ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     6. Mudulakkhaṇajātakaṃ
     ekā icchā pure āsīti idaṃ satthā jetavane viharanto
saṅkilesaṃ ārabbha kathesi.
     Eko kira sāvatthīvāsī kulaputto satthu dhammadesanaṃ sutvā
ratanasāsane uraṃ datvā pabbajitvā paṭipannako yogāvacaro
avissaṭṭhakammaṭṭhāno hutvā ekadivasaṃ sāvatthiyaṃ piṇḍāya caramāno
ekaṃ alaṅkatapaṭiyattaṃ itthiṃ disvā subhavasena indriyāni bhinditvā
olokesi. Tassa abbhantare kileso cali vāsiyā
ākoṭitakhīrarukkho viya ahosi. So tato paṭṭhāya kilesavasiko hutvā
neva kāyassādaṃ na cittassādaṃ labhi bhantamigasappaṭibhāgo sāsane
anabhirato parūḷhakesalomo dīghanakho kiliṭṭhacīvaro ahosi. Athassa
indariyavikāraṃ disvā sahāyakā bhikkhū kinnu kho te āvuso na
yathā porāṇāni indriyānīti pucchiṃsu. Anabhiratomhi āvusoti.
Atha naṃ te satthu santikaṃ nayiṃsu. Satthā kiṃ bhikkhave anicchamānaṃ
bhikkhuṃ ādāya āgatatthāti pucchi. Ayaṃ bhante bhikkhu anabhiratoti.
Saccaṃ kira tvaṃ bhikkhu anabhiratoti. Saccaṃ bhagavāti. Ko taṃ
ukkaṇṭhāpesīti. Ahaṃ bhante piṇḍāya caranto ekaṃ itthiṃ
disvā indriyāni bhinditvā olokesiṃ atha me kileso cali
tenamhi ukkaṇṭhitoti. Atha naṃ satthā anacchariyametaṃ bhikkhu
yaṃ tvaṃ indriyāni bhinditvā visabhāgārammaṇaṃ subhavasena olokento
kilesehi kampito pubbe pañcābhiññāaṭṭhasamāpattilābhino jhānabalena
kilese vikkhambhetvā visuddhacittā gaganatalacarā bodhisattāpi
indriyāni bhinditvā visabhāgārammaṇaṃ olokayamānā jhānā
parihāyitvā kilesehi kampitā mahādukkhaṃ anubhaviṃsu na hi
sineruuppāṭanakavāto hatthimattamuṇḍapabbataṃ mahājambūummūlakavāto
chinnataṭe virūḷhagacchakaṃ mahāsamuddaṃ vā pana sussanakavāto khuddakataḷākaṃ
kismiñcideva gaṇhati evaṃ uttamabuddhīnaṃ nāma visuddhacittānaṃ
bodhisattānaṃ aññāṇabhāvakarā kilesā tayi kiṃ lajjissanti visuddhāpi
sattā saṅkilissanti uttamayasasamaṅginopi ayasaṃ pāpuṇantīti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsīraṭṭhe ekassa mahāvibhavassa brāhmaṇassa kule nibbattitvā
viññutaṃ patto sabbasippānaṃ pāraṃ gantvā kāme pahāya
isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā abhiññā ca samāpattiyo
ca uppādetvā jhānasukhena vītināmento himavantappadese vāsaṃ
kappesi. So ekasmiṃ kāle loṇambilasevanatthaṃ himavantā otaritvā
Bārāṇasiṃ patvā rājuyyāne vasitvā punadivase katasarīrapaṭijaggano
rattavākamayaṃ nivāsanapārupanaṃ saṇṭhapetvā ajinacammaṃ ekaṃsaṅkatvā
jaṭāmaṇḍalaṃ bandhitvā khārikājamādāya bārāṇasiyaṃ bhikkhāya caramāno
rañño gharadvāraṃ pāpuṇi. Rājā tassa iriyāpatheyeva pasīditvā
pakkosāpetvā mahārahe āsane nisīdāpetvā paṇītena khādanīyena
bhojanīyena santappetvā taṃ katānumodanaṃ uyyāne vasanatthāya
yāci. So sampaṭicchi. Rājagehe bhuñjitvā rājakulaṃ ovadamāno
tasmiṃ uyyāne soḷasa vassāni vasi. Athekadivasaṃ rājā kuppitaṃ
paccantaṃ vūpasametuṃ gacchanto mudulakkhaṇannāma aggamahesiṃ appamattā
ayyassa upaṭṭhānaṃ karohīti vatvā agamāsi.
     Bodhisatto rañño gatakālato paṭṭhāya attano rucanavelāya
gehaṃ gacchati. Athekadivasaṃ mudulakkhaṇā bodhisattassa āhāraṃ
sampādetvā ajja ayyo cirāyatīti gandhodakena nhāyitvā
sabbālaṅkārapaṭimaṇḍitā mahātale cūḷasayanaṃ paññapetvā bodhisattassa āgamanaṃ
olokayamānā nipajji. Bodhisattopi attano velaṃ sallakkhetvā
jhānā vuṭṭhāya ākāseneva rājanivesanaṃ agamāsi. Mudulakkhaṇā
vākacīrasaddaṃ sutvā ayyo āgatoti vegena uṭṭhahi. Tassā
vegena uṭṭhahantiyā maṭṭhasāṭako bhassi. Tāpaso sīhapañjarena
pavisanto deviyā visabhāgarūpārammaṇaṃ disvā indriyāni bhinditvā
subhavasena olokesi. Athassa abbhantare kileso cali vāsiyā
pahaṭakhīrarukkho viya ahosi. Tāvadevassa jhānaṃ antaradhāyi.
Chinnapakkho kāko viya ahosi. So ṭhitakova āhāraṃ gahetvā
abhuñjitvā kilesehi kampito pāsādā oruyha uyyānaṃ gantvā
paṇṇasālaṃ pavisitvā phalakattharakasayanassa heṭṭhā āhāraṃ ṭhapetvā
visabhāgārammaṇabandho kilesagginā dayhamāno nirāhāratāya sussamāno
satta divasāni phalakattharake nipajji.
     Sattame divase rājā paccantaṃ vūpasametvā āgato nagaraṃ
padakkhiṇaṃ katvā nivesanaṃ agantvāva ayyaṃ passissāmīti uyyānaṃ
gantvā paṇṇasālaṃ pavisitvā taṃ nipannakaṃ disvā ekaṃ aphāsukaṃ
jātaṃ maññeti paṇṇasālaṃ sodhāpetvā pāde parimajjanto kiṃ
ayyassa aphāsukanti pucchi. Mahārāja aññaṃ me aphāsukaṃ natthi
kilesavasena panamhi paṭibaddhacitto jātoti. Kahaṃ paṭibaddhante
ayya cittanti. Mudulakkhaṇāya mahārājāti. Sādhu ayya ahaṃ
mudulakkhaṇaṃ tumhākaṃ dammīti tāpasaṃ ādāya nivesanaṃ pavisitvā
deviṃ sabbālaṅkārapaṭimaṇḍitaṃ katvā tāpasassa adāsi
dadamānoyeva ca mudulakkhaṇāya saññaṃ adāsi tayā attano balena ayyaṃ
rakkhituṃ vāyamitabbanti. Sādhu deva rakkhissāmīti. Tāpaso deviṃ
gahetvā rājanivesanā otari. Atha naṃ mahādvārato nikkhantakāle
ayya amhākaṃ gehaṃ laddhuṃ vaṭṭati gaccha rājānaṃ gehaṃ yācāhīti
āha. Tāpaso gantvā gehaṃ yāci. Rājā manussānaṃ
vaccakuṭikiccaṃ sādhayamānaṃ ekaṃ chaḍḍitagehaṃ dāpesi. So deviṃ gahetvā
tattha agamāsi. Sā pavisituṃ na icchi. Kiṃkāraṇā na pavisasīti.
Asucibhāvenāti. Idāni kiṃ karomīti. Paṭijaggāhi nanti vatvā
rañño santikaṃ pesetvā gacchakuddālaṃ āhara pacchiṃ āharāti
āharāpetvā asuciñca saṅkārañca chaḍḍāpetvā gomayaṃ
āharāpetvā vilimpāpetvā punapi gaccha mañcaṃ āhara pīṭhaṃ āharāti
ekamekaṃ āharāpetvā puna udakāharaṇādīnaṃ atthāya āṇāpesi.
So ghaṭaṃ ādāya udakaṃ āharitvā cāṭiṃ pūretvā nhānodakaṃ
sajjetvā sayanaṃ atthari. Atha naṃ sayane ekato nisinnaṃ phāsukāsu
gahetvā ākaḍḍhitvā tava samaṇabhāvaṃ vā brāhmaṇabhāvaṃ vā
na jānāsīti onāmetvā attano abhimukhaṃ ākaḍḍhi. So tasmiṃ
kāle satiṃ paṭilabhi. Ettakampana kālaṃ aññāṇī ahosi.
Evaṃ aññāṇakaraṇā kilesā nāma kāmacchandanīvaraṇaṃ bhikkhave
andhakaraṇaṃ aññāṇakaraṇanti ādi cettha vattabbaṃ. So satiṃ
paṭilabhitvā cintesi ayaṃ taṇhā vaḍḍhamānā mama catūhi upāyehi
sīsaṃ ukkhipituṃ na dassati ajjeva mayā imaṃ rañño niyyādetvā
himavantaṃ pavisituṃ vaṭṭatīti. So taṃ ādāya rājānaṃ upasaṅkamitvā
mahārāja tava deviyā mayhaṃ attho natthi kevalaṃ me imaṃ nissāya
taṇhā vaḍḍhitāti vatvā imaṃ gāthamāha
         ekā icchā pure āsi     aladdhā mudulakkhaṇaṃ
         yato laddhā aḷārakkhī       icchā icchaṃ vijāyathāti.
     Tatrāyaṃ piṇḍattho mahārāja mayhaṃ imaṃ tava deviṃ
mudulakkhaṇaṃ alabhitvā pure aho vatāhaṃ etaṃ labheyyanti ekā
Icchā āsi ekāva taṇhā uppajji yato pana me ayaṃ aḷārakkhī
visālanettā sobhanalocanā laddhā atha me sā purimikā icchā
gehataṇhaṃ upakaraṇataṇhaṃ upabhogataṇhanti uparupari aññaṃ nānappakāraṃ
icchaṃ vijāyatha janesi uppādesi sā kho pana me evaṃ
vaḍḍhamānā icchā apāyato sīsaṃ ukkhipituṃ na dassati alaṃ me
imāya bhariyāya tvaṃyeva tava bhariyaṃ gaṇha ahampana himavantaṃ
gamissāmīti. Tāvadeva naṭṭhaṃ jhānaṃ uppādetvā ākāse
nisinno dhammaṃ desetvā rañño ovādaṃ datvā ākāseneva
himavantaṃ gantvā puna manussapathannāma nāgamāsi brahmavihāre
pana bhāvetvā aparihīnajjhāno brahmaloke nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne so bhikkhu arahattaphale patiṭṭhāsi. Satthāpi
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā rājā ānando
ahosi mudulakkhaṇā uppalavaṇṇā isi pana ahamevāti.
                   Mudulakkhaṇajātakaṃ chaṭaṭhaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 36 page 100-105. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1989              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1989              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=66              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=434              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=425              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=425              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]