaṃ pabbajitvā himavante vasanto loṇambilasevanatthāya
janapadaṃ āgantvā janapadacārikaṃ caranto ekena satthavāhena saddhiṃ
maggaṃ paṭipajjitvā ekasmiṃ araññaṭṭhāne satthe niviṭṭhe satthato
avidūre jhānasukhena vītināmento aññatarasmiṃ rukkhamūle caṅkamanto
aṭṭhāsi. Atha kho pañcasatacorā sāyamāsabhattassa bhuttakāle
Taṃ sakaṭasatthaṃ valumpissāmāti āgantvā parivārayiṃsu. Te taṃ
tāpasaṃ disvā sace ayaṃ amhe passissati satthavāsikānaṃ
ārocessati etassa niddūpagatavelāya vilumpissāmāti tattheva aṭṭhaṃsu.
Tāpasopi sakalampi rattiṃ caṅkamatiyeva. Corā okāsaṃ alabhitvā
gahitamuggarapāsāṇe chaḍḍetvā sakaṭasatthavāsīnaṃ saddaṃ datvā bhonto
satthavāsino sace esa rukkhamūle caṅkamanatāpaso ajja nābhavissa
sabbe mahāvilopaṃ patvā abhavissaṃsu sve tāpasassa mahāsakkāraṃ
kareyyāthāti vatvā pakkamiṃsu. Te pabhātāya rattiyā corehi
chaḍḍite muggarapāsāṇādayo disvā bhītā bodhisattassa santikaṃ
gantvā vanditvā bhante diṭṭhā vo corāti pucchiṃsu. Āma
āvuso diṭṭhāti. Bhante ettake vo core disvā bhayaṃ vā
sārajjaṃ vā na uppajjīti. Bodhisatto āvuso core disvā
bhayaṃ vā sārajjaṃ vā sadhanassa hoti ahampana niddhano svāhaṃ
kiṃ bhāyissāmi mayhaṃ hi gāmepi araññepi vasantassa bhayaṃ vā
sārajjaṃ vā natthīti vatvā tesaṃ dhammaṃ desento imaṃ gāthamāha
         asaṅkiyomhi gāmamhi    araññe natthi me bhayaṃ
         ujumaggaṃ samāruḷho     mettāya karuṇāya cāti.
     Tattha asaṅkiyomhi gāmamhīti saṅkāya niyutto patiṭṭhitoti
saṅkiyo na saṅkiyo asaṅkiyo ahaṃ gāme vasantopi saṅkāya
appatiṭṭhitattā asaṅkiyo nibbhayo nirāsaṅkoti dīpeti. Araññeti
Gāmagāmūpacāravinimuttaṭṭhāne. Ujumaggaṃ samāruḷho mettāya karuṇāya
cāti ahaṃ tikacatukkajjhānikāhi mettākaruṇāhi kāyavaṅkādivirahitaṃ
ujuṃ brahmalokagāmimaggaṃ āruḷhoti vadati. Athavā. Parisuddhasīlatāya
kāyavacīmanovaṅkavirahitaṃ ujuṃ devalokamaggaṃ āruḷhomhīti
dassetvā tato uttariṃ mettāya karuṇāya ca patiṭṭhitattā ujuṃ
brahmalokamaggaṃ āruḷhomhīti dasseti. Aparihīnajjhānassa hi
ekantena brahmalokaparāyanattā mettākaruṇādayo ujumaggā nāma.
     Evaṃ bodhisatto imāya gāthāya dhammaṃ desetvā tuṭṭhacittehi
tehi manussehi sakkato pūjito yāvajīvaṃ cattāro brahmavihāre
bhāvetvā brahmaloke nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi tadā satthavāsino buddhaparisā ahesuṃ tāpaso pana
ahamevāti.
                    Asaṅkiyajātakaṃ chaṭṭhaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 36 page 143-146. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=2871              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2871              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=76              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=497              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=485              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=485              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]