ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      3. Takkajātakaṃ
     kodhanā akataññū cāti idaṃ satthā jetavane viharanto
ukkaṇṭhitabhikkhuññeva ārabbha kathesi.
     Satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā saccanti
vutte itthiyo nāma akataññū mittadubbhā kasmā tā nissāya
Ukkaṇṭhitosīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
isipabbajjaṃ pabbajitvā gaṅgāya tīre assamaṃ māpetvā
samāpattiyo ca abhiññā ca nibbattetvā jhānaratisukhena vihāsi.
Tasmiṃ samaye bārāṇasīseṭṭhidhītā duṭṭhakumārī nāma caṇḍā ahosi
pharusā dāsakammakare akkosati paharati. Atha naṃ ekadivasaṃ
parivāramanussā gahetvā gaṅgāya kīḷissāmāti agamaṃsu. Tesaṃ
kīḷantānaṃyeva suriyaṭṭhaṅgamanavelā jātā  megho uṭṭhahi. Manussā
meghaṃ disvā ito cito ca vegena palāyiṃsu. Seṭṭhidhītāya
dāsakammakarā ajja amhehi etissā piṭṭhiṃ passituṃ vaṭṭatīti taṃ
antoudakasmiññeva chaḍḍetvā uttariṃsu. Devo pāvassi.
Suriyopi aṭṭhaṅgato. Andhakāraṃ jātaṃ. Te tāya vināva gehaṃ
gantvā kahaṃ sāti vutte gaṅgāto tāva uttiṇṇā aka naṃ
na jānāma kahaṃ gatāti. Ñātakā vicinitvāpi na passiṃsu. Sā
mahāviravaṃ viravantī udakena vuyhamānā aḍḍharattikasamaye bodhisattassa
paṇṇasālāya samīpaṃ pāpuṇi. So tassā saddaṃ sutvā mātugāmassa
saddo esa parittāṇamassā karissāmīti tiṇukkaṃ ādāya
nadītīraṃ gantvā taṃ disvā mā bhāyi mā bhāyīti assāsetvā
nāgabalo thāmasampanno nadiṃ taramāno gantvā taṃ ukkhipitvā
assamapadaṃ ānetvā aggiṃ katvā adāsi sīte vigate madhurāni
phalāphalāni upanāmesi tāni khāditvā ṭhitaṃ kattha vāsikā
Kathañca gaṅgāya patitāsīti pucchi. Sā taṃ pavuttiṃ ārocesi.
Atha naṃ tvaṃ ettheva vasāti paṇṇasālāya vasāpento dvīhatīhaṃ
sayaṃ abbhokāse vasitvā idāni gacchāti āha. Sā imaṃ
tāpasaṃ sīlabhedaṃ pāpetvā gahetvā gamissāmīti na gacchati. Atha
gacchante kāle itthīkuttaṃ itthīlīḷhaṃ dassetvā tassa sīlabhedaṃ katvā
jhānaṃ antaradhāpesi. So taṃ gahetvā araññeyeva vasati. Atha
naṃ sā āha ayya kinno araññavāsena manussapathaṃ gamissāmāti.
So taṃ ādāya ekaṃ paccantagāmaṃ gantvā takkabhatiyā
jīvitaṃ kappetvā taṃ poseti. Tassa takkaṃ vikkiṇitvā jīvatīti
takkapaṇḍitoti nāmaṃ akaṃsu. Athassa gāmavāsino paribbayaṃ datvā
amhākaṃ suyuttaṃ duyyuttaṃ vā ācikkhanto ettha vasāti gāmadvāre
kuṭiyaṃ vāsesuṃ.
     Tena ca samayena corā pabbatā oruyha paccantaṃ paharanti. Te
ekadivasaṃ taṃ gāmaṃ paharitvā gāmavāsikehiyeva bhaṇḍāni ukkhipāpetvā
gacchantā tampi seṭṭhidhītaraṃ gahetvā attano vasanaṭṭhānaṃ gantvā
sesajanaṃ vissajjesuṃ. Corajeṭṭhako pana tassā rūpe bajjhitvā
taṃ attano bhariyaṃ akāsi. Bodhisatto itthannāmā kahanti
pucchitvā corajeṭṭhakena gahetvā attano bhariyā katāti sutvāpi
na sā tattha mayā vinā vasissati palāyitvā āgacchissatīti
tassā āgamanaṃ olokento tattheva vasi. Seṭṭhidhītāpi cintesi
ahaṃ idha sukhaṃ vasāmi kadāci maṃ takkapaṇḍito kiñcideva nissāya
Āgantvā ito ādāya gaccheyya atha etasmā sukhā parihāyissāmi
yannūnāhaṃ sampiyāyamānā viya taṃ pakkosāpetvā ghātāpeyyanti.
Sā ekaṃ manussaṃ pakkositvā ahaṃ idha dukkhaṃ jīvāmi
takkapaṇḍito āgantvā maṃ ādāya gacchatūti sāsanaṃ pesesi. So
taṃ sāsanaṃ sutvā saddahitvā tattha gantvā gāmadvāre ṭhatvā
sāsanaṃ pesesi. Sā nikkhamitvā taṃ disvā ayya sace mayaṃ
idāni gacchissāma corajeṭṭhako anubandhitvā ubhopi amhe
ghātessati rattibhāge gamissāmāti taṃ ānetvā bhojetvā koṭṭhake
nisīdāpetvā sāyaṃ corajeṭṭhakassa āgantvā suraṃ pivitvā mattakāle
sāmi sace imāya velāya tava sattuṃ passeyyāsi kinti naṃ
kareyyāsīti āha. Idañcidañca karissāmīti āha. Kiṃ pana so
dūre nanu koṭṭhake nisinnoti. Corajeṭṭhako khaggaṃ ādāya
tattha gantvā taṃ disvā gahetvā gehamajjhe pātetvā
daṇḍakappurādīhi yathāruciṃ pothesi. So pothiyamāno aññaṃ kiñci
avatvā kodhanā akataññū ca pisuṇā mittadubbhikāti ettakameva
vadati. Coropi taṃ pothetvā bandhitvā nipajjāpetvā
sāyamāsaṃ bhuñjitvā sayitvā pabuddho jiṇṇāya surāya puna taṃ
pothetuṃ ārabhi. Sopi tāneva cattāri padāni vadati. Coro
cintesi ayaṃ evaṃ pothiyamānopi aññaṃ kiñci avatvā imāneva
cattāri ca padāni vadati pucchissāmi nanti cintetvā taṃ pucchi
ambho purisa tvaṃ evaṃ pothiyamānopi kasmā etāneva padāni
Vadasīti. Takkapaṇḍito tenahi suṇāhīti taṃ kāraṇaṃ ādito
paṭṭhāya kathesi ahaṃ pubbe araññavāsiko eko tāpaso jhānalābhī
svāhaṃ etaṃ gaṅgāya vuyhamānaṃ uttāretvā paṭijaggiṃ atha maṃ
esā palobhetvā jhānā parihāpesi svāhaṃ araññaṃ pahāya
etaṃ posento paccantagāmake vasāmi athesā corehi idha ānītā
ahaṃ dukkhaṃ vasāmi āgantvā maṃ netūti mayhaṃ sāsanaṃ pesetvā
idāni tava hatthe pāpesi iminā kāraṇenāhaṃ evaṃ kathemīti.
     Coro cintesi yā esā evarūpe guṇasampanne upakārake evaṃ
vippaṭipajji sā mayhaṃ katarannāma upaddavaṃ kareyya māretabbā
esāti. So takkapaṇḍitaṃ assāsetvā taṃ pabodhetvā khaggaṃ
ādāya nikkhamitvā etaṃ purisaṃ gāmadvāre ghātessāmāti vatvā
tāya saddhiṃ bahigāmaṃ gantvā etaṃ hatthe gaṇhāti taṃ tāya
hatthe gāhāpetvā khaggaṃ ādāya takkapaṇḍitaṃ paharanto viya taṃ
dvidhā chinditvā sīsaṃ nhātvā takkapaṇḍitaṃ katipāhaṃ paṇītabhojanena
santappetvā idāneva kahaṃ gamissasīti āha. Takkapaṇḍito
gharāvāsena me kiccaṃ natthi isipabbajjaṃ pabbajitvā tattheva araññe
vasissāmīti āha. Tenahi ahampi pabbajissāmīti. Ubhopi pabbajitvā
taṃ araññāyatanaṃ gantvā pañcābhiññā aṭṭha samāpattiyo ca
nibbattetvā jīvitapariyosāne brahmalokaparāyanā ahesuṃ.
     Satthā imāni dve vatthūni kathetvā abhisambuddho hutvā
imaṃ gāthamāha
         Kodhanā akataññū ca    pisuṇā ca vibhedikā
         brahmacariyaṃ cara bhikkhu   so sukhaṃ na vihāhisīti.
     Tatrāyaṃ piṇḍattho bhikkhu itthiyo nāmetā kodhanā
uppannakodhaṃ nivāretuṃ na sakkonti akataññū ca atimahantampi upakāraṃ
na jānanti pisuṇā ca pesuññabhāvakaraṇameva kathaṃ kathenti vibhedikā
mitte bhindanti mittabhedanakathaṃ kathanasīlāyeva evarūpehi pāpadhammehi
samannāgatā etā kinte etāhi brahmacariyaṃ cara bhikkhu ayaṃ
hi methunavirati parisuddhaṭṭhena brahmacariyaṃ nāma taṃ cara. So
sukhaṃ na vihāhisīti so tvaṃ etaṃ brahmacariyavāsaṃ vasanto jhānasukhaṃ
maggasukhaṃ phalasukhañca na vihāhisi etaṃ sukhaṃ na vijahissasi etasmā
sukhā na parihāyissasīti attho. Na parihāyasītipi pāṭho ayameva
attho.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Satthāpi
jātakaṃ samodhānesi tadā corajeṭṭhako ānando ahosi
takkapaṇḍito pana ahamevāti.
                     Takkajātakaṃ tatiyaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 36 page 89-94. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1776              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1776              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=63              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=417              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=409              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=409              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]