ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     4. Rukkhadhammajātakaṃ
     sādhu sambahulā ñātīti idaṃ satthā jetavane viharanto
udakakalahena attano ñātakānaṃ mahāvināsaṃ paccupaṭṭhitaṃ ñatvā ākāse
uggantvā rohiṇīnadiyā upari pallaṅkena nisīditvā nīlaraṃsī
vissajjetvā ñātake saṃvejetvā ākāsā oruyha nadītīre nisinno taṃ
kalahaṃ ārabbha kathesi.
     Ayamettha saṅkhepo. Vitthāro pana kunālajātake āvibhavissati.
Tadā pana satthā ñātake āmantetvā mahārājā tumhehi ñātakehi
nāma samaggehi sammodamānehi bhavituṃ vaṭṭati ñātakānaṃ hi sāmaggiyā
sati paccāmittā okāsaṃ na labhanti tiṭṭhantu tāva manussabhūtā
acetanānaṃ rukkhānampi sāmaggiṃ laddhuṃ vaṭṭati atītasmiṃ hi
himavantappadese mahāvāto sālavanaṃ paharati tassa pana sālavanassa
aññamaññaṃ rukkhagacchagumbalatāhi sambandhattā ekarukkhampi pātetuṃ
asakkonto matthakamatthakeneva agamāsi ekampana aṅgaṇe ṭhitaṃ
sākhāviṭapasampannampi mahārukkhaṃ aññehi rukkhehi asambandhattā
ummūletvā bhūmiyaṃ pātesi iminā kāraṇena tumhehi samaggehi
sammodamānehi bhavituṃ vaṭṭatīti vatvā tehi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente paṭhamaṃ uppanno
vessavaṇamahārājā cavi. Sakko aññaṃ vessavaṇaṃ ṭhapesi.
Etasmiṃ vessavaṇe parivatte pacchānibbattavessavaṇo
Rukkhagacchagumbalatānaṃ attano attano ruccanaṭṭhāne vimānaṃ gaṇhantūti
sāsanaṃ pesesi. Tadā bodhisatto himavantappadese ekasmiṃ sālavane
rukkhadevatā hutvā nibbatti. So ñātake āha tumhe vimānāni
gaṇhantā aṅgaṇe ṭhitarukkhesu mā gaṇhatha imasmiṃ pana sālavane
mayā gahitavimānaṃ parivāretvā ṭhitavimānāni gaṇhathāti. Tattha
bodhisattassa vacanakarā paṇḍitadevatā bodhisattassa vimānaṃ
parivāretvā ṭhitavimānāni gaṇhiṃsu. Apaṇḍitā pana kiṃ amhākaṃ
araññavimānehi mayaṃ manussapatheva gāmanigamarājadhānidvāresu vimānāni
gaṇhissāma gāmādayo hi upanissāya vasamānā devatā
lābhaggayasaggappattā hontīti vatvā manussapathe aṅgaṇaṭṭhāne
nibbattamahārukkhesu vimānāni gaṇhiṃsu. Athekasmiṃ divase mahatī vātavuṭṭhi
uppajji. Vātassa atithaddhattāya daḷhamūlā vanajeṭṭhakarukkhāpi
sambhaggasākhāviṭapā samūlā nipatiṃsu. Tampana aññamaññaṃ sambandhane
ṭhitasālavanaṃ patvā ito cito ca paharanto ekaṃ rukkhampi pātetuṃ
nāsakkhi. Bhaggavimānā devatā nippaṭisaraṇā dārake hatthe
gahetvā himavantaṃ gantvā attano pavuttiṃ sālavanadevatānaṃ kathayiṃsu.
Tā tāsaṃ evaṃ āgatabhāvaṃ bodhisattassa ārocesuṃ. Bodhisatto
paṇḍitānaṃ vacanaṃ agahetvā nippaccayaṭṭhānaṃ gatā nāma evarūpāva
hontīti vatvā dhammaṃ desento imaṃ gāthamāha
         Sādhu sambahulā ñātī      api rukkhā araññajā
         vāto vahati ekaṭṭhaṃ      brahantampi vanappatinti.
     Tattha sambahulāti cattāro upādāya tatuttariṃ satasahassaṃpi
sambahulā nāma evaṃ sambahulā aññamaññaṃ nissāya vasantā
ñātakā sādhu sobhanā pasatthā parehi appadhaṃsiyāti attho.
Api rukkhā araññajāti tiṭṭhantu manussabhūtā araññe jātā
rukkhāpi sambahulā aññamaññūpatthambhena ṭhitā sādhuyeva rukkhānampi
hi sapaccayabhāvo laddhuṃ vaṭṭati. Vāto vahati ekaṭṭhanti puratthimādibhedo
vāto vāyanto aṅgaṇaṭṭhāne ṭhitaṃ ekaṭṭhaṃ ekameva ṭhitaṃ.
Brahantampi vanappatinti sākhāviṭapasampannaṃ mahārukkhampi vahati
ummūletvā pātetīti attho.
     Bodhisatto imaṃ kāraṇaṃ kathetvā āyukkhaye yathākammaṅgato.
     Satthāpi evaṃ mahārājā ñātakānaṃ tāva sāmaggiṃyeva laddhuṃ
vaṭṭatīti samaggā sammodamānā piyasaṃvāsameva vasathāti imaṃ dhammadesanaṃ
āharitvā jātakaṃ samodhānesi tadā devagaṇā buddhaparisā ahesuṃ
paṇḍitadevatā pana ahamevāti.
                   Rukkhadhammajātakaṃ catutthaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 36 page 136-138. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=2719              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2719              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=74              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=485              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=473              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=473              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]