ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                    10. Saṅkhadhamanajātakaṃ
     dhame dhameti idaṃ satthā jetavane viharanto dubbacameva ārabbha
kathesi.
      Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
saṅkhadhamakule nibbattitvā bārāṇasiyaṃ nakkhatte saṅghuṭṭhe pitaraṃ
ādāya saṅkhadhamanakammena dhanaṃ labhitvā āgamanakāle coraaṭaviyaṃ
pitaraṃ nirantaraṃ saṅkhadhamantaṃ vāresi. So saṅkhasaddena core
palāpessāmīti nirantarameva dhami. Corā purimanayeneva āgantvā
vilumpiṃsu. Bodhisatto purimanayeneva gāthamāha
         dhame dhame nātidhame   atidhantaṃ hi pāpakaṃ
         dhantenādhigatā bhogā  te tāto vidhamī dhamanti.
     Tattha te tāto vidhamī dhamanti te saṅkhaṃ dhamitvā laddhabhoge
Mama pitā punappunaṃ dhamanto vidhami viddhaṃsesi vināsesīti.
     Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi tadā pitā dubbacabhikkhu ahosi putto pana
ahamevāti.
                   Saṅkhadhamanajātakaṃ dasamaṃ.
                    Āsiṃsavaggo chaṭṭho.
                       --------



             The Pali Atthakatha in Roman Book 36 page 73-74. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1453              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1453              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=60              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=391              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=384              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=384              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]