ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     2. Sīlavanāgajātakaṃ
     akataññussa posassāti idaṃ satthā veḷuvane viharanto devadattaṃ
ārabbha kathesi.
     Dhammasabhāyaṃ hi bhikkhū āvuso devadatto akataññū tathāgatassa
guṇe na jānātīti kathentā nisīdiṃsu. Satthā āgantvā
kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva devadatto akataññū pubbepi
akataññūyeva na kadāci mayhaṃ guṇaṃ jānātīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese hatthiyoniyaṃ nibbatti. So mātukucchito nikkhamanto
sabbaseto ahosi rajatapuñjasannibho. Akkhīni panassa maṇiguḷasadisāni
paññāyamānāni pañcappasādāni ahesuṃ mukhaṃ rattakambalasadisaṃ
soṇḍaṃ suvaṇṇabinduppaṭimaṇḍitaṃ rajatadāmaṃ viya cattāro
pādā katalākhārasaparikammā viya evamassa dasahi pāramīhi alaṅkato
rūpasobhaggappatto attabhāvo ahosi. Atha naṃ viññutaṃ pattaṃ
sakalahimavante vāraṇā sannipatitvā upaṭṭhahantā vicariṃsu. Evaṃ
So asītisahassavāraṇaparivāro himavantappadese vasamāno aparabhāge
gaṇe dosaṃ disvā gaṇamhā kāyavivekaṃ gantvā ekakova araññavāsaṃ
kappesi. Sīlavantatāya ca panassa sīlavanāgarājātveva nāmaṃ
ahosi.
     Atheko bārāṇasīvāsiko vanacarako himavantaṃ pavisitvā attano
ājīvabhaṇḍakaṃ gavesamāno disā vavaṭṭhapetuṃ asakkonto maggamūḷho
hutvā maraṇabhayabhīto bāhā paggayha paridevamāno vicarati.
Bodhisatto tassa taṃ paridevitaṃ sutvā imaṃ purisaṃ dukkhā mocessāmīti
kāruññacodito tassa santikaṃ agamāsi. So taṃ disvāva bhīto
palāyi. Bodhisatto  taṃ palāyantaṃ disvā tatheva aṭṭhāsi. So
puriso bodhisattaṃ ṭhitaṃ disvā aṭṭhāsi. Bodhisatto puna agamāsi.
So puna palāyitvā tassa ṭhitakāle ṭhatvā cintesi ayaṃ vāraṇo
mama palāyanakāle tiṭṭhati ṭhitakāle āgacchati nāyaṃ mayhaṃ
anatthakāmo imamhā pana maṃ dukkhā mocetukāmo bhavissatīti. Sūro
hutvā aṭṭhāsi. Bodhisatto taṃ upasaṅkamitvā kasmā bho
tvaṃ purisa paridevamāno vicarasīti pucchi. Sāmi disā vavaṭṭhapetuṃ
asakkonto maggamūḷho hutvā maraṇabhayenāti. Atha naṃ bodhisatto
attano vasanaṭṭhānaṃ netvā katipāhaṃ phalāphalehi santappetvā
bho purisa mā bhāyi ahaṃ taṃ manussapathaṃ nessāmīti. Attano
piṭṭhe nisīdāpetvā manussapathaṃ pāpesi. Atha kho so mittadubbhipuriso
sace koci pucchissati ācikkhitabbaṃ bhavissatīti bodhisattassa piṭṭhe
Nisinnoyeva rukkhanimittaṃ pabbatanimittaṃ upadhārentova gacchati.
Atha naṃ bodhisatto araññā nīharitvā bārāṇasīgamikamahāmagge
ṭhapetvā bho purisa iminā maggena gaccha mayhaṃ pana vasanaṭṭhānaṃ
pucchitopi mā kassaci ācikkhāti taṃ uyyojetvā attano
vasanaṭṭhānaṃyeva agamāsi.
     Atha so puriso bārāṇasiṃ gantvā anuvicaranto dantakāravīthiṃ
patvā dantakāre dantavikatiyo kurumāne disvā kiṃ pana bho
jīvadantampi labhitvā gaṇheyyāthāti. Bho kiṃ vadasi jīvadanto
nāma matahatthidantato mahagghataroti. Tenahi ahaṃ vo jīvadantaṃ
āharissāmīti pātheyyaṃ gahetvā kharakakacaṃ ādāya bodhisattassa
vasanaṭṭhānaṃ agamāsi. Bodhisatto taṃ disvā kimatthaṃ āgatosīti
pucchi. Ahaṃ sāmi duggato kapaṇo jīvituṃ asakkonto
tumhe dantakhaṇḍaṃ yācitvā sace dassatha taṃ ādāya gantvā
vikkiṇitvā tena mūlena jīvissāmīti āgatoti. Hotu bho dantaṃ
te dassāmi sace dantakappanatthāya kakacaṃ atthīti. Kakacaṃ
gahetvā āgatomhi sāmīti. Tenahi dante kakacena kantitvā
ādāya gacchāhīti bodhisatto pāde sammiñjitvā gonisinnakaṃ
nisīdi. So tassa dvepi aggadante chindi. Bodhisatto te
dante soṇḍāya gahetvā bho purisa nāhaṃ ime mayhaṃ appiyā
amanāpāti dammi imehi pana me dantehi sataguṇena sahassaguṇena
satasahassaguṇena sabbadhammappaṭivedhasamatthaṃ sabbaññutañāṇaṃ piyataraṃ
Tassa me idaṃ dantadānaṃ sabbaññutañāṇappaṭivijjhanatthāya  hotūti
sabbaññutañāṇassa paṇidhānaṃ katvā dantayugalaṃ adāsi.
     So taṃ ādāya gantvā vikkiṇitvā tasmiṃ mūle khīṇe puna
bodhisattassa santikaṃ gantvā sāmi tumhākaṃ dante vikkiṇitvā
laddhamūlaṃ mayhaṃ iṇasodhanamattameva jātaṃ avasesadante me
dethāti āha. Bodhisatto sādhūti paṭissuṇitvā purimanayeneva
kappāpetvā avasesadante adāsi. Sopi te vikkiṇitvā puna
āgantvā sāmi jīvituṃ na sakkomi mūladāṭhā me dehīti āha.
Bodhisatto sādhūti vatvā purimanayeneva nisīdi. So pāpapuriso
mahāsattassa rajatadāmasadisaṃ soṇḍaṃ maddamāno kelāsakūṭasadisaṃ
kumbhaṃ abhiruhitvā ubho koṭiyo paṇhiyā paharanto maṃsaṃ viyūhitvā
kumbhā oruyha kakacena mūladāṭhā kappetvā pakkāmi.
Bodhisattassa dassanūpacāraṃ vijahanteyeva pana tasmiṃ pāpapurise
catunnahutādhikadviyojanasatasahassabahalā ghanapaṭhavī sineruyugandharādayo
mahābhāre duggandhajegucchāni gūthamuttādīni ca dhāretuṃ samatthāpi tassa
aguṇarāsiṃ dhāretuṃ asakkontī viya bhijjitvā vivaramadāsi. Tāvadeva
avīcimahānirayato jālā nikkhamitvā taṃ mittadubbhipurisaṃ kuladattikena
kambalena pārupantī viya parikkhipitvā gaṇhi. Evaṃ tassa
pāpapuggalassa paṭhaviṃ paviṭṭhakāle tasmiṃ vanasaṇḍe adhivaṭṭhā
rukkhadevatā akataññuṃ mittadubbhipuggalaṃ imaṃ cakkavattirajjaṃ datvāpi
tosetuṃ na sakkotīti vanaṃ unnādetvā dhammaṃ desayamānā imaṃ gāthamāha
         Akataññussa posassa    niccaṃ vivaradassino
         sabbañce paṭhaviṃ dajjā  neva naṃ abhirādhayeti.
     Tattha akataññussāti attano kataguṇaṃ ajānantassa.
Posassāti purisassa. Vivaradassinoti chiddameva okāsameva
olokentassa. Sabbañce paṭhaviṃ dajjāti sacepi tādisassa puggalassa
sakalaṃ cakkavattirajjaṃ imaṃ vā pana mahāpaṭhaviṃ parivattetvā paṭhavojaṃ
dadeyya. Neva naṃ abhirādhayeti evaṃ karontopi akataññuṃ
evarūpaṃ kataguṇaviddhaṃsanaṃ koci paritosetuṃ vā pasādetuṃ vā na
sakkuṇeyyāti attho.
     Evaṃ sā devatā vanaṃ unnādetvā dhammaṃ desesi. Bodhisatto
yāvatāyukaṃ ṭhatvā yathākammaṃ agamāsi.
     Satthā na bhikkhave devadatto idāneva akataññū pubbepi
akataññūyevāti idaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi tadā mittadubbhipuriso devadatto ahosi
rukkhadevatā sārīputto sīlavanāgarājā pana ahamevāti.
                   Sīlavanāgajātakaṃ dutiyaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 36 page 124-128. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=2480              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2480              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=72              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=475              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=463              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=463              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]