ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     7. Vānarindajātakaṃ
     yassete caturo dhammāti idaṃ satthā veḷuvane viharanto
devadattassa vadhāya parisakkanaṃ ārabbha kathesi.
     Tasmiṃ samaye satthā devadatto vadhāya parisakkatīti sutvā
na bhikkhave idāneva devadatto mayhaṃ vadhāya parisakkati pubbepi
parisakkiyeva tāsamattampi kātuṃ nāsakkhīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kapiyoniyaṃ nibbattitvā vuḍḍhimanvāya assapotappamāṇo
thāmasampanno ekacaro hutvā nadītīre vigarati. Tassā pana nadiyā
vemajjhe eko dīpako nānappakārehi amba panasādīhi phalarukkhehi
sampanno. Bodhisatto nāgabalo thāmasampanno nadiyā orimatīrato
uppatitvā dīpakassa orato nadīmajjhe eko piṭṭhipāsāṇo
atthi tasmiṃ patati tato uppatitvā tasmiṃ dīpake patati tattha
nānappakārāni phalāni khāditvā sāyaṃ teneva upāyena paccāgantvā
attano vasanaṭṭhāne vasitvā punadivasepi tatheva karoti iminā
niyāmeneva tattha vāsaṃ kappesi. Tasmiṃ pana kāle eko
kumbhīlo sapajāpatiko tassā nadiyā vasati. Tassa bhariyā
bodhisattaṃ aparāparaṃ gacchantaṃ disvā bodhisattassa hadayamaṃse dohaḷaṃ
uppādetvā kumbhīlaṃ āha mayhaṃ kho ayya imassa vānarindassa
Hadayamaṃse dohaḷo uppannoti. Kumbhīlo sādhu bhadde lacchasīti
vatvā ajja taṃ sāyaṃ dīpakato āgacchantameva gaṇhissāmīti
gantvā piṭṭhipāsāṇe nipajji. Bodhisatto divasaṃ caritvā
sāyaṇhasamaye dīpake ṭhitova pāsāṇaṃ oloketvā ayaṃ pāsāṇo
idāni uccataro khāyati kinnu kho kāraṇanti cintesi. Tassa
kira udakappamāṇañca pāsāṇappamāṇañca suvavaṭṭhāpitameva hoti.
Tenassa etadahosi ajja imissā nadiyā udakaṃ neva hāyati na
vaḍḍhati atha ca panāyaṃ pāsāṇo mahā hutvā paññāyati
kacci nu kho ettha mayhaṃ gahaṇatthāya kumbhīlo nipannoti. So
vīmaṃsissāmi tāva nanti tattheva ṭhatvā pāsāṇena saddhiṃ kathento viya
bho pāsāṇāti vatvā paṭivacanaṃ  alabhanto yāvatatiyaṃ pāsāṇāti
āha. Pāsāṇo kiṃ paṭivacanaṃ dassati. Punapi naṃ vānaro kiṃ
bho pāsāṇa ajja mayhaṃ paṭivacanaṃ na desīti āha. Kumbhīlo
sutvā addhā aññesu divasesu ayaṃ pāsāṇo vānarindassa
paṭivacanaṃ adāsi dassāmidānissa vacananti cintetvā kiṃ bho
vānarindāti āha. Kosi tvanti. Ahaṃ kumbhīloti. Kimatthaṃ
ettha nipannosīti. Tava hadayamaṃsaṃ paṭṭhayamānoti. Bodhisatto
cintesi añño me gamanamaggo natthi ajja mayā esa
kumbhīlo vañcetabboti. Atha naṃ evamāha samma kumbhīla ahaṃ
attānaṃ tuyhaṃ pariccajissāmi tvaṃ mukhaṃ vivaritvā maṃ tava santikaṃ
āgatakāle gaṇhāhīti. Kumbhīlānañhi mukhe vivaṭe akkhīni
Nimmilanti. So taṃ kāraṇaṃ asallakkhetvā mukhaṃ vivari. Athassa
akkhīni pithīyiṃsu. So mukhaṃ vivaritvā akkhīni nimmiletvā nipajji.
Bodhisatto tathābhāvaṃ ñatvā dīpakā uppatito gantvā kumbhīlassa
matthakaṃ akkamitvā tato  uppatito vijjulatā viya vijjotamāno
paratīre aṭṭhāsi. Kumbhīlo taṃ acchariyaṃ disvā iminā vānarindena
atiaccherakaṃ katanti cintetvā bho vānarinda imasmiṃ loke catūhi
dhammehi samannāgato puggalo paccāmitte abhibhavati te sabbepi
tuyhaṃ abbhantare  atthi maññeti vatvā imaṃ gāthamāha
         yassete caturo dhammā     vānarinda yathā tava
         saccaṃ dhammo dhiti cāgo     diṭṭhaṃ so ativattatīti.
     Tattha yassāti yassa kassaci puggalassa. Eteti idāni
vattabbe paccakkhato niddisati. Caturo dhammāti cattāro
guṇā. Saccanti vacīsaccaṃ mama santikaṃ āgamissāmīti vatvā
musāvādaṃ akatvā āgatoyevāti etante vacīsaccaṃ. Dhammoti
vicāraṇapaññā evaṃ kate idaṃ nāma bhavissati esā te
vicāraṇapaññā. Dhitīti abbocchinnaviriyaṃ vuccati etampi te
atthi. Cāgoti attapariccāgo tvaṃ attānaṃ pariccajitvā mama santikaṃ
āgato yaṃ panāhaṃ gaṇhituṃ nāsakkhiṃ mayhameveso doso.
Diṭṭhanti paccāmittaṃ. So ativattatīti yassa puggalassa yathā tava
evaṃ ete cattāro dhammā atthi so yathā maṃ ajja tvaṃ
atikkanto tatheva attano paccāmittaṃ atikkamati abhibhavatīti.
     Evaṃ kumbhīlo bodhisattaṃ pasaṃsitvā attano vasanaṭṭhānaṃ gato.
     Satthāpi na bhikkhave devadatto  idāneva mayhaṃ vadhāya
parisakkati pubbepi parisakkiyevāti imaṃ dhammadesanaṃ āharitvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā kumbhīlo devadatto
ahosi bhariyāpissa ciñcamāṇavikā vānarindo pana ahamevāti.
                   Vānarindajātakaṃ sattamaṃ.
                    --------------



             The Pali Atthakatha in Roman Book 36 page 65-68. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1286              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1286              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=57              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=375              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=369              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=369              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]