ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page65.

7. Vānarindajātakaṃ yassete caturo dhammāti idaṃ satthā veḷuvane viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Tasmiṃ samaye satthā devadatto vadhāya parisakkatīti sutvā na bhikkhave idāneva devadatto mayhaṃ vadhāya parisakkati pubbepi parisakkiyeva tāsamattampi kātuṃ nāsakkhīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kapiyoniyaṃ nibbattitvā vuḍḍhimanvāya assapotappamāṇo thāmasampanno ekacaro hutvā nadītīre vigarati. Tassā pana nadiyā vemajjhe eko dīpako nānappakārehi amba panasādīhi phalarukkhehi sampanno. Bodhisatto nāgabalo thāmasampanno nadiyā orimatīrato uppatitvā dīpakassa orato nadīmajjhe eko piṭṭhipāsāṇo atthi tasmiṃ patati tato uppatitvā tasmiṃ dīpake patati tattha nānappakārāni phalāni khāditvā sāyaṃ teneva upāyena paccāgantvā attano vasanaṭṭhāne vasitvā punadivasepi tatheva karoti iminā niyāmeneva tattha vāsaṃ kappesi. Tasmiṃ pana kāle eko kumbhīlo sapajāpatiko tassā nadiyā vasati. Tassa bhariyā bodhisattaṃ aparāparaṃ gacchantaṃ disvā bodhisattassa hadayamaṃse dohaḷaṃ uppādetvā kumbhīlaṃ āha mayhaṃ kho ayya imassa vānarindassa

--------------------------------------------------------------------------------------------- page66.

Hadayamaṃse dohaḷo uppannoti. Kumbhīlo sādhu bhadde lacchasīti vatvā ajja taṃ sāyaṃ dīpakato āgacchantameva gaṇhissāmīti gantvā piṭṭhipāsāṇe nipajji. Bodhisatto divasaṃ caritvā sāyaṇhasamaye dīpake ṭhitova pāsāṇaṃ oloketvā ayaṃ pāsāṇo idāni uccataro khāyati kinnu kho kāraṇanti cintesi. Tassa kira udakappamāṇañca pāsāṇappamāṇañca suvavaṭṭhāpitameva hoti. Tenassa etadahosi ajja imissā nadiyā udakaṃ neva hāyati na vaḍḍhati atha ca panāyaṃ pāsāṇo mahā hutvā paññāyati kacci nu kho ettha mayhaṃ gahaṇatthāya kumbhīlo nipannoti. So vīmaṃsissāmi tāva nanti tattheva ṭhatvā pāsāṇena saddhiṃ kathento viya bho pāsāṇāti vatvā paṭivacanaṃ alabhanto yāvatatiyaṃ pāsāṇāti āha. Pāsāṇo kiṃ paṭivacanaṃ dassati. Punapi naṃ vānaro kiṃ bho pāsāṇa ajja mayhaṃ paṭivacanaṃ na desīti āha. Kumbhīlo sutvā addhā aññesu divasesu ayaṃ pāsāṇo vānarindassa paṭivacanaṃ adāsi dassāmidānissa vacananti cintetvā kiṃ bho vānarindāti āha. Kosi tvanti. Ahaṃ kumbhīloti. Kimatthaṃ ettha nipannosīti. Tava hadayamaṃsaṃ paṭṭhayamānoti. Bodhisatto cintesi añño me gamanamaggo natthi ajja mayā esa kumbhīlo vañcetabboti. Atha naṃ evamāha samma kumbhīla ahaṃ attānaṃ tuyhaṃ pariccajissāmi tvaṃ mukhaṃ vivaritvā maṃ tava santikaṃ āgatakāle gaṇhāhīti. Kumbhīlānañhi mukhe vivaṭe akkhīni

--------------------------------------------------------------------------------------------- page67.

Nimmilanti. So taṃ kāraṇaṃ asallakkhetvā mukhaṃ vivari. Athassa akkhīni pithīyiṃsu. So mukhaṃ vivaritvā akkhīni nimmiletvā nipajji. Bodhisatto tathābhāvaṃ ñatvā dīpakā uppatito gantvā kumbhīlassa matthakaṃ akkamitvā tato uppatito vijjulatā viya vijjotamāno paratīre aṭṭhāsi. Kumbhīlo taṃ acchariyaṃ disvā iminā vānarindena atiaccherakaṃ katanti cintetvā bho vānarinda imasmiṃ loke catūhi dhammehi samannāgato puggalo paccāmitte abhibhavati te sabbepi tuyhaṃ abbhantare atthi maññeti vatvā imaṃ gāthamāha yassete caturo dhammā vānarinda yathā tava saccaṃ dhammo dhiti cāgo diṭṭhaṃ so ativattatīti. Tattha yassāti yassa kassaci puggalassa. Eteti idāni vattabbe paccakkhato niddisati. Caturo dhammāti cattāro guṇā. Saccanti vacīsaccaṃ mama santikaṃ āgamissāmīti vatvā musāvādaṃ akatvā āgatoyevāti etante vacīsaccaṃ. Dhammoti vicāraṇapaññā evaṃ kate idaṃ nāma bhavissati esā te vicāraṇapaññā. Dhitīti abbocchinnaviriyaṃ vuccati etampi te atthi. Cāgoti attapariccāgo tvaṃ attānaṃ pariccajitvā mama santikaṃ āgato yaṃ panāhaṃ gaṇhituṃ nāsakkhiṃ mayhameveso doso. Diṭṭhanti paccāmittaṃ. So ativattatīti yassa puggalassa yathā tava evaṃ ete cattāro dhammā atthi so yathā maṃ ajja tvaṃ atikkanto tatheva attano paccāmittaṃ atikkamati abhibhavatīti.

--------------------------------------------------------------------------------------------- page68.

Evaṃ kumbhīlo bodhisattaṃ pasaṃsitvā attano vasanaṭṭhānaṃ gato. Satthāpi na bhikkhave devadatto idāneva mayhaṃ vadhāya parisakkati pubbepi parisakkiyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā kumbhīlo devadatto ahosi bhariyāpissa ciñcamāṇavikā vānarindo pana ahamevāti. Vānarindajātakaṃ sattamaṃ. --------------


             The Pali Atthakatha in Roman Book 36 page 65-68. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1286&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1286&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=57              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=375              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=369              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=369              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]