ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                   6. Kāñcanakkhandhajātakaṃ
     yo pahaṭṭhena cittenāti idaṃ satthā jetavane viharanto
aññataraṃ bhikkhuṃ ārabbha kathesi.
     Eko kira sāvatthīvāsī kulaputto satthu dhammadesanaṃ sutvā
ratanasāsane uraṃ datvā  pabbaji. Athassa ācariyupajjhāyā āvuso
ekavidhena sīlannāma duvidhena tividhena catuvidhena pañcavidhena chabbidhena
sattavidhena aṭṭhavidhena navavidhena dasavidhena bahuvidhena sīlannāma idaṃ
cūḷasīlannāma idaṃ majjhimasīlannāma idaṃ mahāsīlannāma idaṃ
pāṭimokkhasaṃvarasīlannāma idaṃ indriyasaṃvarasīlannāma idaṃ
ājīvapārisuddhisīlannāma idaṃ paccayapaṭisevanasīlannāmāti sīlaṃ ācikkhanti. So
cintesi idaṃ sīlannāma atibahuṃ ahaṃ ettakaṃ samādāya vattituṃ
na sakkhissāmi sīlaṃ pūretuṃ asakkontassa ca nāma pabbajjāya ko
attho ahaṃ gihī hutvā dānādīni puññāni karissāmi
puttadārañca posessāmīti evaṃ pana cintetvā bhante ahaṃ sīlaṃ
Rakkhituṃ na sakkhissāmi asakkontassa pabbajjāya ko attho ahaṃ
hīnāyāvaṭaṭissāmi tumhākaṃ pattacīvaraṃ gaṇhathāti āha. Atha naṃ
ācariyupajjhāyā āhaṃsu āvuso evaṃ sante dasabalaṃ  vanditvā
yāhīti. Te taṃ ādāya satthu santikaṃ dhammasabhaṃ agamaṃsu.
     Satthā taṃ disvāva kiṃ bhikkhave anatthikaṃ bhikkhuṃ ādāya
āgatatthāti āha. Bhante ayaṃ bhikkhu ahaṃ sīlaṃ rakkhituṃ na
sakkhissāmīti pattacīvaraṃ niyyādeti atha naṃ mayaṃ gahetvā āgatāti.
Kasmā pana tumhe bhikkhave imassa bhikkhuno bahuṃ sīlaṃ ācikkhatha
yattakaṃ esa rakkhituṃ sakkoti tattakameva rakkhissati ito paṭṭhāya
tumhe etaṃ mā kiñci avacuttha ahameva kattabbaṃ jānissāmīti
ehi tvaṃ bhikkhu kiṃ te bahunā sīlena tīṇiyeva sīlāni rakkhituṃ
na sakkhissasīti. Sakkhissāmi bhanteti. Tenahi tvaṃ ito paṭṭhāya
kāyadvāraṃ vacīdvāraṃ manodvāranti tīṇi dvārāni rakkha mā kāyena
pāpakammaṃ kari mā vācāya mā manasā gaccha mā hīnāyāvaṭṭa
imāni tīṇiyeva sīlāni rakkhāti. Ettāvatā so bhikkhu
tuṭṭhamānaso sādhu bhante rakkhissāmi imāni tīṇi sīlānīti satthāraṃ
vanditvā ācariyupajjhāyehi saddhiṃyeva agamāsi. So tāni tīṇi
sīlāni pūrentova aññāsi ācariyupajjhāyehi mayhaṃ ācikkhitaṃ
sīlampi ettakameva te pana attano abuddhabhāvena maṃ bujjhāpetuṃ
nāsakkhiṃsu sammāsambuddho attano buddhasubuddhatāya anuttaradhammarājatāya
ettakaṃ sīlaṃ tīsuyeva dvāresu pakkhipitvā maṃ gaṇhāpesi
Avassayo vata me satthā jātoti vipassanaṃ vaḍḍhetvā katipāheneva
arahatte patiṭṭhāsi. Taṃ pavuttiṃ ñatvā dhammasabhāyaṃ sannipatitvā
bhikkhū āvuso taṃ kira bhikkhuṃ sīlāni rakkhituṃ na sakkomīti
hīnāyāvaṭṭantaṃ sabbasīlāni tīhi koṭṭhāsehi saṅkhipitvā gāhāpetvā
satthā arahattaṃ pāpesi aho buddhā nāma acchariyamanussāti
buddhaguṇe kathentā nisīdiṃsu. Satthā āgantvā kāya nuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na
bhikkhave idāneva atigarukopi bhāro koṭṭhāsavasena bhājetvā dinno
lahuko viya hoti pubbepi paṇḍitā mahantaṃ kāñcanakkhandhaṃ labhitvā
ukkhipituṃ asakkontāpi vibhāgaṃ katvā ukkhipitvā agamaṃsūti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ gāmake kasako ahosi. So ekadivasaṃ aññatarasmiṃ
chaḍḍitagāmakkhette kasiṃ kasati. Pubbepi tasmiṃ gāme eko vibhavasampanno
seṭṭhī ūrumattaparimāṇaṃ catuhatthāyāmaṃ kāñcanakkhandhaṃ nidahitvā
kālamakāsi. Tasmiṃ bodhisattassa naṅgalaṃ laggitvā aṭṭhāsi.
So mūlasantānakaṃ bhavissatīti paṃsuṃ viyūhanto taṃ disvā paṃsunā
paṭicchādetvā divasaṃ kasitvā aṭṭhaṅgate suriye yuganaṅgalādīni
ekamante nikkhipitvā kāñcanakkhandhaṃ gaṇhitvā gacchissāmīti taṃ
ukkhipituṃ nāsakkhi asakkonto nisīditvā ettakaṃ kucchibharaṇāya
bhavissati ettakaṃ nidahitvā ṭhapessāmi ettakena kammante
Payojessāmi ettakaṃ dānādipuññakiriyāya bhavissatīti cattāro koṭṭhāse
akāsi. Tassevaṃ vibhattakāle so kāñcanakkhandho sallahuko viya
ahosi. So taṃ ukkhipitvā gharaṃ netvā catuddhā vibhajitvā dānādīni
puññāni katvā yathākammaṅgato.
     Iti bhagavā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā
imaṃ gāthamāha
         yo pahaṭṭhena cittena      pahaṭṭhamanaso naro
         bhāveti kusalaṃ dhammaṃ        yogakkhemassa pattiyā
         pāpuṇe anupubbena        sabbasaṃyojanakkhayanti.
     Tattha pahaṭṭhenāti vinīvaraṇena. Pahaṭṭhamanasoti tāyaeva
vinīvaraṇatāya pahaṭṭhamanaso suvaṇṇaṃ viya pahaṃsitvā
samujjotitasappabhāsakkatacitto hutvāti attho.
     Evaṃ satthā arahattanikūṭena desanaṃ niṭṭhapetvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā kāñcanakkhandhaladdhapuriso ahameva
ahosīti.
                  Kāñcanakkhandhajātakaṃ chaṭṭhaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 36 page 61-64. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1213              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1213              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=56              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=369              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=363              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=363              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]