ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                      3. Takkajatakam
     kodhana akatannu cati idam sattha jetavane viharanto
ukkanthitabhikkhunneva arabbha kathesi.
     Sattha saccam kira tvam bhikkhu ukkanthitositi pucchitva saccanti
vutte itthiyo nama akatannu mittadubbha kasma ta nissaya
Ukkanthitositi vatva atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
isipabbajjam pabbajitva gangaya tire assamam mapetva
samapattiyo ca abhinna ca nibbattetva jhanaratisukhena vihasi.
Tasmim samaye baranasisetthidhita dutthakumari nama canda ahosi
pharusa dasakammakare akkosati paharati. Atha nam ekadivasam
parivaramanussa gahetva gangaya kilissamati agamamsu. Tesam
kilantanamyeva suriyatthangamanavela jata  megho utthahi. Manussa
megham disva ito cito ca vegena palayimsu. Setthidhitaya
dasakammakara ajja amhehi etissa pitthim passitum vattatiti tam
antoudakasminneva chaddetva uttarimsu. Devo pavassi.
Suriyopi atthangato. Andhakaram jatam. Te taya vinava geham
gantva kaham sati vutte gangato tava uttinna aka nam
na janama kaham gatati. Nataka vicinitvapi na passimsu. Sa
mahaviravam viravanti udakena vuyhamana addharattikasamaye bodhisattassa
pannasalaya samipam papuni. So tassa saddam sutva matugamassa
saddo esa parittanamassa karissamiti tinukkam adaya
naditiram gantva tam disva ma bhayi ma bhayiti assasetva
nagabalo thamasampanno nadim taramano gantva tam ukkhipitva
assamapadam anetva aggim katva adasi site vigate madhurani
phalaphalani upanamesi tani khaditva thitam kattha vasika
Kathanca gangaya patitasiti pucchi. Sa tam pavuttim arocesi.
Atha nam tvam ettheva vasati pannasalaya vasapento dvihatiham
sayam abbhokase vasitva idani gacchati aha. Sa imam
tapasam silabhedam papetva gahetva gamissamiti na gacchati. Atha
gacchante kale itthikuttam itthililham dassetva tassa silabhedam katva
jhanam antaradhapesi. So tam gahetva aranneyeva vasati. Atha
nam sa aha ayya kinno arannavasena manussapatham gamissamati.
So tam adaya ekam paccantagamam gantva takkabhatiya
jivitam kappetva tam poseti. Tassa takkam vikkinitva jivatiti
takkapanditoti namam akamsu. Athassa gamavasino paribbayam datva
amhakam suyuttam duyyuttam va acikkhanto ettha vasati gamadvare
kutiyam vasesum.
     Tena ca samayena cora pabbata oruyha paccantam paharanti. Te
ekadivasam tam gamam paharitva gamavasikehiyeva bhandani ukkhipapetva
gacchanta tampi setthidhitaram gahetva attano vasanatthanam gantva
sesajanam vissajjesum. Corajetthako pana tassa rupe bajjhitva
tam attano bhariyam akasi. Bodhisatto itthannama kahanti
pucchitva corajetthakena gahetva attano bhariya katati sutvapi
na sa tattha maya vina vasissati palayitva agacchissatiti
tassa agamanam olokento tattheva vasi. Setthidhitapi cintesi
aham idha sukham vasami kadaci mam takkapandito kincideva nissaya
Agantva ito adaya gaccheyya atha etasma sukha parihayissami
yannunaham sampiyayamana viya tam pakkosapetva ghatapeyyanti.
Sa ekam manussam pakkositva aham idha dukkham jivami
takkapandito agantva mam adaya gacchatuti sasanam pesesi. So
tam sasanam sutva saddahitva tattha gantva gamadvare thatva
sasanam pesesi. Sa nikkhamitva tam disva ayya sace mayam
idani gacchissama corajetthako anubandhitva ubhopi amhe
ghatessati rattibhage gamissamati tam anetva bhojetva kotthake
nisidapetva sayam corajetthakassa agantva suram pivitva mattakale
sami sace imaya velaya tava sattum passeyyasi kinti nam
kareyyasiti aha. Idancidanca karissamiti aha. Kim pana so
dure nanu kotthake nisinnoti. Corajetthako khaggam adaya
tattha gantva tam disva gahetva gehamajjhe patetva
dandakappuradihi yatharucim pothesi. So pothiyamano annam kinci
avatva kodhana akatannu ca pisuna mittadubbhikati ettakameva
vadati. Coropi tam pothetva bandhitva nipajjapetva
sayamasam bhunjitva sayitva pabuddho jinnaya suraya puna tam
pothetum arabhi. Sopi taneva cattari padani vadati. Coro
cintesi ayam evam pothiyamanopi annam kinci avatva imaneva
cattari ca padani vadati pucchissami nanti cintetva tam pucchi
ambho purisa tvam evam pothiyamanopi kasma etaneva padani
Vadasiti. Takkapandito tenahi sunahiti tam karanam adito
patthaya kathesi aham pubbe arannavasiko eko tapaso jhanalabhi
svaham etam gangaya vuyhamanam uttaretva patijaggim atha mam
esa palobhetva jhana parihapesi svaham arannam pahaya
etam posento paccantagamake vasami athesa corehi idha anita
aham dukkham vasami agantva mam netuti mayham sasanam pesetva
idani tava hatthe papesi imina karanenaham evam kathemiti.
     Coro cintesi ya esa evarupe gunasampanne upakarake evam
vippatipajji sa mayham katarannama upaddavam kareyya maretabba
esati. So takkapanditam assasetva tam pabodhetva khaggam
adaya nikkhamitva etam purisam gamadvare ghatessamati vatva
taya saddhim bahigamam gantva etam hatthe ganhati tam taya
hatthe gahapetva khaggam adaya takkapanditam paharanto viya tam
dvidha chinditva sisam nhatva takkapanditam katipaham panitabhojanena
santappetva idaneva kaham gamissasiti aha. Takkapandito
gharavasena me kiccam natthi isipabbajjam pabbajitva tattheva aranne
vasissamiti aha. Tenahi ahampi pabbajissamiti. Ubhopi pabbajitva
tam arannayatanam gantva pancabhinna attha samapattiyo ca
nibbattetva jivitapariyosane brahmalokaparayana ahesum.
     Sattha imani dve vatthuni kathetva abhisambuddho hutva
imam gathamaha
         Kodhana akatannu ca    pisuna ca vibhedika
         brahmacariyam cara bhikkhu   so sukham na vihahisiti.
     Tatrayam pindattho bhikkhu itthiyo nameta kodhana
uppannakodham nivaretum na sakkonti akatannu ca atimahantampi upakaram
na jananti pisuna ca pesunnabhavakaranameva katham kathenti vibhedika
mitte bhindanti mittabhedanakatham kathanasilayeva evarupehi papadhammehi
samannagata eta kinte etahi brahmacariyam cara bhikkhu ayam
hi methunavirati parisuddhatthena brahmacariyam nama tam cara. So
sukham na vihahisiti so tvam etam brahmacariyavasam vasanto jhanasukham
maggasukham phalasukhanca na vihahisi etam sukham na vijahissasi etasma
sukha na parihayissasiti attho. Na parihayasitipi patho ayameva
attho.
     Sattha imam dhammadesanam aharitva saccani pakasesi.
Saccapariyosane ukkanthitabhikkhu sotapattiphale patitthahi. Satthapi
jatakam samodhanesi tada corajetthako anando ahosi
takkapandito pana ahamevati.
                     Takkajatakam tatiyam.
                       ---------



             The Pali Atthakatha in Roman Book 36 page 89-94. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1776&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1776&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=63              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=417              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=409              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=409              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]