ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     10. Kuddālajātakaṃ
     na taṃ jitaṃ sādhu jitanti imaṃ satthā jetavane viharanto
cittahatthasārīputtaṃ ārabbha kathesi.
     So kira sāvatthiyaṃ eko kuladārako athekadivasaṃ kasitvā
āgacchanto vihāraṃ pavisitvā ekassa therassa pattato siniddhaṃ
madhurappaṇītabhojanaṃ labhitvā cintesi mayaṃ rattindivaṃ sahatthena
nānākammāni kurumānāpi evarūpaṃ madhurāhāraṃ na labhāma mayāpi samaṇena
bhavitabbanti. So pabbajitvā māsaḍḍhamāsaccayena ayoniso
manasikaronto kilesavasiko hutvā vibbhamitvā puna bhattena kilamanto
āgantvā pabbajitvā abhidhammaṃ uggaṇhi iminā upāyena cha
vāre vibbhamitvā pabbajito sattame bhikkhubhāve sattappakaraṇiko
hutvā bahunnaṃ bhikkhūnaṃ dhammaṃ vācento vipassanaṃ vaḍḍhetvā arahattaṃ
pāpuṇi. Athassa sahāyakā bhikkhū kiṃ nu kho āvuso cittahattha
pubbe viya te etarahi kilesā na vaḍḍhantīti parihāsaṃ kariṃsu.
Āvuso abhabbodānāhaṃ ito paṭṭhāya gihibhāvāyāti. Evaṃ
tasmiṃ arahattaṃ patte dhammasabhāyaṃ kathā udapādi āvuso evarūpassa
nāma arahattassa upanissaye sati āyasmā cittahatthasārīputto
chakkhattuṃ uppabbajito aho mahādoso puthujjanabhāvoti.
Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte bhikkhave puthujjanacittaṃ nāma
lahukaṃ dunniggahaṃ ārammaṇavasena gantvā allīyati ekavāraṃ
allīnaṃ na sakkā hoti khippaṃ mocetuṃ evarūpassa cittassa damatho
sādhu dantameva hitaṃ sukhaṃ āvahatīti vatvā āha
         dunniggahassa lahuno     yatthakāmanipātino
         cittassa damatho sādhu    cittaṃ dantaṃ sukhāvahanti.
Tassa pana dunniggahaṇatāya pubbepi paṇḍitā etaṃ kuddālakaṃ
nissāya taṃ jahituṃ asakkonto lobhavasena chakkhattuṃ uppabbajitvā
sattame pabbajitabhāve jhānaṃ uppādetvā taṃ lobhaṃ niggaṇhiṃsūti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
maṇikakule nibbattitvā viññutaṃ pāpuṇi. Kuddālakapaṇḍitotissa
nāmaṃ ahosi. So kuddālakena bhūmiparikammaṃ katvā ḍākañceva
alābukumbhaṇḍaelāḷukādīni ca vapitvā tāni vikkiṇanto
kapaṇajīvikaṃ kappesi. Tañhissa ekaṃ kuddālakaṃ ṭhapetvā aññaṃ dhanaṃ
nāma natthi. So ekadivasaṃ cintesi kiṃ me gharāvāsena nikkhamitvā
Pabbajissāmīti. Athekadivasaṃ taṃ kuddālakaṃ paṭicchannaṭṭhāne ṭhapetvā
isipabbajjaṃ pabbajitvā taṃ kuddālakaṃ anussaritvā lobhaṃ chindituṃ
asakkonto kuṇṭhakuddālakaṃ nissāya uppabbaji. Evaṃ dutiyampi
tatiyampīti cha vāre taṃ kuddālakaṃ paṭicchannaṭṭhāne nikkhamitvā
pabbajito ceva uppabbajito ca sattame vāre cintesi ahaṃ imaṃ
kuṇṭhakuddālakaṃ nissāya punappunaṃ uppabbajito idāni naṃ mahānadiyaṃ
pakkhipitvā pabbajissāmīti nadītīraṃ gantvā sacassa patitaṭṭhānaṃ
passissāmi puna āgantvā uddharitukāmatā bhaveyyāti taṃ kuddālakaṃ
daṇḍe gahetvā nāgabalo thāmasampanno sīsassa uparibhāge tikkhattuṃ
āvijjhitvā akkhīni nimmiletvā nadīmajjhe khipitvā jitaṃ me
jitaṃ meti tikkhattuṃ nādaṃ nadi. Tasmiṃ khaṇe bārāṇasīrājā
paccantaṃ vūpasametvā āgato nadiyā sīsaṃ nhāyitvā
sabbālaṅkārapaṭimaṇḍito hatthikkhandhena gacchamāno taṃ bodhisattassa saddaṃ
sutvā ayaṃ puriso jitaṃ me jitaṃ meti vadati ko nu kho etena jito
pakkosatha nanti pakkosāpetvā bho purisa ahaṃ tāva vijitasaṅgāmo
idāni jayaṃ gahetvā āgacchāmi tayā pana ko jitoti
pucchi. Bodhisatto mahārāja tayā saṅgāmasatampi saṅgāmasahassampi
saṅgāmasatasahassampi jinantena dujjitameva kilesānaṃ ajitattā ahampana
abbhantare lobhaṃ niggaṇhanto kilese jininti kathento mahānadiṃ
olokento āpokasiṇajjhānaṃ nibbattetvā jhānasamāpattānubhāvena
ākāse nisīditvā rañño dhammaṃ desento imaṃ gāthamāha
         Na taṃ jitaṃ sādhu jitaṃ      yaṃ jitaṃ avajiyyati
         taṃ kho jitaṃ sādhu jitaṃ     yaṃ jitaṃ nāvajiyyatīti.
     Tattha na taṃ jitaṃ sādhu jitaṃ yaṃ jitaṃ avajiyyatīti yaṃ
paccāmitte parājinitvā raṭṭhaṃ jitaṃ paṭiladdhaṃ puna tehi
paccāmittehi avajiyyati taṃ jitaṃ sādhu jitannāma na hoti. Kasmā.
Punappunaṃ avajīyanato. Aparo nayo jitaṃ vuccati jayo yo
paccāmittehi saddhiṃ yujjhitvā adhigato jayo puna tesu jinantesu
parājayo hoti so na sādhu na sobhano . Kasmā. Yasmā
puna parājayova hoti. Taṃ kho jitaṃ sādhu jitaṃ yaṃ jitaṃ nāvajiyyatīti
yaṃ kho pana paccāmitte nimmathetvā jitaṃ puna tehi na avajiyyati
yo vā ekavāraṃ laddho jayo puna parājayo na hoti taṃ jitaṃ
sādhu sobhanaṃ so jayo sādhu sobhano nāma hoti. Kasmā. Puna
nāvajīyanato. Tasmā tvaṃ mahārāja sahassakkhattumpi satasahassakkhattumpi
saṅgāmasīsaṃ jinitvāpi saṅgāmayodho nāma na hoti.
Kiṃkāraṇā. Attano kilesānaṃ ajitattā. Yo pana ekavārampi
attano abbhantare kilese jināti ayaṃ uttamasaṅgāmasīsayodhoti
ākāse nisinnakova buddhalīḷhāya rañño dhammaṃ desesi.
Uttamasaṅgāmayodhabhāve panettha
     yo sahassaṃ sahassena      saṅgāme mānuse jine
     ekañca jeyyamattānaṃ     sa ve saṅgāmajuttamoti
idaṃ suttaṃ sādhakaṃ.
     Rañño pana dhammaṃ suṇantasseva tadaṅgappahānavasena kilesā
pahīnā pabbajjāya cittaṃ nami. Rājabalassāpi tatheva kilesā
pahiyyiṃsu. Rājā idāni tumhe kahaṃ gamissathāti bodhisattaṃ
pucchi. Himavantaṃ pavisitvā isipabbajjaṃ pabbajissāmi mahārājāti.
Rājā tenahi ahampi pabbajissāmīti bodhisatteneva saddhiṃ nikkhami.
Balakāyo brāhmaṇagahapatikā sabbā seniyoti sabbopi tasmiṃ khaṇe
sannipatito mahājanakāyo raññā saddhiṃyeva nikkhami. Bārāṇasīvāsino
amhākaṃ kira rājā kuddālakapaṇḍitassa dhammadesanaṃ
sutvā pabbajjābhimukho hutvā saddhiṃ balanikāyena nikkhamanto mayaṃ
idha kiṃ karissāmāti dvādasayojanikāya bārāṇasiyā sakalanagaravāsino
nikkhamiṃsu. Dvādasayojanikā parisā ahosi. Taṃ ādāya bodhisatto
himavantaṃ pāvisi. Tasmiṃ khaṇe sakkassa devarañño nisinnāsanaṃ
uṇhākāraṃ dassesi. So āvajjamāno kuddālakapaṇḍito
mahābhinikkhamanaṃ nikkhamantoti disvā mahāsamāgamo bhavissati vasanaṭṭhānaṃ
laddhuṃ vaṭṭatīti vissakammaṃ āmantetvā tāta kuddālakapaṇḍito
mahābhinikkhamanaṃ nikkhamanto vasanaṭṭhānaṃ laddhuṃ vaṭṭati tvaṃ
himavantappadesaṃ gantvā same bhūmibhāge dīghato tiṃsayojanikaṃ vitthārato
paṇṇarasayojanaṃ assamapadaṃ māpehīti āha. So sādhu devāti
paṭissuṇitvā gantvā tathā akāsi. Ayamettha saṅkhepo.
Vitthāro pana hatthipālajātake āvibhavissatīti. Idañca hi tañca
ekaparicchedameva. Vissakammopi assamapade paṇṇasālaṃ māpetvā
Dussadde mige ca sakuṇe ca amanusse ca paṭikkamāpetvā tena
tena disābhāgena ekapadikamaggaṃ nimminitvā attano vasanaṭṭhānameva
agamāsi. Kuddālakapaṇḍitopi taṃ parisaṃ ādāya himavantaṃ pavisitvā
sakkadattiyaṃ assamapadaṃ gantvā vissakammena māpitaṃ pabbajitaparikkhāraṃ
gahetvā paṭhamaṃ attanā pabbajitvā pacchā parisaṃ pabbājetvā
assamapadaṃ bhājetvā adāsi. Satta rājāno satta rajjāni
chaḍḍayiṃsu. Tiṃsayojanaṃ assamapadaṃ pūri. Kuddālakapaṇḍito
sesakasiṇesu parikammaṃ katvā brahmavihāre bhāvetvā parisāya
kammaṭṭhānaṃ ācikkhi. Sabbe samāpattilābhino hutvā brahmavihāre
bhāvetvā brahmalokaparāyanā ahesuṃ. Ye pana tesaṃ pāricariyaṃ
akaṃsu te devalokaparāyanā ahesuṃ.
     Satthā evaṃ bhikkhave cittaṃ nāmetaṃ kilesavasena allīnaṃ
dummocayaṃ hoti uppannā lobhadhammā duppajahā evarūpepi paṇḍite
aññāṇe karontīti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne keci sotāpannā ahesuṃ keci sakadāgāmino keci
anāgāmino keci arahattaṃ pāpuṇiṃsu. Satthāpi anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi tadā rājā ānando ahosi parisā buddhaparisā
kuddālakapaṇḍito pana ahamevāti.
                    Kuddālajātakaṃ dasamaṃ.
                    Itthīvaggo sattamo.
                       --------



             The Pali Atthakatha in Roman Book 36 page 113-118. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=2254              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2254              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=70              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=456              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=446              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=446              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]