ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     4. Durājānajātakaṃ
     mā su nandi icchati manti idaṃ satthā jetavane viharanto
ekaṃ upāsakaṃ ārabbha kathesi.
     Eko kira sāvatthīvāsī upāsako tīsu saraṇesu pañcasu
sīlesu patiṭṭhito buddhamāmako dhammamāmako saṅghamāmako. Bhariyā
panassa dussīlā pāpadhammā yaṃ divasaṃ micchācāraṃ carati taṃ divasaṃ
satakītadāsī viya hoti micchācārassa pana akatadivase sāminī viya
hoti caṇḍā pharusā. So tassā bhāvaṃ jānituṃ na sakkoti.
Atha tāya ubbāḷho buddhupaṭṭhānaṃ na gacchati. Atha naṃ ekadivasaṃ
gandhapupphādīni ādāya āgantvā vanditvā nisinnaṃ satthā āha
kinnu kho tvaṃ upāsaka sattaṭṭhadivase buddhupaṭṭhānaṃ nāgacchasīti.
Gharaṇī me bhante ekasmiṃ divase satakītadāsī viya ekasmiṃ sāminī
viya caṇḍā pharusā ahaṃ tassā bhāvaṃ jānituṃ na sakkomi svāhaṃ
tāya ubbāḷho buddhupaṭṭhānaṃ nāgacchāmīti. Athassa vacanaṃ sutvā
satthā upāsaka mātugāmassa bhāvo nāma dujjāno pubbepi
te paṇḍitā kathayiṃsu tvaṃ pana taṃ bhavasaṅkhepagatattā sallakkhetuṃ
na sakkosīti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
disāpāmokkho ācariyo hutvā pañcamāṇavakasatāni sippaṃ sikkhāpesi.
Atheko tiroraṭṭhavāsiko brāhmaṇamāṇavo āgantvā tassa santike
Sippaṃ uggaṇhanto ekāya itthiyā paṭibaddhacitto hutvā taṃ
bhariyaṃ katvā tasmiṃyeva bārāṇasīnagare vasanto dve tisso velā
ācariyassa upaṭṭhānaṃ na gacchati. Sā panassa bhariyā dussīlā
pāpadhammā micchācāraṃ ciṇṇadivase dāsī viya hoti aciṇṇadivase
sāminī viya caṇḍā pharusā hoti. So tassā bhāvaṃ jānituṃ
asakkonto tāya ubbāḷho ākulacitto ācariyassa upaṭṭhānaṃ
na gacchati. Atha naṃ sattaṭṭhadivase atikkamitvā āgataṃ kiṃ
māṇava na paññāyasīti ācariyo pucchi. So bhariyā maṃ
ācariya ekadivasaṃ icchati paṭṭheti dāsī viya nihatamānā hoti
ekadivasaṃ sāminī viya thaddhā pharusā ahaṃ tassā bhāvaṃ jānituṃ
na sakkomi tāya ubbāḷho ākulacitto tumhākaṃ upaṭṭhānaṃ
nāgatomhīti. Ācariyo evametaṃ māṇava itthī nāma dussīlā
anācāraṃ ciṇṇadivase sāmikaṃ anuvattati dāsī viya nihatamānā hoti
aciṇṇadivase pana mānatthaddhā hutvā sāmikaṃ na gaṇeti evaṃ
itthiyo nāmetā anācārā dussīlā tāsaṃ bhāvo nāma dujjāno
tāsu icchantīsupi anicchantīsupi majjhatteneva bhavitabbanti vatvā
tassovādavasena imaṃ gāthamāha
         mā su nandi icchati maṃ    mā su soci na icchati
         thīnaṃ bhāvo durājāno    macchassevodake gatanti.
     Tattha mā su nandi icchati manti sukāro nipātamattaṃ
ayaṃ itthī maṃ icchati paṭṭheti mayi sinehaṃ karotīti mā tussi.
Mā su soci na icchatīti ayaṃ maṃ na icchatītipi mā soci.
Tassā icchamānāya nandiṃ anicchamānāya sokaṃ akatvā majjhattova
hotīti dīpeti. Thīnaṃ bhāvo durājānoti itthīnaṃ bhāvo nāma
itthīmāyāya paṭicchannattā durājāno. Yathā kiṃ. Macchassevodake
gatanti yathā macchassa gamanaṃ udakena paṭicchannattā dujjānaṃ
teneva so kevaṭṭe āgate udakena gamanaṃ paṭicchādetvā palāyati
attānaṃ gaṇhituṃ na deti evameva itthiyo mahantampi dussīlakammaṃ
katvā mayaṃ evarūpaṃ na karomāti attanā katakammaṃ itthīmāyāya
paṭicchādetvā sāmike vañcenti evaṃ itthiyo nāmetā pāpadhammā
durācārā tāsu majjhattoyeva sukhito hotīti.
     Evaṃ bodhisatto antevāsikassa ovādaṃ adāsi. Tato paṭṭhāya
so tassā upari majjhatto ahosi. Sāpissa bhariyā ācariyena
kira me dussīlabhāvo ñātoti tato paṭṭhāya na anācāraṃ carati.
     Tassāpi upāsakassa itthī sammāsambuddhena kira mayhaṃ
durācārabhāvo ñātoti tato paṭṭhāya pāpakammaṃ nāma na akāsi.
     Satthāpi imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne upāsako sotāpattiphale patiṭṭhahi. Satthā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā jāyapatikāyeva jāyapatikā
ācariyo pana ahameva ahosīti.
                   Durājānajātakaṃ catutthaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 36 page 95-97. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1883              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1883              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=64              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=423              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=415              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=415              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]